समाचारं

अहं १०० युआन् बोनस् ददामि तथा च टिकटं विना स्टेशनं प्रविश्य रेलयानं ग्रहीतुं शक्नोमि वा?बीजिंगनगरे निरुद्धौ पुरुषौ

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ते सुविधाशुल्करूपेण १०० युआन्-रूप्यकाणि गृहीतवन्तः, बसयानं ग्रहीतुं जनान् स्टेशनं आनेतुं शक्नुवन्ति इति च, तथापि एतत् निष्पन्नं यत् ते टिकटरहितकर्मचारिणः "लप्य" द्वारेण अन्ययात्रिकाणां अनुसरणं कर्तुं प्रेरयन्ति स्म । अद्यैव रेलस्थानके जनव्यवस्थां बाधितुं शङ्कितौ द्वौ पुरुषौ बीजिंगरेलपुलिसद्वारा प्रशासनिकनिरोधस्थाने स्थापितौ।
बीजिंग दक्षिणरेलस्थानकस्य टिकटद्वारे साधारणवस्त्रधारिणः पुलिसैः एकं शङ्कितं गृहीतम्। अगस्तमासस्य २ दिनाङ्के प्रायः १२:०० वादने ४९ वर्षीयः अपराधी झाङ्गः बीजिंगदक्षिणरेलस्थानके टिकटं विना त्रीन् युवकान् नियुक्त्य वीचैट् संग्रहणद्वारा तेभ्यः ३०० युआन् अनुग्रहशुल्करूपेण गृहीतवान् तदनन्तरं झाङ्गः त्रयः जनान् प्रतीक्षालये ६-७ए टिकटद्वारं प्रति नीतवान्, अन्ये यात्रिकाः द्वारं गन्तुं स्वटिकटं स्वाइप् कुर्वन्ति स्म, तदा सः त्रयः जनाः अन्येषां पृष्ठतः "लप्य" द्वारेण मञ्चं प्रविष्टुं प्रेरितवान् यात्रिकाः ।
सादावस्त्रधारिणः पुलिसैः झाङ्गः स्थले एव गृहीतः । अन्वेषणानन्तरं अस्मिन् वर्षे एप्रिल-मासस्य २६ दिनाङ्के सार्वजनिकस्थानेषु व्यवस्थां बाधितुं झाङ्ग-इत्यत्र बीजिंग-दक्षिण-रेलवे-स्थानक-पुलिस-स्थानकेन २०० युआन्-दण्डः कृतः । २०१८ तमे वर्षे एव झाङ्ग इत्यस्य शाङ्घाई-न्यायालयेन कलह-उत्कर्षस्य, उपद्रवस्य च अपराधस्य कारणेन ६ मासानां कारावासस्य दण्डः दत्तः । अस्मिन् समये सः सार्वजनिकस्थाने व्यवस्थां बाधितुं प्रवृत्तः आसीत् रेलवेपुलिसः झाङ्गं ५ दिवसान् यावत् प्रशासनिकनिरोधस्य दण्डं दत्तवान् ।
तस्मिन् एव दिने प्रायः १२ वादने सादावस्त्रधारिणा पुलिसैः बीजिंगदक्षिणरेलस्थानकस्य १२-१३ए टिकटद्वारे अन्यं अवैध अपराधिनं झू इति गृहीतम् कथ्यते यत् झू इत्यनेन टिकटं विना एकं पुरुषं नियुक्तं यः बीजिंग दक्षिणरेलस्थानकस्य प्रतीक्षालयस्य द्वितीयतलस्य टिकटकार्यालयस्य समीपे ताईआन् गच्छति स्म १०० युआन् इत्यस्य अनुग्रहशुल्कं संग्रह्य झू इत्यनेन तम् पुरुषं नीतवान् टिकटद्वारं ततः तस्य पुरुषस्य समानं "लसन्" पद्धतिं प्रयोक्तुं प्रेरितवान् " अन्ययात्रिकान् द्वारेण अनुसृत्य ।
अन्वेषणानन्तरं ज्ञातं यत् अस्मिन् वर्षे जुलैमासस्य २५ दिनाङ्के सार्वजनिकस्थानेषु व्यवस्थां बाधितवान् इति कारणेन बीजिंगदक्षिणरेलस्थानकपुलिसस्थानकेन झू इत्यस्य ५०० युआन् दण्डः कृतः। अस्मिन् समये झू पुनः कानूनस्य उल्लङ्घनं कृत्वा बीजिंगरेलवेपुलिसद्वारा ५ दिवसपर्यन्तं प्रशासनिकनिरोधस्य दण्डः दत्तः ।
बीजिंग रेलवेपुलिसः यात्रिकान् स्मारयति यत् यात्रायां औपचारिकचैनलात् रेलयानस्य टिकटं क्रेतुं शक्नुवन्ति येन अवैधकर्मचारिभिः गुलगुल् "आग्रहः" भवति इति सम्पत्तिहानिः न भवेत्। तत्सह यात्रिकाणां स्मरणं भवति यत् ते राष्ट्रियकायदानानां पालनं कुर्वन्तु, पुलिसैः सह सक्रियरूपेण सहकार्यं कुर्वन्तु, अपराधिभ्यः किमपि अवसरं न दातव्यम् इति।
प्रतिवेदन/प्रतिक्रिया