समाचारं

क्रीडायाः "प्रशंसकीकरणेन" सम्बद्धानां अवैधसामग्रीणां निवारणाय बहुभिः मञ्चैः कार्यवाही कृता, तत्सम्बद्धानि खातानि च प्रतिबन्धितानि सन्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के कुआइशौ "ओलम्पिकस्य समये "तण्डुलवृत्तस्य" प्रबन्धनविषये घोषणाम्" प्रकाशितवान् । घोषणायाः अनुसारं ओलम्पिकक्रीडायाः समये मञ्चेन क्रीडाप्रशंसकैः सह सम्बद्धानां अनुचितसामग्रीणां २१,००० तः अधिकानि खण्डानि स्वच्छानि अभवन्, उल्लङ्घनस्य आधारेण २३५ खातयः मञ्चात् स्थायीप्रतिबन्धपर्यन्तं प्रतिबन्धिताः आसन्
कुआइशौ इत्यनेन उक्तं यत् केचन विशिष्टाः प्रकरणाः सन्ति: कस्यचित् क्रीडकस्य प्रशंसकः भवितुं, आयोजने भागं गृह्णन्तः अन्येषां क्रीडकानां प्रशिक्षकाणां च उपरि आक्रमणं कर्तुं अतिशयोक्तिपूर्णानि टिप्पण्यानि करणं, यस्य कृते मञ्चेन ८०० तः अधिकानि अवैधटिप्पण्यानि निबद्धानि सन्ति The plot बहुविधक्रीडकानां मध्ये कल्पितसङ्घर्षाः सन्ति, येषां कृते मञ्चेन ५२ अवैधवीडियोभिः सह व्यवहारः कृतः अस्ति, टेबलटेनिसमहिलानां एकलक्रीडायाः अन्तिमपक्षे द्वयोः क्रीडकयोः परिचयः पृष्ठभूमिः च प्रतियोगितायाः परिणामानां अन्यायस्य अन्यायस्य च उपरि आक्रमणं कर्तुं दुर्भावनापूर्णतया व्याख्याता आसीत् विपक्षीयक्रीडकान् पातयित्वा १५०० तः अधिकानां अवैधटिप्पणीनां दण्डं दत्तवान् अस्ति।
डौयिन् इत्यनेन अपि घोषितं यत् क्रीडाप्रेमिभिः सह सम्बद्धानां अनुचितसामग्रीणां ३८,००० तः अधिकानि खण्डानि स्वच्छानि सन्ति । अगस्तमासस्य ५ दिनाङ्के डौयिन् सुरक्षाकेन्द्रेण ओलम्पिकक्रीडायाः समये “तण्डुलवृत्तेषु” अवैधसामग्रीप्रबन्धनविषये घोषणा कृता । घोषणायाम् उक्तं यत् मेमासे "तण्डुलवृत्ते अराजकतायाः" निवारणाय डौयिन् विशेषाभियानं प्रारब्धवान् । अद्यतन-ओलम्पिक-क्रीडायाः समये मञ्चेन ज्ञातं यत् अद्यापि अल्पसंख्याकाः उपयोक्तारः सन्ति ये साइट्-तः बहिः प्रवृत्त्या चालिताः, एथलीट्-क्रीडकानां "सीपी"-प्रचारार्थं, एथलीट्-क्रीडकान्, प्रशिक्षणस्य सदस्यान् च उत्पीडयितुं, किमपि तलरेखां विना प्रासंगिकानि टिप्पण्यानि पुनः मुद्रयन्ति स्म staff, and even personally attacked some athletes, मञ्चः गम्भीरं कार्यं कृतवान् ।
डौयिन् इत्यनेन उक्तं यत् ओलम्पिकस्य समये मञ्चेन क्रीडाप्रशंसकैः सह सम्बद्धाः ३८,००० तः अधिकाः अनुचिताः सामग्रीः स्वच्छाः कृताः, उल्लङ्घनस्य आधारेण ४४५ खातानां मञ्चात् स्थायीप्रतिबन्धपर्यन्तं प्रतिबन्धः कृतः
टौटियाओ, वेइबो च अपि कार्यवाहीम् अकरोत् । ५ अगस्त दिनाङ्के टौटियाओ इत्यनेन घोषितं यत् "अद्यतनस्य टौटियाओ समुदायमानकानां" अनुसारं, २६ जुलैतः ४ अगस्त २०२४ पर्यन्तं मञ्चेन कुलम् ५,७७१ क्रीडासामग्रीः संसाधिताः ये गम्भीरतापूर्वकं "प्रशंसकवृत्तम्" आसन् तथा च ९२,६४९ सम्बद्धाः टिप्पण्याः विलोपिताः, तथा च... केचन अवैधलेखाः भिन्नप्रमाणेन प्रतिबन्धिताः अथवा प्रतिबन्धिताः अपि अभवन् । तस्मिन् एव काले मञ्चेन इदमपि ज्ञातं यत् केषुचित् प्रमुखेषु आयोजनेषु सजातीयसामग्रीणां बृहत् परिमाणं भवति स्म, देशस्य, क्रीडकानां च कृते जयजयकारस्य बैनरस्य अन्तर्गतं एताः सामग्रीः समानानि वा समानानि अपि विवादास्पदं प्रशंसकसामग्रीणां बृहत् परिमाणं प्रसारयन्ति स्म मञ्चेन कुलम् ७८१ एतादृशाः न्यूनगुणवत्तायुक्ताः लेखाः संसाधिताः सन्ति ।
अगस्तमासस्य ४ दिनाङ्के वेइबो इत्यनेन घोषितं यत् "वेइबो-समुदाय-सम्मेलनस्य" अन्येषां च प्रासंगिक-विनियमानाम् अनुसारं प्रासंगिकविषये चर्चायां घटितानां प्रोत्साहनस्य, दुर्भावनापूर्ण-आक्रमणानां, अन्येषां व्यवहारानां च प्रतिक्रियारूपेण साइट्-संस्थायाः १२,००० तः अधिकानि अवैध-सामग्री-खण्डानि स्वच्छानि सन्ति विगतदिनद्वये घटनाः लेखाः जारीकृताः, तथा च ३०० तः अधिकाः अवैधलेखाः, यथा @深圳之knCouluxi, @川渝Morning Flower, @ Want to Work Hard to Make Progress, तथा @ False Ningqwq, आवधिकप्रतिबन्धस्य अधीनाः आसन् तथा तीव्रतानुसारं स्थायीप्रतिबन्धाः।
प्रतिवेदन/प्रतिक्रिया