समाचारं

रोनाल्ड चेङ्गः उद्योगं त्यजति : सः एकदा रोमान्टिकः "हाङ्गकाङ्गस्य राजकुमारः" आसीत्, परन्तु सः आह सा इत्यस्य तलाकस्य अनन्तरं त्यक्तवान्?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं हाङ्गकाङ्गस्य गायकः चेङ्ग चुङ्ग-की इत्यनेन सहसा सामाजिकमञ्चेषु सन्देशः प्रकाशितः यत् "व्यक्तिगतभावनात्मकस्वास्थ्यविषयाणां कारणात् सः काओहसिउङ्ग-सङ्गीतसमारोहस्य अनन्तरं गन्तुं निश्चयं कृतवान्", यस्य व्याख्या बहिः जगति " उद्योगात् निवृत्तः भवति।"

निश्चितम्, कतिपयेभ्यः दिनेभ्यः अनन्तरं सः एकं दीर्घं पोस्ट् पोस्ट् कृतवान् यत् सः अवसादग्रस्तः अस्ति, तस्य चिकित्सायै अमेरिकादेशं गन्तुं विना अन्यः विकल्पः नास्ति इति।

परन्तु जनसमूहः प्रशंसकाः च अद्यापि एतेन स्तब्धाः आसन् सर्वथा "जैकी चेउङ्गस्य उत्तराधिकारी" इति नाम्ना, सशक्तः पारिवारिकपृष्ठभूमिः च इति नाम्ना चेङ्ग चुङ्ग-की इत्यस्य यात्रा अतीव सुचारुतया अभवत्, तस्य अभिनयवृत्तिः च बहुधा पराकाष्ठां प्राप्तवान्

तस्य तेजस्वी करियरस्य अतिरिक्तं तस्य सजीवप्रेमजीवनस्य विषये अपि चर्चा भवति: उदाहरणार्थं "राज्ञी" मिरियम येउङ्ग इत्यनेन सह तस्य पश्चातापपूर्णः सम्बन्धः, "बालसदृशी देवी" आह सा इत्यनेन सह तस्य गुप्तविवाहः च

अधुना ५२ वर्षीयः अस्ति चेदपि तस्य पार्श्वे कोच्चि-लंगरः यु सिमिन् अस्ति ।

परन्तु तस्य प्रायः ३० वर्षाणां अभिनयवृत्तिम् अवलोक्य आह सा इत्यनेन सह विवाहात् पूर्वं सर्वाधिकं गौरवपूर्णं मञ्चं स्थितम् इव दृश्यते?

अस्य पृष्ठतः किं रहस्यम् अस्ति ?

1. "राजकुमार जी" मुखे रजतचम्मचम्

झेङ्ग झोङ्गजी इत्यस्य जन्म ताइवानदेशस्य एकस्मिन् सम्पन्नसाहित्यिककलापरिवारे १९७२ तमे वर्षे अभवत् ।तस्य पिता झेङ्ग हाण्डोङ्गः धनिकमण्डले एकः बृहत् मालिकः आसीत्

१९६० तमे दशके सः "हाङ्गकाङ्ग-देशस्य प्रथमः समूहः" टेडी रोबिन् इत्यनेन सह एकं समूहं निर्मितवान्, हाङ्गकाङ्ग-सङ्गीतक्षेत्रे अग्रणीः च आसीत् ।

१९७० तमे दशके टेडी रोबिन् इत्यस्य निवृत्तेः कारणेन झेङ्ग् हाण्डोङ्गः परिवर्तनं कर्तुं आरब्धवान्, अपि च स्वस्य दृढव्यापारकुशलतां दर्शितवान्, पोलिग्राम रिकार्ड्स् इत्यस्य महाप्रबन्धकः अभवत्

अग्रिमेषु २० वर्षेषु एषा कम्पनी विश्वस्य बृहत्तमा अभिलेखकम्पनी अभवत्, झेङ्ग् हाण्डोङ्गः क्रमेण पोलीग्राम एशिया इत्यस्य अध्यक्षः अभवत्, येन तारकत्वस्य मार्गः आरब्धः

टेरेसा टेङ्ग्, एलन टैम्, जू गुआन्जी इत्यादीनां स्मैश हिट् गायकानां पृष्ठतः सः प्रभारी अस्ति, तथा च स्पैन् विशालः अस्ति, ते मूलतः सर्वे अस्तित्वहीनरूपेण विकसिताः सन्ति, फलतः असंख्य सुपरस्टाराणां निर्माणं कृतम् अस्ति

अस्मिन् क्रमे तस्य पुत्रः झेङ्ग झोङ्गजी क्रमेण वर्धमानः अभवत्, तस्य प्रभावः अपि अतीव अभवत् ।

सः एकस्मिन् रिकार्डिङ्ग्-स्टूडियो-मध्ये वर्धितः इति कथ्यते, अतः तस्य सङ्गीतस्य विषये अपि बहवः उपलब्धयः विचाराः च सन्ति यदा सः उच्चविद्यालये आसीत् तदा सः सहपाठिभिः सह एकं समूहं निर्मितवान्, मुख्यगायकरूपेण च कार्यं कृतवान्

पश्चात् सः ग्रीष्मकालीनावकाशे "कार्यं कर्तुं" रिकार्डिङ्ग्-स्टूडियो-मध्ये प्रवेशं कृतवान्, अतः "अकस्मात्" पदार्पणस्य अवसरं प्राप्तवान् ।

१९९५ तमे वर्षे २३ वर्षीयः रोनाल्ड चेङ्गः जैकी चेउङ्ग् इत्यस्य "एलर्जिक वर्ल्ड" इति एल्बम् रिकार्ड् कर्तुं साहाय्यं कृतवान्, प्रसिद्धेन निर्माता ओउ डिङ्ग्यु इत्यनेन च दृष्टः ।

एल्बमस्य प्रकाशनानन्तरं "बेण्डिंग् टु सिक्नेस्" इति गीतस्य कारणेन पर्दापृष्ठे बहवः निर्माणकर्मचारिणः अस्य अद्वितीयसौहार्देन आकृष्टाः अभवन् ।

ततः ओउ डिङ्ग्यु इत्यस्य अनुशंसया सः निर्मातारं झोउ ज़िपिङ्ग् इत्यनेन सह मिलितवान् - अयं व्यक्तिः लेस्ली चेउङ्ग्, लाई मिङ्ग्, झोउ हुआजियान् इत्यादीनां कृते अभिलेखान् कृतवान् आसीत्, उद्योगे तस्य प्रभावः न्यूनः नासीत्

झेङ्ग झोङ्गजी तत्क्षणमेव अन्यपक्षस्य समर्थनं प्राप्य १९९४ तमे वर्षे प्रथमं एल्बम् "डाइलम्मा" इति प्रकाशितवान् ।

इदं वक्तुं शक्यते यत् जैकी चेउङ्ग इत्यनेन सह युगलगीतं नामकं गीतं नीलवर्णात् बहिः आगत्य तत्क्षणमेव सङ्गीतजगति स्वस्य उच्चस्थानं स्थापितवान्

पितुः झेङ्ग हाण्डोङ्गस्य सम्पर्काः पृष्ठभूमिः च सह मिलित्वा वक्तुं शक्यते यत् झेङ्ग् झोङ्गजी यदा पदार्पणं कृतवान् तदा सः चरमस्थाने आसीत् ।

यद्यपि रूपदृष्ट्या तस्य कलाकारत्वस्य योग्यता अपि नास्ति तथापि तस्य प्रतिभा खलु ईर्ष्यायाः विषयः अस्ति ।

प्रथमस्य एल्बमस्य अनन्तरं झेङ्ग झोङ्गजी लोहस्य उष्णतायाः समये प्रहारं कृत्वा स्वस्य द्वितीयं एल्बम् "डॉन्ट् लव मी" इति प्रकाशितवान्, यत् रात्रौ एव अनेकपुरस्कारान् प्राप्तवान्, मीडियाद्वारा च "जैकी चेउङ्गस्य उत्तराधिकारी" इति लेबलं प्राप्तवान्

यद्यपि बाह्यजगत् एतस्य विषये निवेदयितुं प्रसन्नः अस्ति तथापि सः स्वयमेव अतीव दुःखदः अपि अस्ति - सर्वथा स्वर्गस्य गर्वितः पुत्रः इति नाम्ना "राजकुमारजी" अन्येषां "छायायां" जीवितुं न इच्छति।

यदा सः विषादितः आसीत् तदा सः स्वस्य प्रेमजीवने एव ध्यानं दत्तवान् इति कथ्यते यत् २४ वर्षे झेङ्ग झोङ्गजी इत्यस्य महिलासहायकायाः ​​सह गुप्तसम्बन्धः आसीत्, अपरः गर्भवती अपि आसीत् ।

तस्य पदार्पणस्य अनन्तरं वर्षे हाङ्गकाङ्ग-नगरे विस्फोटकवार्ता आगता यत् -

महिला सहायिका असन्तुष्टा आसीत् यत् सा परित्यक्तुं प्रवृत्ता अस्ति, अतः सा वार्ताभङ्गस्य उपक्रमं कृतवती अन्ते सः पुरुषः पलायनार्थं कोटिकोटिभङ्गशुल्कं दत्तवान् ।

तदनन्तरं सः स्वस्य करियरस्य विषये ध्यानं दातुं इच्छुकः इव आसीत्, अतः सः क्रमशः "डीप् लव्", "नेवर से इ लव यू" इत्यादीनि एल्बमानि प्रकाशितवान्, ये विशेषतया उत्पादकाः आसन्

तेषु "नेवर से आई लव यू" "मेकिंग रोमान्स्" इत्यादीनि गीतानि सर्वाणि कृतिः सन्ति ये मुखवाणीद्वारा प्रसारितानि सन्ति, तेषु अपि सिद्धं भवति यत् झेङ्ग झोङ्गजी खलु प्रतिभाशाली अस्ति

परन्तु प्रतिभा भावनात्मकशून्यतायाः पूर्तिं कर्तुं न शक्नोति, तस्य नूतनं लक्ष्यं च अस्ति ।

2. असंख्य फीतायां "प्रियं" गम्यते?

१९९७ तमे वर्षे "Whatever You Want on the Weekend" इति वार्तालापप्रदर्शने झेङ्ग् झोङ्गजी इत्यनेन मिरियम येउङ्ग् इत्यस्याः युवगायकस्य साक्षात्कारः कृतः यः तस्मात् २ वर्षाणि कनिष्ठः आसीत्, सः विकल्परूपेण आयोजकरूपेण सेवां कर्तुं आगतः

सा महिला इदानीं एव पदार्पणं कृतवती आसीत्, तस्याः करियरं च वर्धमानम् आसीत् तस्याः मधुररूपं, सजीवं व्यक्तित्वं च तत्क्षणमेव तं आकर्षितवान्, सः च तां भृशं अनुसरणं कर्तुं आरब्धवान्

मिरियम याङ्गः अपि तस्य हास्येन शीघ्रमेव आकृष्टः अभवत्, अतः तौ समीपं समीपं गच्छतः, स्फुलिङ्गाः च उड्डीयन्ते स्म ।

अचिरेण एव पपराजी-जनाः एतस्य घटनायाः वायुम् आकर्ष्य "लिटिल् अभिनेत्री 'प्रिन्स्' इत्यस्मै आरोहति" इति शीर्षकेण तस्य सम्बन्धस्य विषये सूचनां दत्तवन्तः ।

चेङ्ग चुङ्ग-की इत्यस्य एतत् सर्वथा मनसि नासीत् तस्य स्थाने सः स्वस्य मूलगीते "फेब्रुवरी ३" इति व्यक्तवान्, यस्य शीर्षकं तस्य प्रेमिकायाः ​​जन्मदिनस्य अनन्तरं आसीत् ।

"अस्माकं न केवलं सुहृदः भवितुं नियतिः अस्ति, अपितु जीवनपर्यन्तं परस्परं अवलम्बितुं अपि अस्ति..."

