समाचारं

मस्कस्य ट्रम्पसमर्थनेन असन्तुष्टः जर्मनीदेशस्य खुदराशृङ्खला टेस्ला इत्यस्य क्रयणं न करिष्यति इति वदति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशस्य विशालः खुदराशृङ्खला Dirk Rossmann GmbH इति संस्था स्वस्य बेडानां कृते टेस्ला-वाहनानि न क्रीणीत इति मस्कस्य पूर्व-अमेरिका-राष्ट्रपति-ट्रम्प-समर्थनस्य उद्धृत्य

यूरोपे ६२,००० तः अधिकाः कर्मचारीः, ४,७०० तः अधिकाः शाखाः च सन्ति इति रोस्मैन् इत्यनेन पूर्वसमये अगस्तमासस्य ६ दिनाङ्के मंगलवासरे विज्ञप्तौ एतस्य निर्णयस्य घोषणा कृता।

एकाग्रकम्पनी उक्तवती यत् यद्यपि स्थायित्वप्रयोजनार्थं विद्यमानस्य टेस्ला-वाहनस्य उपयोगं निरन्तरं करिष्यति तथापि भविष्ये कार-आदेशाः अन्येषु निर्मातृषु मॉडलेषु च स्थानान्तरिताः भविष्यन्ति।

कम्पनीसंस्थापकस्य डिर्क रॉस्मैन् इत्यस्य पुत्रः राउल् रॉस्मैन् इत्यनेन विज्ञप्तौ उक्तं यत् -

“मस्कः ट्रम्पस्य समर्थनस्य कोऽपि रहस्यं न कृतवान्, यः जलवायुपरिवर्तनं बहुवारं भ्रमरूपेण वर्णितवान्, एषा मनोवृत्तिः विद्युत्वाहनानां उत्पादनद्वारा पर्यावरणसंरक्षणे योगदानं दातुं टेस्ला-संस्थायाः मिशनेन सह तीव्ररूपेण विपरीतम् अस्ति

गतमासे पूर्वराष्ट्रपति ट्रम्पस्य हत्यायाः X निमेषेभ्यः अनन्तरं मस्कः सामाजिकमाध्यमसेवायां ट्रम्पस्य सार्वजनिकरूपेण समर्थनं कृतवान्। पश्चात् मस्कः पुष्टिं कृतवान् यत् सः रिपब्लिकनपक्षस्य उम्मीदवारानाम् समर्थनं कुर्वतां सुपर पीएसी-संस्थानां कृते दानं ददाति ।

मंगलवासरे जापानी-समूहस्य तीव्र-वृद्ध्या वैश्विक-बाजार-भावना वर्धिता अमेरिकी-देशस्य प्रमुख-शेयर-सूचकाङ्काः सामूहिकरूपेण रात्रौ एव १% अधिकं पुनः उत्थापिताः, प्रौद्योगिकी-समूहेषु च महती उछालः अभवत् टेस्ला इत्यस्य शेयरमूल्यं सत्रस्य आरम्भे ३.१% अधिकं न्यूनीकृत्य १९२.६७ डॉलरं यावत् अभवत्, यत् जूनमासस्य २१ दिनाङ्कात् आरभ्य ५ अगस्तदिनाङ्के १८२ डॉलरस्य अन्तर्दिवसस्य न्यूनतमस्य समीपं गतः, परन्तु अधुना सत्रस्य समये अधिकं जातम्