समाचारं

डालियान् समुद्रीविश्वविद्यालयस्य लिङ्गफेङ्गयात्रादलेन बोहाईसागरस्य पारगमनं सफलतया सम्पन्नम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, डालियान्, अगस्त ४ (रिपोर्टरः याङ्ग यी) डालियान् समुद्रीविश्वविद्यालयस्य १३ तमे लिङ्गफेङ्गयात्रादलः, यः २९ शिक्षकैः छात्रैः च निर्मितः, तृतीये दिनाङ्के सफलतया गृहं प्रत्यागत्य बोहाईसागरस्य पारं यात्रां सफलतया सम्पन्नवान्।
डालियान् समुद्रीविश्वविद्यालयस्य लिङ्गफेङ्गयात्रादलेन बोहाईसागरस्य पारगमनं सफलतया सम्पन्नम् ।फोटो डालियान् समुद्री विश्वविद्यालयस्य सौजन्येन
१३ तमे लिङ्गफेङ्ग-अभियान-दलः आधिकारिकतया ३० जुलै दिनाङ्के प्रस्थानम् अकरोत्, ३१ जुलै-दिनाङ्के सायं वेइहाई-नगरस्य लिउगोङ्ग्-द्वीपे आगतः । अगस्तमासस्य २ दिनाङ्के प्रातः ४ वादने लिङ्गफेङ्ग-अभियानः लिउगोङ्ग-द्वीपात् प्रस्थाय अगस्त-मासस्य ३ दिनाङ्के प्रातः १६:०० वादने डालियान्-नगरं प्रत्यागतवान् ।
अस्याः यात्रायाः कृते लिओनिङ्ग समुद्रीसुरक्षाप्रशासनं, शाण्डोङ्ग समुद्रीसुरक्षाप्रशासनं, बेइहाई बचाव ब्यूरो च व्यावसायिकसमर्थनं, अनुरक्षणं च दत्तवन्तः । यात्रायाः कालखण्डे डालियान् समुद्रीसुरक्षाप्रशासनस्य तटरक्षकजहाजः क्रमाङ्कः ०३०२ इत्यनेन लिङ्गफेङ्ग-अभियानदलस्य कृते पूर्णं अनुरक्षणं प्रदत्तम् । यदा वेइहाई-जलक्षेत्रेषु आसीत् तदा वेइहाई-समुद्रीसुरक्षाप्रशासनेन अनुरक्षणस्य समन्वयार्थं "हैक्सन् ०५९१" "हैक्सुन ०५९०३" च प्रेषितम् । अस्मिन् काले बेइहाई-उद्धार-ब्यूरो-इत्यस्य उद्धार-जहाजः ११५ क्रमाङ्कः मार्गे दृश्य-अनुरक्षणं कृतवान्, तथा च सर्वेषु पक्षेषु नौकायान-सुरक्षां सुनिश्चित्य हेलिकॉप्टराणि स्टैण्डबाई-रूपेण प्रेषितवान्
यात्रायाः कालखण्डे दलस्य सदस्याः उच्चतापमानं, सूर्यस्य संपर्कं, समुद्ररोगः, प्रचण्डनीहारः, रात्रौ नौकायानम् इत्यादीनां आव्हानानां अतिक्रमणं कृत्वा वायुतरङ्गयोः साहसं कृत्वा वीरतया अग्रे गतवन्तः "समुद्रे दलस्य सदस्यान् तरङ्गानाम् सवारीं कर्तुं पाल-पाँवयोः उपयोगं कुर्वन्तः दृष्ट्वा अहं तेषां विषये यथार्थतया गर्वितः अस्मि!"
दलस्य सदस्यः सु जिंगकाई अवदत् यत् - "पालं प्रस्थानसमये तनावस्य उत्साहस्य च विपरीतम्, दलस्य सदस्याः पुनरागमनस्य समये अधिकं शान्ताः आत्मविश्वासयुक्ताः च अभवन् । समुद्रीय नौकायानस्य न केवलं साहसस्य साहसस्य च आवश्यकता वर्तते, अपितु नौकायानस्य, मौसमविज्ञानस्य, ज्ञानस्य व्यापकप्रयोगस्य अपि आवश्यकता वर्तते द्रवयान्त्रिकादिपक्षः वयं ते सर्वे बहु लाभं प्राप्तवन्तः इति अनुभवन्ति” इति ।
डालियान् समुद्रीविश्वविद्यालयस्य लिङ्गफेङ्गयात्रादलेन बोहाईसागरस्य पारगमनं सफलतया सम्पन्नम् ।फोटो डालियान् समुद्री विश्वविद्यालयस्य सौजन्येन
तृतीये दिने डालियान् समुद्रीयविश्वविद्यालयेन लिङ्घाई परिसरे विजयसमारोहः कृतः घटना । (उपरि)
प्रतिवेदन/प्रतिक्रिया