समाचारं

Fashion Statement丨Gabrielle Chanel स्वस्य प्रति सत्यं तिष्ठति तस्याः शैली च सदा स्थास्यति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

07:51
त्रयः चत्वारि वा वर्षाणि सज्जतायाः अनन्तरं चीनदेशे सुश्री-गब्रिएल-चैनेल्-महोदयायाः प्रथमा पूर्ववृत्त-कृतीनां प्रदर्शनी "फैशन-वक्तव्य | गैब्रिएल-चैनेल्" इति, वैश्विक-भ्रमणस्य अन्तिम-विरामस्य आरम्भार्थं पेरिस्-नगरात् शाङ्घाई-नगरं प्रति उड्डीय, स्वातन्त्र्यं दर्शयति स्म आत्मविश्वासयुक्ता, रचनात्मका च, गैब्रिएलः चनेलस्य अद्वितीयशैली लचीलतां बलं च संयोजयति, एवं च भव्यमहिलानां कृते नूतनः मार्गः उद्घाटितः । कृतीः तस्याः द्वयोः शिखरसृजनकालयोः केन्द्रीभवन्ति, प्रथमः कालः १९१० तः १९३९ पर्यन्तं, द्वितीयः कालः १९५४ तः, यदा सा द्वितीयविश्वयुद्धस्य अनन्तरं पुनः १९७१ तमे वर्षे मृत्योः यावत् पुनः आगता प्रदर्शन्यां 200 तः अधिकानि कार्याणि प्रदर्शितानि सन्ति, यत्र फैशन, सहायकसामग्री, ऐतिहासिक अभिलेखागारः, दस्तावेजाः च इत्यादयः सन्ति, ये प्रदर्शनार्थं नवखण्डेषु विभक्ताः सन्ति, येषां बहुमूल्यं विवाहवेषं प्रथमवारं जनसामान्यं प्रति प्रदर्शितं भवति।
यदा वयं चनेलस्य विषये वदामः तदा तस्याः भव्यवस्त्रस्य पौराणिकजीवनस्य च विषये एव भवति, परन्तु यदि वयं कथायाः आरम्भबिन्दुं प्रति गच्छामः तर्हि किं प्रश्नस्य उत्तरं दत्त्वा सा स्वजीवनं यापयति स्म? प्रदर्शनीभवनस्य आरम्भे एव चित्रसिल्हूट् अस्ति अस्य आद्यरूपः नेवी-कालर-ब्लाउजः तस्मिन् समये फैशन-उद्योगे एकः ब्लॉकबस्टर-कार्यः आसीत्, गतशताब्द्याः १०-२०-दशकेषु प्रभावशालिषु महिलानां वस्त्र-निर्माणेषु अन्यतमः आसीत् तस्मिन् समये अधिकांशः उच्चवर्गीयाः महिलाः अतीव निकटवस्त्रं धारयन्ति स्म, स्वयमेव वा भृत्यैः वा लघुपुटं वहन्ति स्म । तस्मिन् समये जेबेषु हस्तं स्थापयितुं क्रिया अतीव पुरुषार्थी इति मन्यते स्म, केवलं पुरुषवस्त्रेषु एव कार्यात्मकाः जेबः भवन्ति स्म । परन्तु प्रथमविश्वयुद्धस्य अनन्तरं सर्वे कार्यं कर्तुं आरब्धवन्तः, नगरजीवनं च त्वरयितुं आरब्धवन्तः अस्मिन् समये स्वतन्त्रानां महिलानां अपि वस्तूनि वहितुं काश्चन आवश्यकताः भवितुं आरब्धाः अतः चनेल् महिलानां वस्त्रेषु जेबस्य डिजाइनं योजितवान् अस्मिन् वेषे प्रयुक्तं वस्त्रं जर्सी-बुनाई-वस्त्रम् इति उच्यते तदा तस्य उपयोगः अण्डरवेयर-वस्त्रस्य अथवा विशेष-क्रीडा-वस्त्रस्य रूपेण भवति स्म तथापि सुश्री-चैनेल्-महोदयेन तत्कालीन-रूढिवादं भङ्गं कृत्वा एतत् वस्त्रं हाउट्-कौचर-अनुकूलन-उद्योगे प्रयुक्तम् सा यस्य प्रश्नस्य उत्तरं दत्त्वा सम्पूर्णं जीवनं यापयति स्म सः स्यात् यत् केवलं सच्चा स्वातन्त्र्यं, आत्मनः प्रति सच्चा निष्ठा च एव सच्चिदानन्दः भवति ।
नेवी कॉलर ब्लाउजस्य सरलं स्वाभाविकं च "विश्रामं" तस्याः भूमिगतं सुरुचिपूर्णशैल्याः आधारं स्थापितवान् तदनन्तरं सा सर्वाणि अनावश्यकसज्जाः अपि परित्यज्य "कृष्णवर्णीयं सुरुचिपूर्णं च एकवर्णीयवस्त्रैः सह सुव्यवस्थितानि संयमितानि च रेखाः प्रयुक्तवती "श्वेतस्य" व्याख्यान तत्क्षणमेव ज्ञातुं शक्यं Chanel क्लासिकं निर्मितम् - कृष्णवर्णीयः लघुः पोशाकः, यः कृष्णवर्णः, यः प्रायः शोकशोकयोः सह सम्बद्धः आसीत्, सः आधुनिककाले फैशनवर्णः अभवत्
१९३० तमे दशके मुख्यधारासमाजः अद्यापि प्रामाणिकं उच्चस्तरीयं आभूषणं प्राधान्यं ददाति स्म, परन्तु चनेलः "वेषभूषायाः आभूषणम्" इति नूतना अवधारणायाः सह फैशनक्रान्तिं प्रारभत स्म धारयितुं केचन स्टाइलिंग-उपकरणाः। द्वितीयविश्वयुद्धस्य बप्तिस्मायाः अनन्तरं १९५४ तमे वर्षे अतीतस्य महिलासिल्हूट् पुनः सजीवं कृतवान् "नवरूपः" इति फैशनः लोकप्रियः अभवत् । तस्मिन् समये दशवर्षाधिकं यावत् निवृत्ता आसीत्, यद्यपि सा ७० वर्षाणाम् अधिका आसीत्, तथापि प्रवृत्तेः विपरीतपक्षे स्थातुं चयनं कृत्वा स्वस्य सृजनात्मकनियमानां कृतिं प्रारब्धवती - चनेल् सूट्, यत् आधुनिकस्त्रीभिः अनुसृत्य स्वतन्त्रतायाः अनुरूपं अधिकं आसीत् भावना क्रियाकलापानाम् कृते अधिकं सुलभा अस्ति तथा च कस्यापि जीवनदृश्यस्य कृते अधिकं उपयुक्ता अस्ति।
चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्थापनस्य ६० वर्षस्य अवसरे अस्य "फैशन-घोषणापत्रस्य" पश्चात् पश्यन् आधुनिकपाश्चात्य-महिलानां स्वतन्त्रयात्रायाः अपि पश्चात्तापः अस्ति, आशासे च यत् आदर्शानां एषः अपश्चातापः अनुसरणः भविष्यति | चीनीयनिर्मातृणां महिलानां च नूतनपीढौ पुष्पन्ति। इतः परं नवम्बर् २४ दिनाङ्कपर्यन्तं शाङ्घाईनगरस्य पावर स्टेशन आफ् आर्ट इत्यत्र गैब्रिएल शैनेल् इत्यस्य कालातीतशैल्याः ब्रह्माण्डं अन्वेष्य स्वस्य फैशन स्टेट्मेण्ट् प्रारम्भं कुर्वन्तु।
सम्पादकः यु रुइजुआन्
सम्पादकः यु रुइजुआन्
प्रतिवेदन/प्रतिक्रिया