समाचारं

नवीन शिल्प सशक्तिकरण !मिनमेटल्स् क्रमाङ्कः २३ धातुविज्ञानपरियोजना क्रमाङ्कः १ १० टन कच्चा इस्पातपट्टिकानां दैनिकप्रक्रियाकरणं साधयति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Huasheng Online reported on August 5 (संवाददाता Li Menglin, Zou Peimin and Zhou Yangkui) अद्यतने, 23rd Metallurgical Corporation of Minmetals (Referred to as : Xinxiang Yun Phosphorus Series 1.8 million tons Mineral Processing Project) इत्यनेन अभिनवरूपेण WGT-D3 CNC पञ्च-शिरः हुप् बेण्डिंग मशीनं प्रदर्शितम्, यत् Minmetals 23rd Metallurgical Industry इत्यस्य अन्तः स्वीकृता प्रथमा नवीनप्रौद्योगिकी अस्ति। अनुमानं भवति यत् अस्याः प्रौद्योगिक्याः प्रयोगेन प्रतिदिनं १ टनतः १० टनपर्यन्तं कच्चा इस्पातसामग्रीणां संसाधने प्रमुखं सफलतां प्राप्तुं शक्यते, येन परियोजनायाः माइलस्टोन् जब्धयितुं निर्माणकालः सुनिश्चितः भवति
▲WGT-D3 CNC पञ्च-सिर घेरा मोड़ मशीन।
जुलाईमासस्य अन्ते Xinxiangyun-आधारित-18 लक्ष-टन-भारस्य खनिज-प्रसंस्करण-परियोजना आधिकारिकतया निर्माण-पदे प्रविष्टा, गुणवत्तायाः परिमाणस्य च सह निर्माणकार्यं सम्पन्नं कर्तुं परियोजना-दलेन सक्रियरूपेण स्वामिना Hubei Xiangyun (समूह) सह संवादः कृतः, समन्वयः च कृतः । केमिकल कम्पनी लिमिटेड, तथा खनिजप्रक्रियाकरणयन्त्रस्य निर्माणक्षेत्रं पूर्वपश्चिमखण्डयोः कृते द्वयोः खण्डयोः एकत्रितनिर्माणं प्राप्तुं कर्मचारिणां आवंटनं उपकरणं च योजयित्वा इति विभक्तवान् सम्प्रति परियोजनायाः पूर्वभागे ३५केवी उपकेन्द्रक्षेत्रस्य आधारनिर्माणं भवति, पश्चिमभागे न केवलं गभीराणां आधारगर्तानाम् निर्माणं भवति, अपितु क्रशर-स्क्रीनिंग-यन्त्राणाम् इत्यादीनां उपकरणानां स्थापना अपि अन्तर्भवति, तथैव... पाइपलाइन्, विद्युत्, इन्स्ट्रुमेंटेशन इत्यादीनां प्रक्रियाणां स्थापना तथा चालूकरणम् प्रक्रिया जटिला अस्ति . निर्माणकार्यं समये एव सम्पन्नं कर्तुं परियोजनाविभागेन अभिनवरूपेण WGT-D3 CNC पञ्चशिरः हुप् मोचनयन्त्रं प्रदर्शितम् ।
हाइड्रोलिक प्रणाली ± 1mm ​​त्रुटि परिष्करण, पञ्च-शिरः एकवारं चतुर्-कोण-मोड़-उत्पादनम्, प्रोग्रामेबल-नियंत्रक-द्रुत-नियन्त्रणं, अत्यन्तं यंत्रीकृतं बुद्धिमान् CNC-सञ्चालनम्... एकं WGT-D3 CNC पञ्च-शिरः-हुप-मोड़-यन्त्रं प्रतिदिनं 8 तः 8 पर्यन्तं कार्यं करोति १० घण्टेषु १० टनपर्यन्तं ८ तः १८ मि.मी.पर्यन्तं डिस्क सर्पिल इस्पातपट्टिकाः संसाधितुं शक्नोति, एकं यन्त्रं च पूर्वं २० तः ३० इस्पातकर्मचारिणां कार्यभारं पूर्णं कर्तुं शक्नोति, एतत् लघुक्षेत्रं गृह्णाति, उच्चा उत्पादनदक्षता अस्ति , संचालनाय सुविधाजनकं भवति, तथा च धनस्य रक्षणं भवति श्रमव्ययः इस्पातपट्टिकाप्रक्रियाचक्रं बहु लघुं कर्तुं शक्नोति।
इदं ज्ञातं यत् चीनराष्ट्रीयरासायनिकः क्षियाङ्गयुन् नवीनसामग्रीपरियोजना हुबेईप्रान्ते एकः प्रमुखः आजीविकापरियोजना अस्ति, यस्य क्षेत्रफलं प्रायः ४,३५० एकर् अस्ति तथा च फास्फोरस रासायनिक उद्योगः, फ्लोरीन रासायनिक उद्योगः, कोयला रासायनिक उद्योगः च इति त्रयः प्रमुखाः क्षेत्राः विभक्ताः सन्ति . Minmetals 23 Metallurgical Co., Ltd. द्वारा कृतं Xinxiangyun फास्फोरस श्रृङ्खला 1.8 मिलियन टन खनिज प्रसंस्करण परियोजना परियोजनायाः प्रथमचरणस्य फास्फोरस रासायनिक खण्डस्य उपपरियोजना अस्ति अस्य क्षेत्रफलं प्रायः 100,000 वर्गमीटर् अस्ति तथा च a construction area of ​​nearly 23,400 square meters.निर्माणसामग्री कच्चा अयस्कभण्डारणयार्ड, क्रशिंग भवन, स्क्रीनिंग भवन, 1#~9# ट्रेस्टल् इत्यादीनि सहितं दशाधिकानि उपपरियोजनानि समाविष्टानि सन्ति तथा २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य २८ दिनाङ्के कार्यान्वितम् ।
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया