समाचारं

अमेरिकादेशः द्वयोः विषययोः सज्जतां कुर्वन् अस्ति : पुनः मध्यपूर्वे सैन्यनियोजनं सुदृढं करणं, शटलकूटनीतिप्रक्षेपणं च

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा हमास-नेता हनियेहस्य हत्यायाः अनन्तरं मध्यपूर्वे तनावाः वर्धन्ते स्म, तथैव अमेरिकीसैन्येन पुनः मध्यपूर्वे सैन्यनियोजनं सुदृढं जातम् ।
अमेरिकी रक्षासचिवः ऑस्टिन सिन्हुआ न्यूज एजेन्सी (फोटो एरोन्)
अगस्तमासस्य ३ दिनाङ्के सिन्हुआ न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं अमेरिकी रक्षासचिवः ऑस्टिन् इत्यनेन मध्यपूर्वं यूरोपं च बैलिस्टिकक्षेपणास्त्रं निपातयितुं समर्थाः अधिकाः नौसैनिकक्रूजराः विध्वंसकाः च प्रेषयितुं अनुमोदिताः, मध्यपूर्वं प्रति अतिरिक्तं युद्धविमानदलम् अपि प्रेषयिष्यति। तदतिरिक्तं यूएसएस थिओडोर रूजवेल्ट् विमानवाहकप्रहारसमूहः सम्प्रति मध्यपूर्वे स्थितः अस्ति, अस्टिन् इत्यनेन वर्तमानं कार्यं सम्पन्नं कृत्वा तस्य स्थाने अब्राहम लिङ्कन् विमानवाहकप्रहारसमूहः प्रेषयितुं निर्णयः कृतः मध्यपूर्वे अधिकानि स्थलाधारित-बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणालीनि अपि नियोक्तुं पञ्चदश-सङ्घस्य अभिप्रायः अस्ति ।
अमेरिकी रक्षाविभागस्य प्रवक्त्री सबरीनासिंहः अवदत् यत् एतत् "समग्रमध्यपूर्वे अमेरिकीसैन्यबलानाम् रक्षणं वर्धयिष्यति, इजरायलस्य रक्षायाः अतिरिक्तसमर्थनं प्रदास्यति, तथा च सुनिश्चितं करिष्यति यत् अमेरिकादेशः अस्याः विकसितस्थितेः प्रतिक्रियां दातुं सज्जः अस्ति" इति।
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये अमेरिकीकेन्द्रीयकमाण्डस्य सेनापतिः कुरिला इत्यनेन इजरायलस्य रक्षामन्त्री गलान्टे, इजरायल् रक्षासेनायाः प्रमुखः हलेवी च इत्यनेन सह वार्ता कृता यत् इराणस्य सम्भाव्य आक्रमणानां रक्षाप्रतिक्रियाणां समन्वयः कृतः।
अमेरिकीविदेशविभागेन अगस्तमासस्य ५ दिनाङ्के उक्तं यत् यस्मिन् काले मध्यपूर्वः "महत्त्वपूर्णक्षणे" अस्ति, तस्मिन् समये अमेरिकादेशः अन्येभ्यः देशेभ्यः आग्रहं कुर्वन् अस्ति यत् ते इराणं कूटनीतिकमाध्यमेन चेतयन्तु यत् मध्यपूर्वस्य स्थितिः वर्धिता नास्ति इति तेषां हिताय ।
इरान्-देशे ३१ जुलै-दिनाङ्के प्रातःकाले हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य हत्यायाः अनन्तरं मध्यपूर्वे पुनः तनावः उत्पन्नः अस्ति अगस्तमासस्य ५ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं इरान्-देशेन उक्तं यत् सः क्षेत्रीय-तनावं वर्धयितुम् न इच्छति, परन्तु इजरायल्-देशे "दण्डं" अवश्यं दातव्यम् इति ।
अल जजीरा इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् लेबनानदेशस्य हिजबुल-सङ्घः एकस्मिन् वक्तव्ये अवदत् यत् इजरायल-गोलानी-ब्रिगेड्-मुख्यालये, अभिजात-कमाण्डो-एगोज्-सेना-मुख्यालये च ड्रोन्-आक्रमणानां श्रृङ्खलां प्रारब्धवान्, "लक्ष्यं समीचीनतया मारितवान् । , येन क्षतिः अभवत् वक्तव्ये अपि उक्तं यत् बेरूतनगरे इजरायल्-आक्रमणस्य यस्य परिणामेण वरिष्ठसैन्यसेनापतिः फौआद-अल्-शुकुर्-इत्यस्य मृत्युः अभवत्, तस्य समूहस्य प्रतिक्रिया "अद्यापि आगन्तुं" अस्ति
मध्यपूर्वे अमेरिकीसैन्यनियोजनम्
अमेरिकादेशः पुनः मध्यपूर्वे स्वस्य सैन्यसन्निधिं सुदृढं कृतवान् अस्ति यत् सम्प्रति मध्यपूर्वे अमेरिकीसैन्येन कियत् बलं नियोजितम् अस्ति?
