समाचारं

विश्वं पश्यन्तु · अमेरिका-रूस-सम्बन्धः |.

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त २ (सिन्हुआ) तुर्कीराजधानी अङ्कारानगरे प्रथमदिनाङ्के शीतयुद्धस्य समाप्तेः अनन्तरं अमेरिका-रूसयोः शिबिरद्वयेन बृहत्तमं कैदीनां आदानप्रदानं कृतम्। अमेरिका-देशः तस्य उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य मित्रराष्ट्रैः च अष्टौ रूसीजनाः मुक्ताः, रूस-देशः च १६ जनान् मुक्तवान्, येषु अनेके "मुख्य-कारागाराः" सन्ति, ये कैदी-विनिमय-विषये अमेरिका-रूस-योः मध्ये दीर्घकालीनविवादे सम्बद्धाः सन्ति
एतत् मे ११ दिनाङ्के रूसस्य राजधानी मास्कोनगरे गृहीतं क्रेम्लिन् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अलेक्जेण्डर)केचन विश्लेषकाः मन्यन्ते यत् बृहत्प्रमाणेन कैदीनां आदानप्रदानस्य अर्थः रूस-अमेरिका-सम्बन्धेषु सफलतापूर्वकं सुधारः न भवति, परन्तु एतेन ज्ञायते यत् अमेरिका-रूसयोः मध्ये संचारमार्गाः अद्यापि निर्वाहिताः सन्ति
चिरकालात् गुप्तरूपेण वार्तालापं कुर्वन्ति
अस्मिन् समये ये मुक्ताः अभवन् तेषु वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​मास्को-नगरस्य संवाददाता इवान् गेर्श्कोविच्, यः रूसदेशे गुप्तचर्यायाः दण्डं प्राप्नोत्, पौल् व्हेलन्, पूर्वः अमेरिकी-सैनिकः, पूर्व-अमेरिका-सैनिकः च यः जर्मनीदेशे पूर्वसैनिकस्य हत्यायाः दोषी अभवत् .रूसी वाडिम् क्रासिकोवः चेचेन्-देशस्य पृथक्तावादी सेनापतिः आजीवनकारावासस्य दण्डं प्राप्नोत् ।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ६ दिनाङ्के जर्मनी-देशस्य बर्लिन-नगरस्य ब्राण्डेन्बर्ग्-द्वारे प्रकाशितम् ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई "Insider" इत्यस्य अनुसारं रूस-रिपोर्ट्-विषये केन्द्रित-अमेरिका-देशस्य ऑनलाइन-पत्रिकायां प्रथमदिनाङ्के प्रकटितं यत् २०२२ तमस्य वर्षस्य प्रथमार्धे अमेरिका-रूसयोः मध्ये कैदी-आदान-प्रदानविषये गुप्तवार्तालापः आरब्धः तस्मिन् समये जर्मनीदेशेन कारागारं गतः क्रासिकोवः रूसदेशेन कारागारं गतः रूसीविपक्षनेता अलेक्सी नवल्नी इत्यनेन सह आदानप्रदानं कर्तुं शक्यते इति चर्चा अभवत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् डिसेम्बरमासे संकेतं दत्तवान् यत् सः आशास्ति यत् रूसः अमेरिका च गेर्श्कोविच् इत्यस्य मुक्तिं कर्तुं "समाधानं" प्राप्तुं शक्नुवन्ति इति।
वार्ता सम्यक् न अभवत् । "सूचितस्रोताः" अवदन् यत् पुटिन् प्रारम्भे गेर्श्कोविच् क्रासिकोव् इत्यनेन सह आदानप्रदानं कर्तुं आशास्ति । क्रेमलिन-सङ्घस्य आरम्भे विश्वासः आसीत् यत् केवलं अमेरिका-देशेन सह वार्तालापः एव पर्याप्तः भविष्यति, अमेरिका-देशः स्वस्य यूरोपीय-सहयोगिनः प्रभावं कर्तुं शक्नोति इति । परन्तु क्रासिकोवः जर्मनीदेशे कारागारे अस्ति, अतः जर्मनीदेशः कैदीविनिमयवार्तायां भागं गृह्णीयात् इति अनिवार्यम् । परन्तु जर्मनीदेशः केवलं क्रासिकोवस्य नवल्नी इत्यनेन सह आदानप्रदानस्य विषये चर्चां कर्तुं इच्छति ।
अस्मिन् दिशि पक्षद्वयं वार्तालापं कुर्वतः इति समाचाराः वदन्ति, परन्तु रूसदेशः नवल्नी इत्यस्य कैदीविनिमयसूचौ योजयितुं अनिच्छुकः अस्ति। अस्मिन् वर्षे फेब्रुवरीमासे नवल्नी इत्यस्य कारागारे सहसा मृत्युः अभवत् । जर्मनीदेशः एप्रिलमासे संकेतं प्रेषितवान् यत् रूसदेशः क्रासिकोवस्य कृते बहुजनानाम् आदानप्रदानं कर्तुं सहमतः इति ।
जर्मनी-सर्वकारेण प्रथमे दिनाङ्के उक्तं यत् क्रासिकोव-सदृशस्य अपराधिनः मुक्तिः "सुलभः निर्णयः नास्ति" इति ।
प्रत्येकं अतिरिक्तं अंकं प्राप्नोति
अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन् प्रथमदिने कैदीनां आदानप्रदानं "मैत्रीयाः कूटनीतिस्य च पराक्रमः" इति उक्तवान्, मित्रराष्ट्रानां "साहसपूर्णनिर्णयस्य" प्रशंसाम् अकरोत्, विशेषतया जर्मनीदेशस्य चान्सलर ओलाफ् श्कोल्ज् इत्यस्य धन्यवादं कृतवान्
एतत् अमेरिकादेशस्य राजधानी वाशिङ्गटननगरे जनवरीमासे १५ दिनाङ्के गृहीतस्य हिमे श्वेतभवनम् अस्ति। सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो एलेन) रायटर्स् इत्यनेन उक्तं यत् राष्ट्रपतिनिर्वाचने बाइडेन् इत्यस्य उत्तराधिकारी उपराष्ट्रपतिः कमला हैरिस् इत्यस्य अनन्तरं कैदीनां आदानप्रदानं व्हाइट हाउसस्य कृते "कूटनीतिकविजयः" अस्ति तथा च डेमोक्रेटिक-शिबिरे बिन्दवः योजिताः। जूनमासे बाइडेन् इत्यनेन सह दूरदर्शने वादविवादस्य समये रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः डोनाल्ड ट्रम्पः अवदत् यत् सः निर्वाचनं जित्वा एव गेर्श्कोविच् इत्यस्य मुक्तिं करिष्यति।
पुटिन् इत्यस्य कृते पाश्चात्यदेशेषु कारागारं कृतवन्तः रूसीजनाः पुनः आनयितुं अपि विजयः एव । विशेषतः सः क्रासिकोवः मुक्तः भविष्यति इति आशां बहुवारं प्रकटितवान् । केचन अन्तर्राष्ट्रीयमाध्यमाः मन्यन्ते यत् उत्तरं रूसीसङ्घीयराज्यसुरक्षासेवायाः एजेण्टः अस्ति । यदा पुटिन् प्रथमे दिनाङ्के विमानस्थानके मुक्तानाम् अभिवादनं कृतवान् तदा सः अवदत् यत् मातृभूमिः "भवन्तं क्षणं यावत् कदापि न विस्मरिष्यति" इति ।
रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् बहुदेशैः सह सम्मिलितः अयं कैदीविनिमयसम्झौता केवलं "एकवारं" एव भवति इति भासते, अमेरिकी-रूसयोः शत्रुतापूर्णं सम्बन्धं "पुनः सेट्" न करिष्यति। अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षाकार्याणां उपसहायकः जॉन् फेनर् इत्यनेन सीएनएन-सञ्चारमाध्यमेन उक्तं यत् अमेरिकी-रूसी-सम्बन्धाः अद्यापि “अतिकठिनपदे” सन्ति, “वार्तालापः विश्वासस्य विषये नास्ति” इति
फ्रांसदेशस्य अन्तर्राष्ट्रीय-रणनीतिक-कार्याणां संस्थायाः शोधकः लुकास् ओर्बन् इत्यस्य मतं यत् कैदी-आदान-प्रदान-सम्झौतेन ज्ञायते यत् अमेरिका-रूस-देशयोः संचारः, मुक्तमार्गाः च निर्वाहिताः सन्ति, यथा "शीतयुद्ध"-कालस्य अमेरिका-सोवियत-सङ्घः च .दीर्घाः वार्तालापाः” इति ।
अमेरिका-रूसयोः मध्ये अन्तिमः बृहत्-प्रमाणेन कैदी-आदान-प्रदानं २०१० तमे वर्षे अभवत्, यस्मिन् १४ जनाः सम्मिलिताः आसन् । एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-देशयोः द्वन्द्वः वर्धितः तदा आरभ्य अमेरिका-रूसयोः मध्ये अनेके कैदीनां आदानप्रदानं जातम् अत्यन्तं दृष्टिगोचरं तु अस्ति यत् २०२२ तमस्य वर्षस्य डिसेम्बरमासे रूसदेशेन अमेरिकनमहिलाबास्केटबॉलक्रीडकं ब्रिट्नी ग्रीनर् इत्यस्याः मुक्तिः कृता, यस्याः दण्डः मादकद्रव्यस्य धारणस्य तस्करीयाश्च दण्डः अभवत्, अमेरिकादेशः रूसीदेशस्य शस्त्रव्यापारिणः विक्टर् बाउट् इत्यस्य मुक्तिं कृतवान् परन्तु अमेरिकी-रूस-सम्बन्धेषु सुधारः न अभवत् ।
एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् कैदिनां आदानप्रदानस्य अर्थः अस्ति यत् पक्षद्वयं साधारणहितस्य समन्वयं कृत्वा सम्झौतां करोति, तस्य महत्त्वं च अतिशयोक्तिः न कर्तव्या। परन्तु अद्यापि ज्ञातव्यं यत् द्वयोः देशयोः मुक्तसङ्घर्षस्य मध्ये सौदाः कर्तुं शक्यन्ते । (हु रुओयु) ९.
प्रतिवेदन/प्रतिक्रिया