समाचारं

झेङ्गझौनगरे नूतनव्यापारमुख्यालयस्य निर्माणार्थं १ अरब युआन् निवेशं कृत्वा फॉक्सकॉन् "प्रतिफलं" प्राप्नोति?मीडिया : यथार्थविचाराः भविष्यस्य विन्यासः च

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव फॉक्सकॉन् इत्यनेन हेनान्-नगरे अन्यत् महत् कदमः कृतः ।

हेनान् दैनिकस्य अनुसारं २२ जुलै दिनाङ्के प्रातःकाले "नवीनव्यापारपरियोजनानां प्रवर्धनं त्वरयितुं हेनान् प्रान्तीयजनसर्वकारस्य फॉक्सकोन् प्रौद्योगिकीसमूहस्य च सामरिकसहकार्यसम्झौते" हस्ताक्षरसमारोहः झेङ्गझौ-नगरे आयोजितः सम्झौतेनुसारं हेनान् प्रान्तीयसर्वकारः झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः नूतनव्यापार-मुख्यालयस्य निर्माणे फॉक्सकॉन्-इत्यस्य समर्थनं करोति । फॉक्सकॉन् बुद्धिमान् निर्माणस्य क्षेत्रे स्वस्य मूलप्रतिस्पर्धायाः पूर्णं क्रीडां दास्यति, तथैव स्वस्य वैश्विकप्रौद्योगिकीभण्डारं औद्योगिकशृङ्खलासंसाधनलाभं च, नवीन ऊर्जावाहनानि, ऊर्जाभण्डारणबैटरी, डिजिटलचिकित्सा, रोबोटिक्स औद्योगिक इत्यादीनां परियोजनानां कार्यान्वयनस्य त्वरिततायै आधाराणि वैश्विक उच्चस्तरीयविनिर्माणउद्योगशृङ्खलायाः निर्माणार्थं तथा च सामरिकं उदयमानं उद्योगपारिस्थितिकीतन्त्रं निर्मातुं हेनान् इत्यत्र ध्यानं दत्तव्यम्।

हस्ताक्षरसमारोहः (फोटो स्रोतः हेनान् दैनिकः)

फॉक्सकॉन् इत्यस्य मूलकम्पनी होन है टेक्नोलॉजी ग्रुप् इत्यनेन अपि अद्यैव घोषितं यत् फॉक्सकॉन् इत्यनेन नूतनव्यापारमुख्यालयस्य कार्याणि वहितुं झेङ्गझौनगरे नूतनव्यापारमुख्यालयभवनस्य निर्माणे निवेशः भविष्यति। परियोजनायाः प्रथमचरणं झेङ्गडोङ्ग् नवीनमण्डले स्थितम् अस्ति, यत्र कुलनिवेशः प्रायः १ अरब आरएमबी अस्ति ।

होन है इत्यनेन उक्तं यत् एषः सामरिकः सहकार्यः फॉक्सकॉन् इत्यस्य “3+3” रणनीतिक-उद्योग-परिवर्तनस्य कार्यान्वयनस्य विषये केन्द्रितः अस्ति, अर्थात् “विद्युत्-वाहनानि, डिजिटल-स्वास्थ्यं, रोबोटिक्स-इत्यादीनि” त्रयः उदयमानाः उद्योगाः अपि च “कृत्रिमबुद्धिः, अर्धचालकाः, तथा च new generation mobile communications”.

