समाचारं

शीर्ष ५०० !अनहुई : चेरी, टोङ्गलिंग् अलोहधातुः च सूचीयां सन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदानीम्‌

२०२४ फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनस्य घोषणा


Tongling Nonferrous इति

सूचीयां क्रमाङ्कितम्सं० ४३८


अस्मिन् वर्षे सूचीतः मुख्यविषयाणि

फॉर्च्यून प्लस् एपीपी इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के बीजिंगसमये विश्वेन सह युगपत् नवीनतमं फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनं प्रकाशितम् ।चीनस्य विश्वस्य च गहनबोधं प्राप्तुं सूचीकृतानि असूचीकृतानि च कम्पनयः अस्मिन् सूचौ समाविष्टाः सन्ति ।विश्वस्य प्रमुखकम्पनीषु प्रतिस्पर्धाप्रवृत्तयः, सशक्तयः, दुर्बलताः, सम्भाव्यान्तराणि च।


अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विकजीडीपी इत्यस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्तिसूचीयां समावेशस्य सीमा (न्यूनतमविक्रयराजस्वम्) ३०.९ अब्ज अमेरिकीडॉलरतः ३२.१ अब्ज अमेरिकीडॉलर् यावत् वर्धिता ।सूचीस्थानां सर्वेषां कम्पनीनां कुलशुद्धलाभः वर्षे वर्षे २.३% वर्धितः, प्रायः २.९७ खरब अमेरिकीडॉलर् यावत् ।


अस्मिन् वर्षे ताइवानदेशस्य कम्पनीभिः सह चीनदेशस्य कुलम् १३३ कम्पनयः अस्मिन् सूचौ सन्ति, यत् गतवर्षस्य अपेक्षया अधिकम् अस्ति ।प्रतिवर्षं ९ संख्यायां न्यूनता अभवत् ।शुद्धसम्पत्तौ सर्वाधिकं प्रतिफलं प्राप्तवन्तः ५० कम्पनीषु चेरी होल्डिङ्ग् समूहः ३५% शुद्धसम्पत्तौ प्रतिफलं प्राप्य ४० तमे स्थाने अस्ति, चीनीयकम्पनीषु प्रथमस्थानं प्राप्तवान्



फॉर्च्यून ग्लोबल ५००

सुवर्णसामग्री पूर्णा


अमेरिकन फॉर्च्यून पत्रिकायाः ​​विगतवर्षे विश्वस्य देशेषु वा प्रदेशेषु वा बृहत्कम्पनीनां प्रदर्शनं उपलब्धिश्च विचार्य १९९५ तमे वर्षात् प्रतिवर्षं विश्वस्य ५०० बृहत्तमानां कम्पनीनां चयनं कृतम् अस्ति


एतस्याः सूचीयाः चयनार्थं "फॉर्च्यून" इत्यस्य कृते कम्पनीभ्यः वित्तीयदत्तांशं प्रकाशयितुं आवश्यकं भवति, ततः कम्पनीयाः कारोबारः एकरूपेण U.S .


कारोबारस्य मानकरूपेण उपयोगः करणीयः इति कारणं अस्ति यत् लाभः, विपण्यमूल्यं च इत्यादिभिः अन्यैः सूचकैः सह तुलने कारोबारः वित्तपोषणक्रियाकलापानाम् उद्योगकरस्य च प्रभावेण न्यूनः भवति


एतावता कोऽपि माध्यमस्य "क्रमाङ्कनसूची" प्रभावस्य दृष्ट्या तस्य सङ्गतिं कर्तुं न शक्नोति ।फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनं विश्वप्रसिद्धकम्पनीभिः स्वस्य सामर्थ्यं, परिमाणं, अन्तर्राष्ट्रीयप्रतिस्पर्धायाः च न्यायार्थं प्रयुक्तः महत्त्वपूर्णः सूचकः अभवत्, एषः विश्वस्य आर्थिकस्थितेः अत्यन्तं प्रामाणिकः बैरोमीटर् अपि अस्ति


सम्पूर्ण सूची


स्रोतः:भाग्य

प्रतिवेदन/प्रतिक्रिया