परन्तु एषः स्पर्शप्रदः प्रेम केवलं वर्षत्रयं यावत् एव अभवत्, ततः सः जटिलः, साडिस्टिकः च भवितुम् आरब्धवान् ।

२००० तमे वर्षे झेङ्ग् झोङ्गजी इति गायकः अभिनेता परिणतः तस्य जीवनं स्थिरं आसीत्, परन्तु विवादास्पदघटनानां कारणेन बहिः जगति तस्य आलोचनं बहुवारं कृतम्

तस्मिन् एव वर्षे सः मद्यपानं कृत्वा विमाने उपद्रवं जनयति इति कारणेन FBI-संस्थायाः गृहीतः अभवत्, यतः तस्य कतिपयानि अतिशयेन पेयानि आसन्, तस्मात् सः बहु कोलाहलं कृतवान्, राक्षसवत् च अभिनयं कृतवान्

विमानसेविकस्य आगमनानन्तरं झेङ्ग् झोङ्गजी तस्याः अन्येषां यात्रिकाणां च उपरि आक्रमणं कृतवान् ये युद्धं भङ्गयितुं प्रयतन्ते स्म, अन्ते च आगतेन कप्तानेन सह युद्धं कृतवान्, येन उभयपक्षस्य हानिः अभवत्, अतः विमानस्य आपत्कालीन-अवरोहणं कर्तव्यम् आसीत्

घटनायाः अनन्तरं यद्यपि तस्य शक्तिशालिनः पिता अपि घटनास्थले आगतः तथापि सः तस्य उपरि आक्रमणस्य आरोपं निवारयितुं असमर्थः अभवत् ।

चेङ्ग झोङ्गजी इत्यस्य करियरस्य प्रथमः मोक्षबिन्दुः एषः एव इति वक्तुं शक्यते - तदनन्तरं तस्य लोकप्रियता तीव्ररूपेण न्यूनीभूता, तस्य प्रतिष्ठा च चट्टानात् पतिता

एषा घटना तस्य मिरियम येउङ्ग् इत्यनेन सह सम्बन्धे अपि एकः मोक्षबिन्दुः आसीत् इति अपि अफवाः सन्ति ।

यद्यपि घटनायाः अनन्तरं सा महिला तस्य विषये चिन्तां प्रकटयति स्म, गर्तद्वारा तस्य सह गन्तुं च इच्छति स्म ।

परन्तु सः पुरुषः लीलालुः साहसी च अभवत्, अचिरेण तस्य अन्यः अफवाः सखी अभवत् - सेसिलिया चेउङ्ग् ।

१९ वर्षे एव सा "द किङ्ग् आफ् कॉमेडी" इत्यस्मिन् पदार्पणं कृतवती यतः सा एतावता सुन्दरी आसीत्, अतः निकोलस् त्से, जोर्डन् चान् इत्येतयोः अतिरिक्तं तस्याः प्रेम्णि चेङ्ग झोङ्गजी अपि अभवत् । यः मिरियम येउङ्ग इत्यस्याः प्रेम्णि आसीत् ।

कथ्यते यत् तस्मिन् समये तौ शङ्कायाः ​​कृते न लज्जितवन्तौ, तिथौ पपराजीभिः बहुधा छायाचित्रं गृहीतवन्तौ, एषा घटना तस्य वास्तविकसखी मिरियम येउङ्ग् इत्यस्याः पतनम् अभवत्

तया सह बहुवारं सहकार्यं कृतवान् प्रसिद्धः गीतकारः हुआङ्ग वेइवेन् एकदा प्रकाशितवान् यत् सः रात्रौ विलम्बेन पेयपानार्थं बहिः कर्षितः आसीत् ।

ततः मिरियम याङ्गः निर्णायकरूपेण सम्बन्धं त्यक्तवती यदा तेषां विच्छेदः अभवत् तदा सा अवदत् यत् "अफवाः अतीव आक्रोशजनकाः सन्ति, परन्तु वयं परस्परं यथार्थतया प्रेम्णा कृतवन्तः" इति ।

अस्य पुरुषस्य अपि अस्य सम्बन्धस्य विषादः आसीत् यदा सः एकदा संवाददातृभिः पृष्टः यत् तस्य पुनर्मिलनस्य विचारः अस्ति, परन्तु अन्ते सः महिलायाः निर्णायकं कदमम् अवरुद्धुं न शक्तवान्

२००० तमे वर्षे रोनाल्ड् चेङ्गः परिवर्तनं कृत्वा अभिनेतृत्वेन स्वस्य अभिनयवृत्तेः शिखरं प्रति प्रत्यागन्तुं निश्चयं कृतवान् ।

अपि च, सः स्वस्य "प्रिन्स् जी" आकृतिं अपि त्यक्त्वा सहायकभूमिकातः आरब्धवान्, तथा च "द्वादशरात्रयः" "द फोल्डिंग् फैन्" इत्यादिषु कार्येषु क्रमेण अभिनयं कृतवान्

अभयपूर्णस्य, व्यर्थस्य च हास्यशैल्याः कारणात् सः शीघ्रमेव प्रेक्षकाणां प्रेम्णः विजयं प्राप्तवान् अपि च शीघ्रमेव सर्वोत्तमसहायकनटस्य अकादमीपुरस्कारं अपि प्राप्तवान्, यत् पुनरागमनम् इति वक्तुं शक्यते

परन्तु चेङ्ग झोङ्गजी इत्यस्य सम्बन्धः पुनः तस्य प्रतिष्ठां प्रभावितं करिष्यति इति कश्चन अपेक्षितवान् नासीत् ।

3. "कायर" इति उच्यमानस्य अनन्तरं किं त्वं वीरतया निवृत्तः भवसि ?

२००४ तमे वर्षे "लक्की मेन्" इत्यस्मिन् भूमिकायाः ​​कृते सर्वोत्तमसहायकनटस्य अकादमीपुरस्कारं प्राप्तवान्, ततः "चेजिंग् अगस्त १५थ्" इति हास्यचलच्चित्रस्य दलस्य सदस्यतां प्राप्तवान्, यत्र सः तस्मात् १० वर्षाणि कनिष्ठा अभिनेत्री शार्लीन् चोई इत्यनेन सह मिलितवान् .

तस्मिन् समये सा महिला ४ वर्षाणि यावत् उद्योगे आसीत्, सा च द्विजसमूहस्य सदस्या आसीत्, यस्याः सजीवः, प्रसन्नः च प्रतिबिम्बः, सरलः, निर्दोषः च व्यक्तित्वः, विशेषतः तस्याः ऊर्जावानस्य हास्यस्य कारणात् सा बहु प्रशंसिता आसीत् जनसमूहे अतीव लोकप्रियः आसीत् ।

अपि च तस्याः पारिवारिकपृष्ठभूमिः अपि उत्तमः अस्ति तस्याः पिता हाङ्गकाङ्ग-फेङ्ग-शेङ्ग-इण्डस्ट्रियल् इन्टरटेन्मेण्ट्-कम्पनीयाः कार्यकारी अस्ति, अतः तस्याः पदार्पणं सुचारुरूपेण अभवत् ।

परन्तु भावनात्मकरूपेण आह सा अपि बहुषु घोटालेषु सम्मिलितवती अस्ति तस्याः पदार्पणानन्तरं निक्की चेउङ्ग्, एकिन् चेङ्ग्, निकोलस् त्से इत्यादिभिः सह सम्बन्धः अस्ति इति चर्चा आसीत्, परन्तु किमपि न अभवत् ।

यावत् झेङ्ग झोङ्गजी इत्यनेन सह सहकार्यं न अभवत् तावत् द्वयोः मध्ये स्फुलिङ्गाः उड्डीयन्ते स्म ।

बहुवर्षेभ्यः अनन्तरं एकस्मिन् साक्षात्कारे आह सा रोनाल्ड् चेङ्ग इत्यस्य चयनस्य कारणं प्रकाशितवती यत् -

"तदा वयं बहु सम्यक् मिलितवन्तः, सः च मां सुखी कर्तुं बहु कुशलः आसीत्। अहं चिन्तितवान् यत् यदि मम सहभागी एतादृशः सुखी व्यक्तिः अस्ति तर्हि भविष्ये सः अतीव सुखी भविष्यति।"

तस्य पुरुषस्य बाहुस्य अन्तः शार्लीन् चोई इत्यस्याः नाम अपि गोदना कृता आसीत्, येन ज्ञायते यत् सः तां अतीव प्रेम्णा पश्यति स्म ।

दुःखदं यत् यदा सः आह सा इत्यनेन सह सम्बन्धस्य चरमसीमायां आसीत् तदा अपि चेङ्ग चुङ्ग-की एकैकस्य पश्चात् अन्यस्य "धोखाधड़ी" इत्यस्य सम्मुखीभूय आसीत्, यत्र मिरियम येउङ्गस्य मेकअप कलाकारः, शौकियाः युवतयः इत्यादयः आसन्...

सर्वत्र आकाशे उड्डीयमानानां काण्डानां सम्मुखीभूय सः उच्चस्तरीयरूपेण प्रतिक्रियाम् अददात् -

"अहं विवाहितः नास्मि। कतिपयान् अधिकान् मित्राणि ज्ञातुं किमपि दोषः नास्ति। एतत् गम्भीरं पापं नास्ति। तदतिरिक्तं ये जनाः मम गृहं गन्तुं शक्नुवन्ति ते मम परिवारः एव भवितुमर्हति..."

अस्य प्रतिक्रियारूपेण आह सा इत्यस्य अपि तथैव "प्रतियुद्धं" कर्तुं अन्यः विकल्पः नासीत् ।

२००६ तमे वर्षे "डिल्यूशन" इति चलच्चित्रस्य चलच्चित्रस्य निर्माणकाले सा अभिनेता शौन् युए इत्यनेन सह सम्बन्धं कुर्वती आसीत् किमपि उत्तमं भवितुं प्रवृत्तम् आसीत् ।

यदा सर्वे द्वयोः विवाहस्य प्रतीक्षां कुर्वन्ति स्म तदा आह सा साक्षात् साक्षात्कारे अस्य काण्डस्य अङ्गीकारं कृत्वा स्वस्य भाविपतिविषये स्वस्य काल्पनिकतायाः विषये कथयति स्म

ततः बहुकालं न व्यतीतः, चेङ्ग झोङ्गजी इत्यस्य वेश्यावृत्तेः विषये काण्डः अभवत्, एतां वार्ताम् अवगत्य आह सा उच्चस्तरीयरूपेण तस्य समर्थनं कृतवान्, यत् तस्मिन् समये हाङ्गकाङ्ग-मण्डलेषु उत्तमकथा आसीत्

यदा एव एषः काण्डः भ्रमितः भवति स्म तदा एव सः पुरुषः अन्यायाः अभिनेत्र्याः प्रेम्णि पतितः इति प्रकाशितम् आसीत् : हुआङ्ग ज़ियाओमिंग् इत्यस्य भाविपत्न्याः याङ्ग यिंग् इत्यस्याः ।

२०१० तमे वर्षे ३८ वर्षीयः झेङ्ग् झोङ्गजी "हप्पी इवेण्ट्स् इन द फ्लावर फील्ड्स् २०१०" इति चलच्चित्रं गृह्णन् याङ्ग यिंग् इत्यनेन सह मिलितवान्, तत्क्षणमेव चलच्चित्रस्य विषये तेषां प्रेम्णि अभवत् इति सूचना अभवत्

तस्मिन् एव स्तरे आह सा निष्क्रियः नासीत् : यदा सा याङ्ग यिंगस्य पूर्वप्रेमी विलियम चान् इत्यनेन सह "सुन्दरगुप्तक्रम" इत्यस्मिन् सहकार्यं कृतवती तदा द्वयोः चलच्चित्रे बहु बृहत् दृश्यानि आसन्, येन प्रेक्षकाणां रक्तं उष्णं जातम्

अस्मिन् चकाचौंधपूर्णे एन-कोणे कोऽपि न जानाति यत् तेषु वास्तविकं दम्पती आह सा चेङ्ग झोङ्गजी च अस्ति - तौ २००६ तमे वर्षे गुप्तरूपेण विवाहितौ ।तदा महिला बन्धुमित्राणि अपि न सूचितवती इति कथ्यते, यत् तत् दर्शयति सर्वाणि नौकानि दहति इति खलु प्रेम।

परन्तु चतुर्वर्षेभ्यः अनन्तरं तयोः मध्ये नूतनानि काण्डानि प्रारब्धाः ततः विवाहस्य समाप्तिः अभवत् ।

२०१० तमस्य वर्षस्य मार्चमासे तौ पत्रकारसम्मेलनं कृतवन्तौ, प्रथमं स्वविवाहं स्वीकृतवन्तौ, ततः आधिकारिकतया तलाकस्य घोषणां कृतवन्तौ, कारणे तृतीयपक्षः न सम्मिलितः इति बोधयन्

यदा बाह्यजगत् "अतिदीर्घकालं यावत् गोपनीयं कृतवन्तः" इति आक्रोशितवान् तदा सर्वदा सौम्यः इव भासमानः आह सा बलात् प्रतिक्रियाम् अददात् -

"विवाहः तथ्यम् अस्ति। तौ द्वौ अपि विवाहः निजीविषयः इति मन्यते, तस्मात् बहिः जगति व्याख्यातुं आवश्यकता नास्ति। बहुवर्षेभ्यः माध्यमेषु मिथ्यासमाचारस्य कारणात् ते एतत् पत्रकारसम्मेलनं कर्तुं निश्चितवन्तौ।

मासत्रयानन्तरं आह सा आधिकारिकतया विलियम चान् इत्यनेन सह स्वस्य सम्बन्धस्य घोषणां कृतवती संयोगवशं एकदिनानन्तरं चेङ्ग झोङ्गजी इत्यस्य सम्बन्धः अपि उजागरः अभवत्, यू सिमिन् इत्यस्याः महिला एंकर इत्यस्याः सह, सा स्वतः ८ वर्षाणि कनिष्ठा अस्ति

२००३ तमे वर्षे पदार्पणं कृतवती ततः परं टीवीबी-संस्थायां एंकररूपेण कार्यं कुर्वती अस्ति, चलच्चित्रेषु अपि दृश्यते, परन्तु सा कदापि किमपि स्प्लैशं न कृतवती ।

"ताई ज़ी जी" इत्यनेन सह आत्मीयं तिथिं कृत्वा तस्य छायाचित्रं यावत् न गृहीतम् तावत् एव सः हाङ्गकाङ्ग-वृत्ते स्वस्य उपस्थितेः विषये अवगतः अभवत् ।

परन्तु तस्य पुरुषस्य अन्येषां "दिवा" सखीणां तुलने यू सिमिन् असामान्यतया न्यूनकुंजी अस्ति इति कथ्यते यत् तौ २०१० तमस्य वर्षस्य एप्रिलमासे डेटिङ्ग् आरब्धवन्तौ, तस्य विकासः च तीव्रगत्या अभवत् ।

सा शीघ्रमेव लंगरकार्यं त्यक्तवती, सूपनिर्माणे एकाग्रतां प्राप्तुम् इच्छति इति स्पष्टम् ।

अफवाः अस्ति यत् तदानीन्तनः ३९ वर्षीयः रोनाल्ड् चेङ्गः तस्य परिवारेण विवाहं कर्तुं आग्रहं कृतवान् अतः सः शीघ्रमेव यु सिमिन् इत्यस्य प्रेम्णि पतितः ततः परं द्वयोः विवाहः अभवत् ।

तदनन्तरं यद्यपि तस्य शिरस्य उपरि लेबलं "जैकी चेउङ्गस्य उत्तराधिकारी" इत्यस्मात् "स्टीफन् चाउ इत्यस्य उत्तराधिकारी" इति यावत् संक्रमणं जातम्, तथापि एतत् स्वीकारणीयं यत् आह सा इत्यनेन सह तलाकस्य अनन्तरं चेङ्ग झोङ्गजी इत्यस्य अस्तित्वस्य भावः न्यूनाधिकः अभवत्

२०१५ तमे वर्षे यू सिमिन् स्वस्य द्वितीयं पुत्रं जनयति स्म चतुर्णां परिवारः शान्तिपूर्णं निम्न-कुंजी-जीवनं यापयति स्म पतिः "क्रीडकः" "नवः उत्तमः सज्जनः" इति अपि परिवर्तितः, येन जनाः निःश्वसन्ति स्म यत् सः उन्मादी पुत्रः अस्ति पश्चात् गतवान् !

परन्तु तस्य अभिनयवृत्तिः क्रमेण मन्दं जातम्, अधुना यावत् सः "सुविश्रामं करिष्यामि" इति घोषितवान् ।