वस्तुतः फॉक्सकोन् हेनान्-नगरे बहुवर्षेभ्यः उपस्थितः अस्ति ।

२०१० तमे वर्षे झेङ्गझौ-नगरे फॉक्सकॉन्-कारखानस्य स्थापनायाः अनन्तरं हेनान्-नगरं मुख्यभूमि-देशे फॉक्सकोन्-संस्थायाः महत्त्वपूर्णं उत्पादन-आधारं वर्तते । झेङ्गझौ विमानस्थानकस्य आर्थिकव्यापकप्रयोगक्षेत्रं, यस्य मूलं फॉक्सकॉन्-संस्थायाः झेङ्गझौ-कारखानम् अस्ति, अधुना एप्पल्-मोबाईल-फोन-उत्पादनस्य महत्त्वपूर्णः आधारः जातः, अस्य आधारेण च इलेक्ट्रॉनिक-सूचना-उद्योगस्य समूहः निर्मितः अस्ति हेनान्-नगरे उदयमानानाम् उद्योगानां विकासाय फॉक्सकोन्-संस्थायाः योजनाः गतवर्षे एव आरब्धाः आसन् । २०२३ तमस्य वर्षस्य एप्रिलमासे झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः नूतनव्यापार-मुख्यालयस्य अनावरणसमारोहे फॉक्सकॉन्-प्रौद्योगिकीसमूहस्य अध्यक्षः महाप्रबन्धकः च लियू याङ्ग्वेइ इत्यनेन उक्तं यत् सः "रणनीतिक-उद्योगेषु ध्यानं दत्त्वा हेनान्-प्रान्ते नूतनं फॉक्सकॉन्-इत्यस्य निर्माणं करिष्यति" इति

"चाइना बिजनेस न्यूज" इत्यस्य अनुसारं फॉक्सकॉन् "पलायनं" करिष्यति इति अफवाः प्रचलन्ति । अन्तिमेषु वर्षेषु चीनस्य निम्नस्तरीयं निर्माणं क्रमेण वियतनाम-भारतयोः कृते स्थानान्तरितम् अस्ति, एप्पल्-संस्थायाः विकेन्द्रीकृत-आपूर्ति-शृङ्खला-विन्यासस्य आरम्भार्थं रणनीतिक-समायोजनस्य अनन्तरं एप्पल्-संस्थायाः बृहत्तमः फाउण्ड्री-संस्था फॉक्सकॉन्-इत्यनेन अपि क्रमेण स्वस्य औद्योगिक-शृङ्खलायाः भागः भारत-वियतनाम-देशयोः स्थानान्तरितम् अस्ति फॉक्सकोन् "पलायनं" कर्तुं प्रवृत्तः इति बहिः चिन्ता अपि उत्पन्ना अस्ति । अधुना फॉक्सकॉन् इत्यनेन झेङ्गझौ-नगरे स्वस्य नूतनव्यापार-मुख्यालयभवनं अवतरितम्, यत्र नूतनानि ऊर्जावाहनपरीक्षण-उत्पादन-केन्द्राणि, ठोस-स्थिति-बैटरी-परियोजनानि च विन्यस्तानि सन्ति फलतः बहिः जगति उक्तं यत् फॉक्सकोन् "पुनः पुनः आगतः" इति ।

परन्तु फॉक्सकोन् इत्यस्य मनोवृत्तिपरिवर्तनेन बहिः जगत् आश्चर्यं न करोति । "चाइना बिजनेस न्यूज" इत्यनेन मीडिया-समाचारानाम् उद्धृतं यत् भारते निर्मितस्य iPhone 15 इत्यस्य गुणवत्तायाः बहवः समस्याः सन्ति, यस्य परिणामेण केवलं ३४% उत्तीर्णतायाः दरः अभवत् । आपूर्तिशृङ्खलायाः भागः भारतं प्रति प्रेषितः ततः परं भारतस्य प्रदर्शनं एप्पल्-ग्राहकानाम् अपेक्षां न पूरयति स्म, अपितु तस्य बाधां जनयति स्म ।

व्यावहारिकविचारानाम् अतिरिक्तं झेङ्गझौ-नगरे फॉक्सकोन्-संस्थायाः विन्यासः अपि भविष्यस्य विचाराणां आधारेण अस्ति । गतवर्षस्य एप्रिलमासस्य आरम्भे एव फॉक्सकॉन्-संस्थायाः नूतनव्यापारमुख्यालयस्य अनावरणं झेङ्गझौ-नगरे अभवत् । तस्मिन् एव वर्षे जूनमासे फॉक्सकॉन् इत्यस्य नूतनव्यापारमुख्यालयेन ईवी (विद्युत्वाहनानि) बैटरीषु च प्रमुखव्यापारक्षेत्रद्वये केन्द्रीकृत्य झेङ्गझौ-नगरे भर्ती आरब्धम्

"चाइना बिजनेस न्यूज" इत्यनेन उक्तं यत् फॉक्सकॉन् इत्यस्य नूतनकारब्राण्ड् निर्मातुं विचारः नास्ति इति भासते, परन्तु कारकम्पनीनां कृते नूतन ऊर्जामाडलस्य OEM उत्पादनस्य मार्गं स्वीकृत्य फॉक्सकॉन् इत्यस्य MIH शुद्धविद्युत्वाहनानि सर्वेभ्यः विक्रीणीत कारनिर्मातृणां मञ्चः, तथैव डिजाइनं विकासं च उत्पादनं OEM च मानकसमाधानस्य समुच्चयः।

"शांघाई सिक्योरिटीज न्यूज" इत्यस्य अनुसारं, सार्वजनिकसूचनाः क्रमेण व्यवस्थित्यै ज्ञातं यत् २०१८ तः फॉक्सकॉन् इत्यनेन झूहाई, गुआङ्गडोङ्ग, जिनान्, शाण्डोङ्ग, नानजिङ्ग्, जियांगसु इत्यादिषु स्थानेषु अपि बृहत् निवेशः कृतः अस्ति कारखानानि, अर्धचालकसाधनं यावत् अर्धचालक उद्योगशृङ्खला यथा पैकेजिंग् परीक्षणं च।

"फॉक्सकॉनस्य वर्धितानां निवेशकार्याणां श्रृङ्खला भविष्यस्य प्रौद्योगिकीविकासे तस्य बलं प्रतिबिम्बयति। एतेषां निवेशानां माध्यमेन फॉक्सकॉन् इत्यस्य उद्देश्यं वैश्विक औद्योगिकशृङ्खलायां स्वस्य स्थितिं सुदृढां कर्तुं वर्तते तथा च स्थानीय आर्थिकवृद्धिं प्रौद्योगिकीप्रगतिं च प्रवर्धयितुं इलेक्ट्रॉनिकसूचनाउद्योगशृङ्खला अस्ति सूत्रेषु उक्तम् औद्योगिकदृष्ट्या फॉक्सकॉन् इत्यस्य निवेशकेन्द्रीकरणं मोबाईलफोनतः नूतन ऊर्जावाहनेषु स्थानान्तरयितुं अपरिहार्यम् अस्ति ।

जिमु न्यूज इत्यनेन अवलोकितं यत् चीनसमाचारसेवायाः ५ अगस्तदिनाङ्के २०२२ तमे वर्षात् आरभ्य सर्वकारस्य दृढसमर्थनेन स्वामिनः सक्रियसहकार्यं च कृत्वा झेङ्गझौ फॉक्सकोन् इत्यनेन कुलम् ५८ कोटि युआन् अधिकं निवेशः कृतः, छात्रावासस्य कक्ष्याः सार्वजनिकस्य च नवीनीकरणं कृतम् अस्ति भवने सुविधाः सन्ति। अस्मिन् वर्षे जूनमासस्य अन्ते त्रिवर्षीयं नवीनीकरणं सफलतया सम्पन्नम् । अधुना एव कर्मचारिणां समूहाः आगताः, मूल ८-व्यक्ति-कक्ष्याः ६-व्यक्ति-कक्षेषु परिणताः ।

अस्मात् दृष्ट्या फॉक्सकोन्-हेनान्-योः मध्ये द्विपक्षीयः विकासः प्रतीक्षायोग्यः अस्ति ।

जिमु न्यूज इत्यत्र हेनान् डेली, चाइना बिजनेस न्यूज, शङ्घाई सिक्योरिटीज न्यूज, चाइना न्यूज नेटवर्क् इत्येतयोः संयोजनं कृतम् अस्ति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया