समाचारं

नीतिसमर्थनं सुदृढं कृत्वा अनेकस्थानेषु आधारभूतसंरचनायाः निर्माणं कृत्वा कम्प्यूटिंगशक्तिः क्रमेण प्रभावीरूपेण वर्धयितुं शक्यते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : नीतिसमर्थनस्य सुधारः, अनेकस्थानेषु आधारभूतसंरचनायाः निर्माणं च - (उद्धरणम्)
प्रभावीरूपेण क्रमबद्धतया च कम्प्यूटिंगशक्तिः (विषयः) आपूर्तिं वर्धयन्तु
अङ्कीय अर्थव्यवस्थायुगे कम्प्यूटिंग्-शक्तिः एकः नूतनः प्रकारः उत्पादकता अस्ति । स्वायत्तवाहनचालनात् आरभ्य स्मार्टसरकारीयकार्यपर्यन्तं बहवः कृत्रिमबुद्धिप्रयोगाः सहस्रेषु उद्योगेषु गभीररूपेण जडाः सन्ति, ते शक्तिशालिनः कम्प्यूटिंगशक्तिसमर्थनात् पृथक् कर्तुं न शक्यन्ते सम्प्रति अनेके स्थानानि स्वस्य उत्तमसंसाधनसम्पदां आधारेण कम्प्यूटिंगमूलसंरचनायाः निर्माणे निवेशं वर्धयन्ति, कम्प्यूटिंगशक्तिः आपूर्तिं वर्धयन्ति, उच्चगुणवत्तायुक्तं आर्थिकविकासं च प्रवर्धयन्ति
वैज्ञानिक योजना
कम्प्यूटिंग आधारभूतसंरचनायाः निर्माणस्य उत्तमप्रवर्धनार्थं अनेकस्थानेषु प्रासंगिकनीतयः वैज्ञानिकरूपेण योजनाकृताः विकासयोजनाः च प्रवर्तन्ते येन परियोजनानिर्माणं क्षेत्रीयआर्थिकविकासेन सह सङ्गतं भवति इति सुनिश्चितं भवति
अस्मिन् वर्षे एप्रिलमासे बीजिंग-नगरेण "बीजिंग-कम्प्यूटिङ्ग्-अन्तर्निर्मित-निर्माण-कार्यन्वयन-योजना (२०२४-२०२७)" इति प्रकाशितम् । "योजनायाः" अनुसारं बीजिंग-संस्था बुद्धिमान् कम्प्यूटिङ्ग्-निर्माणस्य "लघु-विकीर्ण"-स्थितिं परिवर्तयिष्यति, एकैकस्य बृहत्-बुद्धिमान्-कम्प्यूटिङ्ग्-समूहानां निर्माणे च केन्द्रीक्रियते अपेक्षा अस्ति यत् २०२५ तमे वर्षे समूहीकृतबुद्धिमान् कम्प्यूटिंगसंसाधनप्रदायस्य, बुद्धिमान् कम्प्यूटिंगसुविधानां स्वायत्तनिर्माणस्य, बुद्धिमान् कम्प्यूटिंगक्षमतानां सटीकसशक्तिकरणस्य, बुद्धिमान् कम्प्यूटिंगकेन्द्रस्य हरितसञ्चालनस्य, बुद्धिमान् कम्प्यूटिंगपारिस्थितिकीतन्त्रस्य व्यवस्थितविकासस्य च प्रतिमानं मूलतः स्थापितं भविष्यति
राष्ट्रीयहबनोड् तथा डाटा सेण्टरक्लस्टरनगरत्वेन चेङ्गडुनगरं वैज्ञानिकरूपेण योजनां कृत्वा कम्प्यूटिंगमूलसंरचनायाः क्रमेण विकासं कुर्वन् अस्ति । तियानफु-आँकडा-केन्द्र-क्लस्टर-प्रारम्भ-क्षेत्रे, कम्प्यूटिंग-सेवासु केन्द्रित-बृहत्-स्तरीय-आँकडा-केन्द्राणां विन्यासे ध्यानं दत्तव्यम्, तथा च लघु-आँकडा-केन्द्राणां निर्माणं प्रतिबन्धयितुं, जिल्हेषु (नगरेषु) तथा च काउण्टीषु बृहत्-मात्रायां आँकडा-आकर्षयितुं प्राथमिकताम् अददात्, प्रोत्साहयतु; सशक्तगणनाशक्तिः, उत्तमपारिस्थितिकीविज्ञानं, बाजारोन्मुखसञ्चालनं च केन्द्रीयपरियोजनानि भण्डारणसेवासु केन्द्रितदत्तांशकेन्द्रपरियोजनानां परिचयं सीमितयन्ति, तथा च स्थानीयगणनाशक्तिपरिमाणं वर्धयितुं प्रयतन्ते
हेनान् प्रान्ते डिजिटल आधारभूतसंरचनायाः, बुद्धिमान् कम्प्यूटिंगकेन्द्राणां च विकासाय महत् महत्त्वं ददाति । अस्मिन् वर्षे जारीकृते "२०२४ हेनान् प्रान्तस्य बिग डाटा उद्योगविकासकार्ययोजना" स्पष्टतया उक्तं यत् हेनान् राष्ट्रिय एकीकृतकम्प्यूटिंगशक्तिप्रणाल्याः निर्माणे गहनतया एकीकृतः भविष्यति। हेनान् अस्मिन् वर्षे ५६.८२५ अरब युआन् निवेशं कर्तुं योजनां करोति यत् बुद्धिमान् कम्प्यूटिंगकेन्द्रस्य हार्डवेयरसुविधानां निर्माणं, प्रौद्योगिकीसंशोधनविकासः, अनुप्रयोगप्रवर्धनम् इत्यादीनां समर्थनं करोति, तथा च प्रान्तस्य डिजिटल अर्थव्यवस्थायाः विकासस्य दरं १०% उपरि एव तिष्ठितुं प्रवर्धयितुं शक्नोति।
अस्मिन् वर्षे आरम्भात् एव निंगक्सिया डिजिटल औद्योगिकीकरणस्य स्तरं सुधारयितुम् कार्याणि कार्यान्वितुं, सप्त प्रमुखदत्तांशकेन्द्राणां निर्माणं त्वरितुं, निंग्क्सिया इत्यस्य "डिजिटल डाटा इन" इत्यस्य भूमिकां उत्तमरीत्या कर्तुं ६०,००० तः अधिकानि मानकरैक् योजयितुं प्रयतते पूर्वे तथा पश्चिमे कम्प्यूटिंग्" हब नोड्, तथा "विनिमय" "केन्द्र" तथा "कम्प्यूटिंग पावर सेण्टर" "निवेशकेन्द्र" "लाभकेन्द्र" च एकीकृत्य प्रयतन्ते
परिणामाः दृश्यन्ते
यथा यथा नीतयः प्रभावं प्राप्नुवन्ति तथा तथा विभिन्नेषु स्थानेषु कम्प्यूटिंगविद्युत्संरचनायाः निर्माणं पूर्णतया प्रचलति, तथा च कम्प्यूटिंगविद्युत्प्रदायक्षमतायां निरन्तरं सुधारः भवति
बीजिंगस्य आँकडा आधारभूतसंरचनाप्रणाली पायलट् क्षेत्रं हैडियनमण्डलं यावत् विस्तारितम् अस्ति, देशस्य प्रथमः कृत्रिमबुद्धिदत्तांशप्रशिक्षण आधारः आधिकारिकतया उद्घाटितः अस्ति, कृत्रिमबुद्धेः बृहत्माडलस्य कृते १०० उच्चगुणवत्तायुक्ताः प्रशिक्षणदत्तांशसमूहाः विमोचिताः, बृहत्परिमाणस्य बुद्धिमान् इत्यस्य निर्माणं च कृतम् अस्ति computing power clusters has been accelerated... अस्मिन् वर्षे आरभ्य बीजिंग-नगरे नियोजितं कम्प्यूटिंग-शक्तेः गतिः त्वरिता अस्ति। बीजिंग-नगरीय-अर्थव्यवस्था-सूचना-प्रौद्योगिकी-ब्यूरो-इत्यस्य मुख्य-अर्थशास्त्री ताङ्ग् जियाङ्गुओ इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमार्धे बीजिंग-देशेन १४,२०० ५जी-आधारस्थानकानि निर्मिताः, यत्र कुलम् १२१,६०० निर्मिताः, प्रति १०,००० जनानां कृते ५५ ५जी आधारस्थानकानि निर्मिताः
२ जुलै दिनाङ्के चेङ्गडु-नगरे तियानफू इंटेलिजेण्ट् कम्प्यूटिङ्ग् साउथवेस्ट् कम्प्यूटिङ्ग् सेण्टर् आधिकारिकतया परिचालनं कृतम् । पारम्परिक उद्योगानां। इन्स्पर इलेक्ट्रॉनिक इन्फॉर्मेशन इंडस्ट्री कम्पनी लिमिटेड् इत्यस्य सिचुआन-तिब्बतक्षेत्रस्य महाप्रबन्धकः झाङ्ग जियानः परिचयं दत्तवान् यत् केन्द्रेण युआनाओ एआइ सर्वर कम्प्यूटिंग यूनिट् तैनातः अस्ति एकस्य खुले विविधस्य च सिस्टम् आर्किटेक्चरस्य आधारेण, एतत् कुशलतया विविधस्य समर्थनं कर्तुं शक्नोति विविधाः AI त्वरणचिप्सः सन्ति तथा च कुशलजालस्य माध्यमेन समस्यानां समाधानं कुर्वन्ति समाधानं समयनिर्धारणं च एल्गोरिदम् शतशः अरबौ मापदण्डैः सह बृहत् मॉडलप्रशिक्षणस्य गणनादक्षतां ८०% यावत् वर्धयति।
झेङ्गझौ विमानस्थानकक्षेत्रस्य उत्तरभागे स्थिते युफा जिन्रोङ्ग सूचनाप्रौद्योगिकी उद्याने झेङ्गझौ कृत्रिमबुद्धिगणनाकेन्द्रस्य निर्माणं प्रचलति परियोजनायाः क्षेत्रफलं प्रायः ४६,००० वर्गमीटर् अस्ति तथा च अस्याः कुलनिवेशः १.६३५७ अरब युआन् अस्ति । हेनान् विमानस्थानकस्य डिजिटल सिटी डेवलपमेण्ट् एण्ड् कन्स्ट्रक्शन् कम्पनी लिमिटेड् इत्यस्य वाङ्ग जिंगझोङ्ग इत्यनेन उक्तं यत् अस्मिन् वर्षे सितम्बरमासस्य अन्ते परियोजनायाः प्रथमचरणं परिचालनं कर्तुं शक्यते, तावत्पर्यन्तं च २०००पी कम्प्यूटिंग् शक्तिः भविष्यति, यत् घरेलुपर्यन्तं प्राप्स्यति उन्नत स्तर।
Ningxia-नगरस्य Zhongwei-नगरे Western Cloud Base-इत्यत्र गत्वा भवन्तः परस्परं पार्श्वे निर्माणाधीनानि अथवा नवनिर्मितानि अनेकानि आँकडा-केन्द्राणि द्रष्टुं शक्नुवन्ति । अन्तिमेषु वर्षेषु झोङ्ग्वेइ-नगरं राष्ट्रिय-(झोङ्ग्वेइ)-नव-अन्तर्जाल-विनिमयकेन्द्रेण तथा च राष्ट्रिय-एकीकृत-कम्प्यूटिङ्ग्-जालस्य राष्ट्रिय-केन्द्र-नोड्-इत्यनेन अनुमोदितम् अस्ति दूरसंचारः, तथा च देशस्य प्रथमं १०,०००-कार्ड-दत्तांशकेन्द्रं निर्मितवान् प्रथमस्तरीयः बुद्धिमान् कम्प्यूटिङ्ग् आधारः, कम्प्यूटिंग्-शक्ति-गुणवत्ता-दक्षता-सूचकाङ्कः वायव्ये प्रथमस्थाने अस्ति
परिवर्तनं सशक्तं कुर्वन्तु
कम्प्यूटिंग आधारभूतसंरचनानिर्माणस्य कार्यान्वयनेन सर्वेषां वर्गानां डिजिटलरूपान्तरणं त्वरितम् अस्ति ।
२०२२ तमस्य वर्षस्य मे-मासे १०.९ अरब युआन्-रूप्यकाणां निवेशेन सह चेङ्गडु-बुद्धिमान् कम्प्यूटिङ्ग्-केन्द्रं आधिकारिकतया कार्यान्वितं कृतम् उच्चप्रदर्शनयुक्ताः व्यक्तिगतसङ्गणकाः । चेङ्गडु इंटेलिजेण्ट् कम्प्यूटिङ्ग् सेण्टर् इत्यस्य अध्यक्षः महाप्रबन्धकः च वाङ्ग ज़िगुओ इत्यनेन उक्तं यत् चेङ्गडु इंटेलिजेण्ट् कम्प्यूटिङ्ग् सेण्टर् इत्यस्य सम्प्रति १९५ सहकारी उपयोक्तारः सन्ति, येषु सर्वकारीयविभागाः, विश्वविद्यालयाः, संस्थाः, उद्यमाः इत्यादयः सन्ति
