समाचारं

तैलचित्रकलायां सुरुचिपूर्णा महिला, शास्त्रीयता आकर्षणम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



शास्त्रीयतावाद

(पश्चिमी शास्त्रीय) २.

पाश्चात्यकलासंस्कृतेः इतिहासस्य गौरवपूर्णः गहनः च अध्यायः इति नाम्ना तस्य प्रभावः कालस्य भूगोलस्य च सीमां अतिक्रम्य अतीतं भविष्यं च पूर्वपश्चिमं च संयोजयति सेतुः भवति एषा विचारप्रवृत्तिः प्राचीनग्रीस-रोम-देशयोः गौरवपूर्णसभ्यतायाः आधारेण अस्ति शास्त्रीयतावादस्य उत्पत्तिः १७ शताब्द्यां फ्रान्सदेशे अभवत्, ततः सः सम्पूर्णे यूरोपीयमहाद्वीपे अपि च विश्वे अपि तरङ्गवत् प्रसृतः, १९ शताब्द्यां रोमान्टिकतायाः उदयपर्यन्तं तस्य प्रभावः क्रमेण क्षीणः अभवत् मुख्यधारासंस्कृतेः।





शास्त्रीयतावादस्य उदयः पृष्ठभूमिः च

शास्त्रीयतावादस्य उदयः विशिष्टेषु ऐतिहासिकपरिस्थितौ अनिवार्यः उत्पादः अस्ति । १७ शताब्द्यां यूरोपे वैज्ञानिकक्रान्तिः प्रबुद्धता च पूर्वसंध्यायां तर्कवादस्य प्रकाशः मध्ययुगस्य धुन्धं प्रविश्य जनानां वैचारिकजगत् प्रकाशयितुं आरब्धवान् । अस्मिन् काले दार्शनिकाः तर्क-आधारित-चिन्तनस्य वकालतम् अकरोत्, धार्मिक-अन्धविश्वासस्य, सामन्त-निरङ्कुशतायाः च विरोधं कृतवन्तः, ज्ञान-प्रगतेः, सामाजिक-निष्पक्षतायाः च अनुसरणं कृतवन्तः अस्मिन् सन्दर्भे शास्त्रीयतावादः साहित्यिककलाप्रवृत्तिरूपेण उद्भूतः, एतत् प्राचीनग्रीक-रोमनसंस्कृतेः पुनरागमने बलं ददाति, न केवलं यतोहि एतेषु प्राचीनसभ्यतासु समृद्धाः कलात्मकनिधिः दार्शनिकविचाराः च सन्ति, अपितु यतोहि ते मानवीयतर्कस्य एकं दीप्तिमत् उदाहरणं प्रतिनिधियन्ति तथा च आदेशः।







शास्त्रीयतावादस्य कलात्मकलक्षणम्

साहित्यिकसिद्धान्तस्य रचनात्मकाभ्यासस्य च दृष्ट्या शास्त्रीयतावादः प्राचीनग्रीक-रोमन-साहित्यं स्वस्य आदर्शरूपेण गृहीत्वा रूपेण सिद्धिं सामग्रीयां तर्कशीलतां च अनुसृत्य भवति साहित्यक्षेत्रे शास्त्रीयलेखकाः संरचनायाः कठोरता, भाषायाः परिष्कारः, भावनात्मकसंयमः च इति विषये केन्द्रीकृताः, स्वकृतीनां माध्यमेन मानवस्वभावस्य, समाजस्य, ब्रह्माण्डस्य क्रमस्य च गहनं अन्वेषणं प्रसारयितुं प्रयतन्ते स्म वास्तुकला-कला-दृष्ट्या शास्त्रीयता-वादस्य प्रतिनिधित्वं समरूपतायाः, संतुलनस्य, सामञ्जस्यस्य च अदम्य-अनुसन्धानेन भवति भव्य-प्रासादाः, गम्भीराः शिल्पाः, सुरुचिपूर्णाः चित्राणि च सर्वे समयं अतिक्रम्य गम्भीरताम्, लालित्यं च प्रकाशयन्ति







शास्त्रीयतावादस्य विविधाः रूपाः

कालान्तरे शास्त्रीयतावादस्य विकासकाले क्रमेण विभिन्नरूपेषु भेदः जातः, यथा "नवशास्त्रीयता", "नॉस्टेलजिकशास्त्रीयता", "शैक्षणिकशास्त्रीयता" च नवशास्त्रीयतावादः शास्त्रीयतावादस्य आधुनिकव्याख्यारूपेण शास्त्रीयसौन्दर्यशास्त्रस्य सारं धारयति तथा च नूतनयुगस्य सौन्दर्यसंकल्पनानां तकनीकीसाधनानाञ्च समावेशं कृत्वा एकां कलात्मकशैलीं निर्माति यत् रेट्रो तथा फैशनं च भवति नॉस्टेलजिक शास्त्रीयता पूर्वकालस्य सुसमयस्य स्मरणं पुनरुत्पादनं च अधिकं केन्द्रीक्रियते, कलाकृतीनां माध्यमेन जनानां गतवर्षेभ्यः अनुनादं विषादं च उद्दीपयति शैक्षणिकशास्त्रीयता कलाशिक्षायाः क्षेत्रे अधिकं प्रतिबिम्बिता अस्ति, एतत् शास्त्रीयकलापरम्पराणां व्यवस्थितशिक्षणस्य, उत्तराधिकारस्य च उपरि बलं ददाति, तथा च उत्तमकौशलयुक्तानां, शुद्धशैल्याः च बहूनां कलाकारानां संवर्धनं कृतवान् अस्ति













शास्त्रीयतावादस्य ऐतिहासिकं महत्त्वम्

शास्त्रीयतावादः न केवलं यूरोपीयकलानां इतिहासे चिह्नं त्यक्तवान्, अपितु परवर्तीपुस्तकेषु अपि गहनः प्रभावः अभवत् । कलाविज्ञानयोः एकीकरणं प्रवर्धयति, मानवसभ्यतायाः प्रगतिविकासं च प्रवर्धयति । तत्सह शास्त्रीयतावादेन वकालतवती तर्कसंगतभावना, क्रमस्य अवधारणा च आधुनिकसमाजस्य निर्माणार्थं महत्त्वपूर्णवैचारिकसम्पदां अपि प्रददाति । यद्यपि रोमान्टिकवादस्य उदयेन सह शास्त्रीयतावादः क्रमेण मुख्यधारासंस्कृतेः मञ्चात् निवृत्तः अभवत् तथापि तस्य आध्यात्मिककोरः उज्ज्वलतारकवत् अस्ति, यः मानवजातेः सत्यस्य सौन्दर्यस्य च अन्वेषणस्य मार्गं सदा प्रकाशयति



















संक्षेपेण पाश्चात्यकलासंस्कृतेः इतिहासे शास्त्रीयतावादः अमिटः गौरवपूर्णः च अध्यायः अस्ति । प्राचीनग्रीक-रोमन-संस्कृतौ आधारितं, बोधयुगे तर्कसंगतभावनायाः, व्यवस्थायाः अनुसरणस्य च एकीकरणं कृत्वा, अमरकलानिधिनां श्रृङ्खलां निर्माति एतासां कृतीनां न केवलं अत्यन्तं उच्चं सौन्दर्यमूल्यं वर्तते, अपितु अस्माकं शाश्वतनिधिस्य, उत्तराधिकारस्य च योग्यं मानवप्रज्ञायाः सभ्यतायाः च स्फटिकीकरणं अपि अस्ति