समाचारं

सः चीनीयदलस्य क्षमायाचनां कृतवान् अस्ति!

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य तैरणदलस्य बीजिंग-युवा-दिनाङ्कस्य संवाददात्रेण तृतीय-दिनाङ्के,पूर्वं चीनदेशस्य तैरकस्य वाङ्गशुन् इत्यस्य प्रशिक्षकेन झू झीगेन् इत्यनेन सह हस्तं पातुं असफलः फ्रांसीसीतैरकः मार्चाण्ड् इत्यनेन स्वस्य क्षमायाचनार्थं चीनीयतैरणदलं अन्वेष्टुं पहलं कृतम्।सः अवदत् यत् सः हस्तेन एकान्तमेखलाम् आकर्षयितुं कटिम् अवतारितवान् अस्ति तथा च झू झिगेन् हस्तं पातुं उपरि आगतं न दृष्टवान् सः अस्य कृते क्षमायाचनां कृतवान्।

फ्रान्सस्य मार्चाण्ड्

चतुर्थे दिने पीपुल्स डेली ग्राहकस्य अनुसारं ओरिएंटल स्पोर्ट्स् डेली इत्यस्य वार्ताम् उद्धृत्य "मार्कन्ट् झू ज़िगेन् इत्यस्य हस्तप्रहारस्य अवहेलनां कृतवान्" इति प्रविष्टिः उष्णसन्धानस्य उपरि आसीत्, येन तरणकुण्डे सम्बन्धे अधिकं ध्यानं आगतवान्, यत् अद्यतनकाले अत्यन्तं संवेदनशीलं जातम् .

तस्मिन् समये मार्चाण्ड् पुरुषाणां २०० मीटर् व्यक्तिगत-मेड्ले-विजेता अभवत् । पुरस्कारसमारोहस्य अनन्तरं .चीनीयतैरणदलस्य प्रशिक्षकः झू ज़िगेन् तस्य अभिनन्दनार्थं हस्तं प्रसारितवान्, परन्तु मार्चाण्ड् एकान्तपट्टिकां उत्थापयितुं नत्वा झू झीगेन् इत्यस्य प्रतिक्रियां न दत्तवान् ।

परन्तु नवीनतमवार्तानुसारं हस्तप्रहारस्य घटनायाः नायकः मार्चाण्ड् पेरिससमये अगस्तमासस्य ३ दिनाङ्के प्रातःकाले रिलेप्रारम्भिकक्रीडायां भागं गृहीत्वा चीनीयदलस्य विश्रामक्षेत्रं प्रति आगतः तथा घटनायाः कृते क्षमायाचनां कुर्वन्तु .

मर्चण्डस्य व्याख्यानम् अस्ति, .सः तस्मिन् समये बहु एकाग्रः नासीत्, प्रशिक्षकः झू ज़िगेन् तस्य पाशस्य उत्थापने साहाय्यं करोति इति चिन्तयन्, तथा च सः सक्रियः हस्तप्रहारः इति न अवगच्छति स्म ।चीनीयदलस्य विश्रामक्षेत्रे आगत्य मार्चान्ट् प्रस्तावितवान् यत् सः प्रशिक्षकं झू ज़िगेन् अन्वेष्टुम् इच्छति यत् सः व्यक्तिगतरूपेण स्थितिं व्याख्यातुं शक्नोति तथापि यतः प्रशिक्षकः झू तस्मिन् समये विश्रामक्षेत्रे नासीत्, अतः एतत् स्पष्टीकरणं केवलं माध्यमेन एव प्रसारयितुं शक्यते स्म चीनीयदलस्य अन्ये सदस्याः .

व्यापक जनदैनिक ग्राहक बीजिंग युवा दैनिक

(स्रोतः: हुबेई दैनिक वीचैट्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया