समाचारं

"Zero One Thousand Things" इत्यनेन वित्तपोषणं लक्षशः डॉलरं सम्पन्नम्, तथा च एकः अन्तर्राष्ट्रीयः सामरिकः निवेशः दक्षिणपूर्व एशियायाः संघः च |

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

सम्पादक |.सु जियानक्सुन यांग ज़ुआन

"स्मार्ट इमर्जन्स" अनन्यतया ज्ञातवान् यत्,कै-फू ली इत्यनेन स्थापितायाः बृहत्-परिमाणस्य एआइ मॉडल् यूनिकॉर्न्-कम्पनी वित्तपोषणस्य नूतनं दौरं सम्पन्नवती अस्ति, यस्य मूल्यं लक्षशः डॉलरः अस्ति । .विषये परिचिताः जनाः अवदन् यत् अस्मिन् वित्तपोषणस्य दौरस्य प्रतिभागिनः अन्तर्भवन्तिकश्चित्‌अन्तर्राष्ट्रीययुद्धनिवेशः, दक्षिणपूर्व एशियाई संघःअन्ये च बहवः संस्थाः।

प्रकाशनसमये उपर्युक्तवार्तायां जीरो वन विश इत्यनेन प्रतिक्रिया न दत्ता।

२०२३ तमस्य वर्षस्य मेमासे स्थापितं जीरो वन थौजन् इत्यस्य स्थापना सिनोवेशन वेञ्चर्स् इत्यस्य अध्यक्षः माइक्रोसॉफ्ट् इत्यस्य पूर्ववैश्विकउपाध्यक्षः च काइ-फू ली इत्यनेन कृता । मूलदलस्य सदस्याः गूगल, माइक्रोसॉफ्ट, आईबीएम, बैडु इत्यादिभ्यः कम्पनीभ्यः आगच्छन्ति ।

अद्यतनस्य “Six Little Tigers of the Big Model” (Zhipu AI, Zero One Thing, Baichuan Intelligence, MiniMax, Dark Side of the Moon, and Step Stars) २० अरब युआन् मूल्याङ्कनचिह्नं आश्चर्यजनकवेगेन पारयन्ति।

२०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के ब्लूमबर्ग्-संस्थायाः अनुसारं डार्क साइड् आफ् द मून् इति संस्थायाः ३० कोटि-अमेरिकीय-डॉलर्-अधिकस्य वित्तपोषणस्य चक्रं सम्पन्नम् आसीत्, यस्य धन-उत्तर-मूल्यांकनं ३.३ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत् न बहुकालपूर्वं "स्मार्ट इमर्जेन्स्" इत्यनेन विशेषतया ज्ञापितं यत् वाङ्ग जिओचुआन् इत्यनेन स्थापितं बैचुआन् इंटेलिजेन्स् २० अरब युआन् मूल्याङ्कनं श्रृङ्खला बी वित्तपोषणं याचते स्म

उद्योगे बहवः जनानां दृष्टौ २० अरब युआन् मूल्याङ्कनस्य अर्थः भवति सीमा ।

प्राथमिकविपण्यस्य कृते बहवः निवेशकाः न सन्ति ये एतत् मूल्याङ्कनस्तरं गृहीतुं शक्नुवन्ति अन्तर्जालस्य सामरिकनिवेशस्य राज्यस्वामित्वयुक्तानां सम्पत्तिमञ्चानां च प्रवेशः अपरिहार्यः अस्ति। यथा, ज़िपु एआइ इत्यस्य पृष्ठतः बीजिंग आर्टिफिशियल इन्टेलिजेन्स इण्डस्ट्री एसोसिएशन् अस्ति, बैचुआन् इन्टेलिजेन्स इत्यस्य पृष्ठतः बीजिंग, शङ्घाई, शेन्झेन् इत्यादीनि राज्यस्वामित्वयुक्तानि सम्पत्तिः सन्ति, अलीबाबा, टेन्सेन्ट् च प्रायः सर्वाणि "षट् लिटिल् टाइगर्स्" इत्यस्य भागधारकसूचौ दृश्यन्ते

अवश्यं विदेशेषु धनं अन्वेष्टुं अपि अनेकेषां कम्पनीनां कृते विकल्पः अस्ति । उद्योगस्य अन्तःस्थजनाः एकदा "स्मार्ट इमर्जेन्स्" इत्यस्मै अवदन् यत् न्यूनातिन्यूनं त्रीणि बृहत् आदर्श-एकशृङ्गाः विदेशराजधानी विशेषतः एशियाई राजधानी च सक्रियरूपेण सम्पर्कं कुर्वन्ति यतोहि ते भूराजनीत्याः प्रभावं न प्राप्नुवन्ति

अस्मिन् समये दक्षिणपूर्व एशियायाः एकः प्रसिद्धः संघः अपि जीरो वन वान इत्यस्य भागधारकसूचौ दृश्यते स्म ।

वित्तपोषणस्य वैश्वीकरणं, एकस्मिन् अर्थे, शून्य-एक-विश्वस्य वैश्वीकरण-रणनीत्याः एकः पक्षः अस्ति । २०२३ तमस्य वर्षस्य मार्चमासस्य आरम्भे एव कै-फू ली इत्यनेन स्वस्य मित्रमण्डले एआइ-नायक-पोस्ट्-मध्ये शून्य-एक-सहस्र-वस्तूनाम् पूर्ववर्ती परियोजना एआइ २.० इति स्थानं "वैश्विक-कम्पनी" इति रूपेण स्थापितं

अधुना, भवेत् तत् बृहत्तरं विपण्यस्थानं उच्चतरं भुक्तिक्षमता च ग्राहकानाम् अन्वेषणं, अथवा विदेशप्रौद्योगिक्याः आधारेण उत्पादसत्यापनं, विदेशं गमनम् एआइ-उद्योगे स्वयमेव स्पष्टं सहमतिः अभवत्

प्रथमदिनात् एव विशिष्टवैश्विकलक्षणयुक्ता कम्पनीरूपेण विदेशेषु धनं अन्वेष्टुं अतिरिक्तं जीरो वन वानवु इत्यनेन स्थानीयविदेशयोः विपण्ययोः एआइ-उत्पादानाम् अपि परिनियोजनं कृतम् अस्ति

C-पक्षे Zero One Wish इत्यस्य उत्पादस्य रणनीतिः अस्ति यत् प्रथमं विदेशेषु विपण्येषु तस्य सत्यापनं कृत्वा ततः आन्तरिकविपण्येषु प्रक्षेपणं करणीयम् ।

पूर्वं Lingyiwuwu इत्यनेन विदेशेषु AI कार्यालयसाधनं PopAi इति प्रक्षेपणं कृतम् आसीत् । आधिकारिकतथ्यानुसारं PopAi इत्यस्य प्रारम्भात् ९ मासेषु उत्पादस्य ROI (निवेश-निर्गम-अनुपातः) १ इत्यस्य समीपे अस्ति, उपयोक्तृणां संख्या च प्रायः एककोटिः अस्ति

विदेशेषु विपण्येषु प्रारम्भिकसत्यापनेन सह मे २०२४ तमे वर्षे ०१वान्शी चीनदेशे उत्पादकतासाधनं "वान्झी" इति प्रारब्धवान् । विषये परिचिताः जनाः "इंटेलिजेण्ट् इमर्जेन्स्" इत्यस्मै अवदन् यत् जीरो वन वैगन इत्यस्य विदेशेषु अपि अनेके सी-एण्ड् उत्पादाः सन्ति ये सत्यापनपदे सन्ति, अस्मिन् वर्षे स्थानीयकरणयोजनानि च करिष्यन्ति।

बी पक्षे, मुक्तस्रोतेन सह एकवर्षं यावत् प्रतिष्ठानिर्माणस्य अनन्तरं २०२४ तमे वर्षे शून्य-एकसहस्र-वस्तूनाम् बृहत्-प्रतिरूपं बन्द-स्रोतस्य व्यावसायिकीकरण-पदवीं प्रति अगच्छत्, प्रथमं बन्द-स्रोत-प्रतिरूपं यी-लार्ज्-इत्येतत् प्रारब्धम् सम्प्रति Zero One Wish इत्यस्य ग्राहकप्रोफाइलस्य अपि विशिष्टानि वैश्विकलक्षणानि सन्ति । समाचारानुसारं यी एपिआइ इत्यस्य उद्यमस्तरीयग्राहकेषु वैश्विकव्यापारयुक्ताः बहवः फॉर्च्यून ५०० कम्पनयः सन्ति ।

Kai-Fu Lee इत्यस्य Zero One Everything’s year इत्यस्य सारांशः अस्ति यत्: संयुक्तराज्यसंस्थायाः उन्नततमानां मॉडलानां कृते वन्यरूपेण धावति। अधुना, सः मन्यते यत् बृहत् मॉडलनिर्मातृभिः "दीर्घदूरधावनविधौ" कथं प्रवेशः करणीयः इति चिन्तनीयम् ।

TC-PMF (Technology Cost and Product Market Fit) इति विगतवर्षे तस्य चिन्तनस्य परिणामः अस्ति "यः कोऽपि उत्पादः बृहत्-परिमाणेन अनुप्रयोगं प्राप्तुम् इच्छति, तस्य तकनीकीमार्गः तर्क-व्ययः च द्वयोः अपि ध्यानं दातुं आवश्यकम् अस्ति

चिप् कम्प्यूटिङ्ग् स्तरस्य अनुकूलनस्य माध्यमेन, इन्फ्रा कम्प्यूटिंग् दक्षतायाः, प्रशिक्षणस्य आँकडा गुणवत्तायाः च माध्यमेन, सार्वजनिकप्रतिवेदनानुसारं, विश्वस्य आधिकारिकं अन्धपरीक्षणं LMSYS सूचीयां मे २१ दिनाङ्के, यी-लार्ज् व्यापकक्रमाङ्कने चीनीयमाडलमध्ये प्रथमस्थानं प्राप्तवान्, चीनीय उप च -list विश्वस्य प्रथमाङ्कः।

परन्तु बृहत् मॉडलानां सामूहिकमूल्यकमीकरणस्य प्रवृत्तेः अन्तर्गतं जीरो वन वानवान् कतिपयेषु मॉडल् स्टार्टअपषु अन्यतमः अस्ति यः स्पष्टतया प्रवृत्तेः अनुसरणं न करोति

ली कैफु इत्यस्य मतेन बृहत् मॉडल् क्षेत्रे मूल्ययुद्धं न केवलं कम्पनीयाः लाभप्रदतायाः क्षतिं करिष्यति, अपितु सम्पूर्णस्य उद्योगस्य स्वस्थविकासाय अपि हानिकारकं भविष्यति मॉडल् इत्यस्य मूल्यनिर्धारणं तेषां तकनीकीमूल्ये आधारितं भवितुम् आवश्यकम्।

प्रौद्योगिक्याः मूल्यं सिद्ध्य मॉडलनिर्मातृणां प्रतिभानिर्माणार्थं अधिकानि आवश्यकतानि अपि अग्रे स्थापयन्ति। कैफु ली एकदा सार्वजनिकरूपेण सूचितवान् यत् एकस्याः आदर्शकम्पन्योः प्रतिस्पर्धा = प्रतिभागुणवत्ता × गणनाशक्तिः, तथा च टीसी-पीएमएफ-सत्यापनार्थं एल्गोरिदम्, इन्फ्रा, अभियांत्रिकी च त्रिकोणयुक्तानां वैश्विकप्रतिभानां आवश्यकता भवति

"स्मार्ट इमर्जेन्स्" इति विषये परिचितैः जनानां कृते ज्ञातम्,अधुना गूगल, माइक्रोसॉफ्ट इत्यादिभ्यः प्रौद्योगिक्याः उत्पादपाइपलाइनस्य च उत्तरदायी बहवः उच्चस्तरीयाः एआइ प्रतिभाः जीरो वन विश इत्यत्र सम्मिलिताः सन्ति ।

संवादं कर्तुं स्वागतम्!