नौसेनायाः विषये अगस्तमासस्य ३ दिनाङ्के अल अरबिया-संस्थायाः प्रतिवेदनानुसारं अमेरिकी-अधिकारिणा गतसप्ताहे पुष्टिः कृता यत् अमेरिका-देशेन मध्यपूर्वे न्यूनातिन्यूनं १२ युद्धपोताः नियोजिताः इति। चतुर्थे दिने फॉक्स न्यूज-पत्रिकायाः ​​प्रतिवेदनानुसारं ज्ञातानि १२ अमेरिकी-युद्धपोतानि मुख्यतया पूर्वभूमध्यसागरे ओमान-खाते च वितरितानि सन्ति ।
पूर्वभूमध्यसागरस्य दिशि अमेरिकीसैन्येन USS Wasp उभयचरयुद्धसमूहः, USS Bulkley, USS Theodore Roosevelt च सहितं कुलपञ्चयुद्धपोतानि नियोजितानि इति ज्ञायते "वास्प" उभयचरयुद्धसमूहे "वास्प" उभयचर-आक्रमण-जहाजः, "न्यूयॉर्क" उभयचर-गोदी-परिवहन-जहाजः, "ओक-हिल्"-गोदी-अवरोहण-जहाजः, अमेरिकी-समुद्री-सेनायाः २४ तमे समुद्री-अभियान-एककं च सन्ति तेषु उभयचर-आक्रमण-जहाजं "वास्प्" एफ-३५-युद्धविमानैः सुसज्जितम् अस्ति, तत् च जून-मासस्य २६ दिनाङ्के पूर्व-भूमध्यसागरे नियोजितम् तृतीये दिनाङ्के एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदनानुसारं अमेरिकी नौसेनायाः विध्वंसकद्वयं लालसागरेण उत्तरदिशि पूर्वभूमध्यसागरे प्रविशति। आवश्यके सति न्यूनातिन्यूनम् एकः विध्वंसकः भूमध्यसागरे एव मिशनं कर्तुं तिष्ठति । तदतिरिक्तं पश्चिमभूमध्यसागरे अमेरिकीबेडाः अपि पूर्वदिशि गच्छन्ति ।
ओमान-खातेः दिशि अमेरिकीसैन्यं सम्प्रति सप्तयुद्धपोतानि नियोजयति यत्र यूएसएस थिओडोर रूजवेल्ट् विमानवाहकपोतप्रहारसमूहः, विध्वंसकः यूएसएस कोलः, विध्वंसकः यूएसएस लाबून् च सन्ति "रूजवेल्ट्" विमानवाहकपोतः जुलैमासस्य आरम्भे "आइज़नहावर" विमानवाहकस्य मिशनं स्वीकृत्य मध्यपूर्वे अमेरिकीसैन्यस्य नौसैनिकनियोजनं निरन्तरं कृतवान् उल्लेखनीयं यत् "रूजवेल्ट्" विमानवाहक-प्रहारसमूहः अपि भू-आक्रमण-वायु-रक्षा-क्षमतायुक्तैः त्रीभिः विध्वंसकैः सुसज्जितः अस्ति - "डैनियल इनोये", "माइकल मर्फी", "रसेल्" च "लिङ्कन्" विमानवाहक-प्रहारसमूहः यः स्वस्य कार्यं स्वीकुर्वन् अस्ति, तस्य षट् युद्धपोताः सन्ति, यस्य अर्थः अस्ति यत् ओमान-खाते अमेरिकीसैन्यस्य नौसैनिकशक्तिः अधिका भविष्यति
सेनायाः वायुसेनायाः च विषये अल अरबिया इत्यनेन तृतीये दिनाङ्के ज्ञापितं यत् सम्प्रति मध्यपूर्वे प्रायः ३०,००० अमेरिकीसैनिकाः नियोजिताः सन्ति । एते अमेरिकीसैनिकाः मध्यपूर्वस्य प्रमुखेषु अमेरिकीसैन्यस्थानकेषु विकीर्णाः सन्ति । फरवरीमासे रायटर्-अलजजीरा-संस्थायाः समाचारानुसारं अमेरिकीसैन्यस्य सम्प्रति मध्यपूर्वे न्यूनातिन्यूनं १८ वायुसेनास्थानकानि ७ चौकीनि च सन्ति तैनात। ओल्ड् वायुसेनास्थानकं मध्यपूर्वे अमेरिकीकेन्द्रीयकमाण्डस्य मुख्यं वायुकेन्द्रम् अस्ति .
तदतिरिक्तं मध्यपूर्वे इराक्, जॉर्डन्, इजरायल् इत्यादिषु बह्वीषु स्थानेषु अपि अमेरिकादेशस्य सैन्यकेन्द्राणि सन्ति । अलजजीरा-संस्थायाः सूचना अस्ति यत् इजरायल्-देशे स्थितानां अमेरिकीसैनिकानाम् संख्यायाः विषये आधिकारिकसूचना नास्ति, परन्तु एतत् निश्चितं यत् अमेरिका-देशस्य इजरायल्-देशे न्यूनातिन्यूनम् एकः गुप्त-सैन्य-अड्डः अस्ति यस्य कोड-नाम "५१२" अस्ति, यस्मिन् उन्नत-रडार-समूहः अस्ति यत् बैलिस्टिक-क्षेपणास्त्र-धमकीनां पत्ताङ्गीकरणं, अनुसरणं च कर्तुं शक्नोति ।
एसोसिएटेड् प्रेस इत्यनेन तृतीये दिनाङ्के ज्ञापितं यत् "पैट्रियट्" तथा "THAAD" इति क्षेपणास्त्रविरोधी प्रणाली द्वौ अपि चलमञ्चेभ्यः अवरोधकक्षेपणास्त्रं प्रक्षेपयितुं शक्नोति अमेरिकी रक्षाविभागेन अद्यापि निर्धारितं नास्ति यत् सः स्वस्य वर्धनार्थं केषां विशिष्टानां क्षेपणास्त्रविरोधीप्रणालीनां परिनियोजनं करिष्यति मध्यपूर्वे रक्षाक्षमता। तदतिरिक्तं सुदृढीकरणार्थं प्रेषितानां युद्धविमानदलानां विषये सूचनाः न प्रकाशिताः। एसोसिएटेड् प्रेस इत्यनेन ज्ञापितं यत् यतो हि यजमानदेशः अमेरिकीसैनिकानाम् उपस्थितेः विषये अतीव संवेदनशीलः अस्ति तथा च प्रासंगिकसूचनाः प्रकटयितुं न इच्छति, सामान्यपरिस्थितौ अमेरिकादेशः विशिष्टविवरणं न प्रकाशयिष्यति।
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भानन्तरं अमेरिका-देशः इजरायल्-देशाय "विपुलतया" शस्त्रसहायतां अपि दत्तवान् । जूनमासस्य २८ दिनाङ्के सीसीटीवी न्यूज-पत्रिकायाः ​​प्रतिवेदनानुसारं गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के जापान-इजरायलयोः मध्ये द्वन्द्वस्य प्रारम्भात् आरभ्य अमेरिका-देशस्य बाइडेन्-प्रशासनेन इजरायल्-देशं प्रति बहुधा गोलाबारूदं प्रेषितम्, यत्र न्यूनातिन्यूनं १४,००० २०००-पाउण्ड्-गोलाबारूदः अपि अस्ति (प्रायः ९०० किलोग्रामः) एमके- ८४ बम्बः, ६,५०० ५०० पाउण्ड् बम्बः, ३,००० हेलफायर् वायुतः भूपृष्ठपर्यन्तं क्षेपणानि, १,००० बङ्करबम्बः, २,६०० लघुव्यासस्य बम्बः इत्यादयः गोलाबारूदाः एजेन्स फ्रान्स्-प्रेस् इत्यनेन अमेरिकीसरकारस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य २६ तमे दिनाङ्के उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य अमेरिका-देशेन इजरायल्-देशं प्रति कुलम् ६.५ अर्ब-अमेरिकीय-डॉलर्-अधिकं शस्त्राणि निर्यातितानि, प्रायः यावत् अस्मिन् वर्षे एव मेमासे ३ अर्ब अमेरिकीडॉलर् इत्येव मूल्यं प्राप्तम् ।
अमेरिकी शटल कूटनीतिं प्रारभते
वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिकी-अधिकारिणः अवदन् यत् सप्ताहान्ते एव इरान्-देशः क्षेपणास्त्र-प्रक्षेपकाः चालयति, सैन्य-अभ्यासं च करोति इति आविष्कृतवन्तः, येन इराणः आगामिदिनेषु आक्रमणस्य सज्जतां कुर्वन् अस्ति इति सूचयितुं शक्नोति। वृत्तपत्रस्य मतं यत् यत् बृहत्-स्तरीयं युद्धं प्रज्वलितुं शक्नोति तत् गाजा-देशे युद्धविरामस्य प्रवर्धनार्थं बाइडेन्-महोदयस्य प्रयत्नस्य क्षतिं कर्तुं शक्नोति, यत् बाइडेन्-महोदयस्य मध्यपूर्व-कूटनीति-विदेशनीति-विरासतां च मूलं जातम् अस्ति
अनेकविदेशीयमाध्यमेषु ज्ञातं यत् बाइडेन् उपराष्ट्रपतिः हैरिस् च अगस्तमासस्य ५ दिनाङ्के मध्यपूर्वस्य स्थितिविषये अमेरिकीराष्ट्रीयसुरक्षादलात् एकं वृत्तान्तं प्राप्य अमेरिकीप्रतिक्रियापरिपाटानां विषये चर्चां कृतवन्तौ। रायटर्-पत्रिकायाः ​​एकस्य अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत्, ब्रीफिंग्-समारोहे बाइडेन्-हैरिस्-योः राष्ट्रियसुरक्षादलेन तेभ्यः सूचितं यत् इरान्-लेबनान-हिजबुल-सङ्घटनयोः इजरायल्-देशे कदा आक्रमणं कर्तुं शक्यते इति अस्पष्टम् अस्ति, "आक्रमणस्य विशिष्टविवरणं च " इति
मध्यपूर्वे तनावानां निवारणार्थं चर्चां कर्तुं तस्मिन् एव दिने बाइडेन् जॉर्डन्-देशस्य राजा अब्दुल्ला द्वितीयेन सह दूरभाषं कृतवान् । ततः पूर्वं अगस्तमासस्य ४ दिनाङ्के जॉर्डनदेशस्य उपप्रधानमन्त्री विदेशमन्त्री च आयमनसफादी इत्यनेन इरान्देशस्य दुर्लभयात्रायाः समापनम् अभवत् । जॉर्डनदेशस्य विदेशमन्त्रालयस्य वक्तव्यस्य अनुसारं सफादी इराणस्य राष्ट्रपतिना कार्यवाहकविदेशमन्त्री च सह मिलित्वा गाजादेशे क्षेत्रे च इजरायलस्य कार्याणि निन्दितवान्, सम्बन्धितपक्षेभ्यः संयमं कर्तुं आग्रहं कृतवान्, चेतवति च यत् यदि क्षेत्रीययुद्धं प्रवर्तते तर्हि "सर्वस्य उपरि विनाशकारी प्रभावः भविष्यति "।
अमेरिकीविदेशसचिवः ब्लिन्केन् इत्यनेन अपि इरान्, ईरानी-प्रॉक्सी-इजरायल-देशः च अगस्त-मासस्य ५ दिनाङ्के स्थितिं न्यूनीकर्तुं आह्वानं कृतम् ।वालस्ट्रीट्-पत्रिकायाः ​​मतं आसीत् यत् व्यापक-सङ्घर्षं निवारयितुं अयं अमेरिका-देशस्य अन्तिमः खात-प्रयासः अस्ति "अतिसरलसन्देशेन सह वयं गहनकूटनीतिं अविरामं कुर्मः यत् सर्वेषां पक्षेभ्यः स्थितिं वर्धयितुं परिहारः करणीयः" इति ब्लिन्केन् अवदत् "गाजादेशे युद्धविरामं कृत्वा एतत् चक्रं भङ्गयितुं अपि महत्त्वपूर्णम् अस्ति।
तस्मिन् एव काले ब्लिन्केन् तस्मिन् दिने कतार-मिस्र-देशयोः वरिष्ठैः कूटनीतिक-अधिकारिभिः सह अपि भाषितवान् । अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः अवदत् यत् - "अस्माकं सङ्गतिस्य एकं केन्द्रं देशैः आग्रहः करणीयः यत् ते इराणदेशं प्रति सन्देशं प्रेषयन्तु तथा च इराणं प्रति स्पष्टं कुर्वन्तु यत् अस्य संघर्षस्य वर्धनं इजरायल्-देशे अन्यं आक्रमणं च इरान्-देशस्य स्वहितैः सह गहनतया असङ्गतम् अस्ति ” इति ।
तदतिरिक्तं अमेरिकी-लघुवार्ता-माध्यमेन एक्सिओस्-इत्यस्य अनुसारं ब्लिङ्केन्-इत्यनेन सप्त-समूहस्य विदेशमन्त्रिभ्यः अपि उक्तं यत् अमेरिका-देशः आशास्ति यत् इरान्-लेबनान-हिजबुल-सङ्घयोः आक्रमणानि सीमितुं इजरायल्-देशस्य किमपि प्रतिक्रियां निवारयितुं च प्रत्यययित्वा स्थितिः वर्धयितुं शक्नोति इति। सः अन्येभ्यः विदेशमन्त्रिभ्यः अस्मिन् प्रयासे सम्मिलितुं पृष्टवान्, देशत्रये कूटनीतिकदबावं च कृतवान् । मीडिया अपि सूचितानाम् अधिकारिणां उद्धृत्य अवदत् यत् तस्मिन् दिने ब्लिङ्केन् अन्येषां जी-७ सदस्यानां विदेशमन्त्रिभ्यः अवदत् यत् इरान् २४ तः ४८ घण्टानां अन्तः प्रतिकारं कर्तुं शक्नोति, परन्तु अमेरिकादेशः तस्य सटीकसमयं न जानाति।
सप्तसमूहः अगस्तमासस्य ५ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत्, “वयं, कनाडा, फ्रान्स, जर्मनी, इटली, जापान, संयुक्तराज्यस्य, संयुक्तराज्यस्य च विदेशमन्त्रिणः, यूरोपीयसङ्घस्य उच्चप्रतिनिधिः च गभीरं स्मः मध्यपूर्वे वर्धितानां तनावानां विषये चिन्तिताः वर्तमानस्थित्या च क्षेत्रे व्यापकं संघर्षं प्रेरयितुं पुनः आग्रहं कुर्मः यत् ते संयमं दर्शयन्तु, वर्तमानस्य प्रतिकारात्मकहिंसायाः विनाशकारीचक्रं निरन्तरं न कुर्वन्तु, तनावान् न्यूनीकर्तुं शक्नुवन्ति। तथा च मध्यमपूर्वे अधिकाधिकं वर्धनेन कोऽपि देशः राष्ट्रं वा लाभं न प्राप्नुयात्।”
द पेपर रिपोर्टर नान बोयी प्रशिक्षु वांग किहान
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया