समाचारं

लेबनानदेशस्य विदेशमन्त्री इजरायलस्य प्रतिक्रियारूपेण "पूर्णयुद्धं" परिहरति इति वदति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:23
इजरायलस्य रक्षासेना षष्ठे स्थानीयसमये एकं वक्तव्यं प्रकाशितवान् यत् तस्मिन् दिने लेबनानदेशात् इजरायलदेशं प्रति बहुविधाः ड्रोन्-यानानि प्रहारितानि, येन इजरायलस्य सीमान्तनगरे नहरियानगरे अनेके नागरिकाः घातिताः। ततः पूर्वं इजरायलसेना अपि दक्षिणलेबनानदेशस्य द्वयोः स्थानयोः हिजबुलसैन्यसुविधासु वायुप्रहारं कृतवती इति उक्तवती। यदा लेबनान-इजरायल-योः मध्ये गोलीकाण्डस्य आदान-प्रदानं निरन्तरं भवति, तदा लेबनान-देशस्य विदेशमन्त्री हबीबः ६ दिनाङ्के मिस्र-देशं गत्वा इजरायल्-देशस्य प्रतिक्रियायाः कारणात् पूर्णरूपेण युद्धं न प्रवर्तते इति सुनिश्चित्य सः परिश्रमं कुर्वन् अस्ति इति अवदत्
तस्मिन् दिने उत्तर-इजरायल-देशस्य बह्वीषु नगरेषु अल्पकालान्तरे एव वायु-रक्षा-सायरन-वादनानि बहुधा ध्वन्यन्ते स्म । इजरायलस्य सैन्यवक्तव्ये उक्तं यत् प्रारम्भिकजागृत्या ज्ञातं यत् एकः ड्रोन्-यानः अवरुद्धः न अभवत्, नहरिया-नगरस्य दक्षिणदिशि मार्गे आहतः च।
लेबनानदेशे हिजबुल-सङ्घस्य अधीनं मीडिया-समाचारस्य अनुसारं हिजबुल-सङ्घः ६ दिनाङ्के उत्तर-एकर्-नगरस्य सैन्यशिबिरेषु आक्रमणं कर्तुं ड्रोन्-इत्यस्य उपयोगेन क्षतिग्रस्तः अभवत् हिजबुल-सङ्घः अवदत् यत् गाजा-पट्टिकायां प्यालेस्टिनी-जनानाम् समर्थने, पूर्वं लेबनान-देशस्य एबा-ग्रामे इजरायल्-देशस्य आक्रमणस्य प्रतिक्रियारूपेण च एषः विमान-आक्रमणः कृतः
इजरायलसेनायाः पूर्वं षष्ठे दिनाङ्के अन्यस्मिन् वक्तव्ये उक्तं यत् इजरायलसेनायाः वायुयानेन दक्षिणलेबनानस्य क्षेत्रद्वये हिजबुलसैन्यसुविधासु आक्रमणं कृतम्। लेबनानसैन्येन उक्तं यत् इजरायल्-देशस्य ड्रोन्-यानेन ६ दिनाङ्के दक्षिण-लेबनान-देशस्य ग्रामद्वये आघातः कृतः, येन बहवः जनाः मृताः ।
षष्ठे दिनाङ्के मिस्रस्य विदेशमन्त्री बदर अब्देल आटी इत्यनेन लेबनानदेशस्य विदेशमन्त्री हबीब इत्यनेन सह मध्यपूर्वे अद्यतनविकासानां विषये चर्चा कृता यत् इजरायलस्य वर्धमानाः कार्याणि क्षेत्रीयसुरक्षां स्थिरतां च सुनिश्चित्य प्रयत्नासु बाधां जनयन्ति।
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-इजरायल-नियन्त्रित-गोलान्-उच्चस्थानयोः उपरि समये समये आक्रमणं कृतवान्, इजरायल-सेना तु वायु-आक्रमणैः, लक्ष्य-गोलाबारी-प्रहारैः च प्रतिकारं कृतवान् दक्षिण लेबनान। लेबनान-इजरायल-सीमायां पक्षद्वयस्य संघर्षः अद्यपर्यन्तं वर्तते, दक्षिण-लेबनान-उत्तर-इजरायल-सीमाक्षेत्रेषु बहूनां निवासिनः निष्कासिताः सन्ति
सम्पादकः लियू शेङ्गताओ
सम्पादक : झोउ युकियन
प्रतिवेदन/प्रतिक्रिया