अस्मिन् वर्षे बीजिंग चाइना यूनिकॉम इत्यनेन मेन्टौगौ मण्डले बीजिंग वेस्ट् इंटेलिजेण्ट् वैली इन्डिपेण्डन्ट् इनोवेशन आर्टिफिशियल इन्टेलिजेन्स कम्प्यूटिङ्ग् सेण्टर् निर्मितम्, यस्य कम्प्यूटिंग् शक्तिः ५००पी आसीत् देशस्य प्रथमं "सरकारी + संचालक" बुद्धिमान् कम्प्यूटिंगकेन्द्रं तथा च बीजिंगस्य एकमात्रं राष्ट्रियस्तरं उत्पादितं स्वतन्त्रं नवीनता कम्प्यूटिंगशक्तिकेन्द्रं इति नाम्ना बीजिंग वेस्ट् इंटेलिजेण्ट् वैली स्थानीयकृत एआइ मूलभूतसॉफ्टवेयरं हार्डवेयरं च सार्वजनिकगणनाशक्तिं प्रदाति, तथा च डाटाकेन्द्राणां, क्लाउड् कम्प्यूटिङ्ग् तथा च साकारीकरणस्य समन्वयं करोति जालसंसाधनानाम् गहनं एकीकरणम्। हेनान्-नगरस्य ज़ुचाङ्ग-नगरे झोङ्गयुआन्-कृत्रिम-बुद्धि-कम्प्यूटिङ्ग्-केन्द्रस्य निर्माणं कृत्वा १००पी-कम्प्यूटिङ्ग्-शक्त्या कार्याय स्थापितं, भविष्ये च ३००पी-पर्यन्तं विस्तारितं भविष्यति एतत् केन्द्रं न केवलं मौसमपूर्वसूचना इत्यादीनां सार्वजनिकसेवानां सेवां करोति, अपितु अनेकेषां कम्पनीनां डिजिटलरूपान्तरणं प्राप्तुं साहाय्यं करोति ।
यिनचुआन् नगरपालिकासमितेः स्थायीसमितेः सदस्यः उपमेयरः च वेई पेङ्गपेङ्ग् इत्यनेन उक्तं यत् यिनचुआन् इत्यस्य उद्यमैः सह विकाससहकार्यस्य व्यापकाः सम्भावनाः सन्ति। प्रथमं कम्प्यूटिंग-अन्तर्निर्मित-संरचनानां समेकनाय, सुपरकम्प्यूटिङ्ग्-इन्टेलिजेण्ट्-कम्प्यूटिङ्ग्-केन्द्राणां निर्माणं प्रवर्धयितुं, शून्य-कार्बन-हरित-दत्तांश-केन्द्राणां निर्माणस्य अन्वेषणार्थं उद्यमानाम् समर्थनं च द्वितीयं तु आँकडा-तत्त्व-उद्योग-पारिस्थितिकी-संवर्धनाय सहकार्यं कर्तुं, चिकित्सा-सेवा, वित्त-, भविष्य-निधि-आदि-क्षेत्रेषु विशिष्ट-आँकडा-सञ्चार-अनुप्रयोग-परिदृश्यानां संख्यां निर्मातुं उद्यमानाम् समर्थनं कर्तुं, यिनचुआनस्य आँकडा-तत्त्व-उद्योग-पारिस्थितिकीं च संयुक्तरूपेण समृद्धिं कर्तुं च अस्ति नगरी। तृतीयः विशिष्टकृत्रिमबुद्धिअनुप्रयोगानाम् निर्माणार्थं सहकार्यं कर्तुं तथा च सर्वकारीयकार्येषु, चिकित्सासेवायां, शिक्षायां, जलनियन्त्रणे अन्येषु क्षेत्रेषु बृहत्कृत्रिमबुद्धिप्रतिमानानाम् गहनप्रयोगस्य अन्वेषणं कर्तुं च।
निरन्तरं समेकितः कम्प्यूटिंगशक्तिमूलसंरचना अङ्कीय-अर्थव्यवस्थायाः विकासाय ठोसरूपरेखां निर्माति । २०२३ तमे वर्षे सिचुआन्-नगरस्य डिजिटल-अर्थव्यवस्थायाः समग्र-परिमाणं २.२ खरब-युआन्-चिह्नं अतिक्रमयिष्यति, यत् प्रान्तस्य सकलराष्ट्रीयउत्पादस्य ३६.६% भागं भवति । अस्मिन् वर्षे प्रथमार्धे बीजिंग-नगरस्य डिजिटल-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकास-प्रवृत्तिः अभवत् ।
पाठ/आर्थिक दैनिक संवाददाता जिया जियानकिंग, यांग जिपेई, यांग कैक्सिन, हान बिंगझी, लियू चांग
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया