समाचारं

हमास-बटालियनः युद्धक्षमतायाः पुनर्निर्माणं करोति, उच्चस्तरीय-कमाण्ड-बलस्य अभावः अधिका समस्या भवितुम् अर्हति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य सैन्यकार्यक्रमस्य अनन्तरं पश्चिमतटे स्थितस्य तुल्कारेम्-शरणार्थीशिबिरस्य अगस्तमासस्य ३ दिनाङ्के गृहीतं एतत् छायाचित्रम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (चित्र निडाल अस्ताये)
अद्यतन-अमेरिकीय-अध्ययनेन ज्ञायते यत् इजरायल्-विजयः नेतन्याहू-इत्यस्य दावानुसारं "आसन्निहितः" न भवेत्, उत्तरे मध्यगाजा-देशे च हमास-सङ्घस्य सैन्यदलानां प्रायः आर्धं भागं स्वस्य युद्धक्षमतायाः आंशिकरूपेण पुनर्निर्माणं कृतवन्तः इति अधुना हमास-सङ्घस्य सम्मुखे अधिका दुविधा सैनिकानाम् अपेक्षया उच्चस्तरीय-कमाण्ड-कर्मचारिणां अभावः भवितुम् अर्हति ।
अगस्तमासस्य ५ दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं इजरायल्-प्रधानमन्त्री नेतन्याहू जुलै-मासस्य २४ दिनाङ्के दावान् अकरोत् यत् “विजयः समीपे अस्ति”, परन्तु शोध-दत्तांशः भिन्नां कथां वदति ।
सन्दर्भार्थं जर्मन-प्रेस-एजेन्सी-संस्थायाः जुलै-मासस्य प्रथमे दिने इजरायल्-प्रधानमन्त्री नेतन्याहू-महोदयस्य मतं यत् गाजा-पट्ट्यां हमास-विरुद्धस्य युद्धस्य मुख्य-चरणं शीघ्रमेव समाप्तं भविष्यति इति समाचारानुसारं नेतन्याहू पूर्वं दक्षिणगाजापट्टे राफाह-नगरे नियोजितानां सैनिकानाम् निरीक्षणं कृतवान् । सः अवदत् यत् सः तत्र "अतिप्रभावशालिनी प्रगतिम्" दृष्टवान्। तदतिरिक्तं नेतन्याहू जुलै-मासस्य २४ दिनाङ्के अमेरिकी-काङ्ग्रेस-समित्याः समक्षं स्वभाषणे अमेरिका-इजरायल-देशयोः "एकतां धारयितुं" आह्वानं कृतवान् ।सः अवदत् यत् "इजरायलस्य विजयः अमेरिका-देशस्य विजयः अपि भविष्यति" इति
यद्यपि २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् वर्तमानकालपर्यन्तं इजरायलस्य क्रूर-नवमासिक-कार्यक्रमेण हमास-सङ्घस्य कृते महती आघातः अभवत् तथापि हमास-सङ्घटनेन घोर-युद्धस्य, गहन-बम-प्रहारस्य च अनन्तरं अवशेषाणां उद्धाराय क्षीण-स्थानीय-संसाधनानाम् प्रभावीरूपेण उपयोगः कृतः इति दृश्यते बहुसंख्येन, पुनरागमनं कृतवान् ।
पूर्वं शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वाध्ययनसंस्थायाः सहायकप्रोफेसरः हान जियानवेई इत्यनेन द पेपर (www.thepaper.cn) इत्यस्य साक्षात्कारे उल्लेखः कृतः यत् हनीयेहस्य मृत्युः हमासस्य शीर्षस्य एकीकृतकमाण्डक्षमतायाः कृते महती आघातः अभवत् नेतारः, परन्तु हमासस्य शक्तिः संरचना छत्ररूपरेखायाः सदृशी अस्ति, तथा च अधीनस्थ-एककानां स्वतन्त्रसङ्गठनं युद्धक्षमता च अद्यापि उपलब्धा भविष्यति हमासः नूतनानां नेतारणाम् अभिज्ञानं करिष्यति, युद्धस्य नेतृत्वं च निरन्तरं करिष्यति।
केवलं ३ हमास-दलानि इजरायल्-देशेन पूर्णतया नष्टानि अभवन्
सीएनएन इत्यनेन ज्ञापितं यत् अमेरिकन इन्टरप्राइज् इन्स्टिट्यूट् (अमेरिकन् इन्टरप्राइज इन्स्टिट्यूट्), इन्स्टिट्यूट् आफ् वार स्टडीज् (ISW) तथा सीएनएन इत्येतयोः चिन्तनसमूहस्य गम्भीरधमकी परियोजनायाः (CTP) संयुक्ताध्ययनेन ज्ञातं यत् इजरायलस्य हमास-देशे आक्रमणं मुख्यतया भारी-बम-प्रहारस्य आधारेण भवति युद्धस्य रणनीतिः, युद्धोत्तरयोजनायाः अभावः च हमास-सङ्घस्य पुनरागमनं कर्तुं शक्नोति स्म । प्रमुखेषु उष्णस्थानेषु हमाससैनिकाः प्रहारं प्राप्य स्वस्य युद्धक्षमतानां पुनर्निर्माणं कुर्वन्ति इति प्रमाणानि सन्ति ।
हमासस्य सैन्यपक्षः कस्साम-ब्रिगेड् इति नाम्ना प्रसिद्धः अस्ति, सः २४ बटालियनेषु विभक्तः अस्ति । सीएनएन-पत्रिकायाः ​​अनुसारं जुलै-मासस्य प्रथमदिनपर्यन्तं एतेषु २४ बटालियनेषु केवलं ३ बटालियन् इजरायलसेना पूर्णतया नष्टाः अभवन्, तेषां युद्धक्षमता च नष्टा अभवत् । अन्ये १३ बटालियनाः कठिनतया आहताः सन्ति, ते केवलं विच्छिन्नगुरिल्ला-आक्रमणानि एव कर्तुं शक्नुवन्ति । शेषाः अष्टाः बटालियनाः अद्यापि दृढं युद्धप्रभावशीलतां धारयन्ति, गाजानगरे भूमौ इजरायलसैनिकानाम् विरुद्धं सैन्यकार्यं कर्तुं समर्थाः सन्ति प्रतिवेदने इदमपि उक्तं यत् मध्य-उत्तर-गाजा-देशयोः १६ बटालियनाः इजरायलस्य प्रमुखाः लक्ष्याः सन्ति, परन्तु विगतषड्मासेषु एतेषु १६ बटालियनेषु ७ बटालियन्-समूहानां पुनर्गठनं कृत्वा तेषां युद्धक्षमतानां पुनर्निर्माणं कृतम् अस्ति
"इजरायलीजनाः दावान् कुर्वन्ति यत् ते कतिपयान् क्षेत्रान् स्वच्छं कृतवन्तः, परन्तु ते एतान् क्षेत्रान् पूर्णतया स्वच्छं न कृतवन्तः अथवा एतान् योद्धान् मौलिकरूपेण न पराजितवन्तः।" ." अमेरिकीसेनायाः सेवानिवृत्तः कर्णेलः पीटर मन्सूरः अपि अवदत् यत् "यदि हमासस्य बटालियनाः मूलतः निर्मूलिताः भवन्ति स्म तर्हि इजरायलसेना अद्यापि युद्धं न करिष्यति स्म । "सः मन्यते यत् नेतन्याहू इत्यस्य वचनं यथार्थतया गलत् सिद्धम् अभवत् तथा च "हमासस्य पुनर्गठनस्य क्षमता" इति तस्य युद्धबलाः न न्यूनीकृताः” इति ।
सीटीपी तथा आईएसडब्ल्यू इत्येतयोः शोधस्य अनुसारं हमासस्य मुख्यतया स्वसैनिकानाम् पुनर्निर्माणस्य द्वौ उपायौ स्तः : प्रथमः कस्सन ब्रिगेड् इत्यस्य पुनः समूहीकरणं तथा च अनेकानाम् अट्रिट्ड् युद्धदलानां युद्ध-प्रभावि-बटालियन्-मध्ये विलीनीकरणं द्वितीयं नूतनानां सैनिकानाम् नियुक्तिः तथा च विस्फोटकस्य उपयोगः इजरायलसैनिकैः नूतनानि शस्त्राणि निर्मातुं त्यक्ताः सामग्रीः । तथा च यतः अल-कसाम-ब्रिगेड्-शिबिरं मूलतः नष्टम् अभवत्, तस्मात् हमास-सङ्घः नूतन-सैनिकानाम् प्रभावीरूपेण प्रशिक्षणं दातुं शक्नोति इति संभावना नास्ति |.
अध्ययनेन हमाससैनिकानाम् स्थितिं वर्णयितुं इजरायलसैन्यस्य परिभाषायाः अपेक्षया अमेरिकीसैन्यस्य परिभाषायाः उपयोगः कृतः । इजरायल रक्षासेना (IDF) इत्यनेन निष्कर्षान् अङ्गीकृत्य उक्तं यत् अधिकांशः हमास-दलः असज्जावस्थायां सन्ति "अर्थात् ते सैन्यरूपरेखारूपेण कार्यं कर्तुं न शक्नुवन्ति" इति
हमासस्य वरिष्ठनेतारः बहुवारं आक्रमणं कृतवन्तः
सीएनएन-संस्थायाः सूचना अस्ति यत् हमास-सङ्घटनेन अस्य द्वन्द्वस्य दौरस्य आरम्भात् आरभ्य "सहस्राणि" नूतनाः योद्धवः नियोजिताः इति दावितं, एतत् वक्तव्यं सैन्यसमीपस्थेन इजरायल-स्रोतेन पुष्टिः कृता, परन्तु सः मन्यते यत् हमास-सङ्घः "सहस्राणि" नूतनानां योद्धानां नियुक्तिं कृतवान् .मृतः सेनापतिः बहु कठिनतरः भविष्यति। इजरायलस्य एकः सेवानिवृत्तः वरिष्ठः अधिकारी अवदत् यत् - "हमासस्य बृहत्तमा कठिनता सैनिकस्तरस्य न, अपितु सेनापतिस्तरस्य अस्ति, यत्र केचन सेनापतयः प्रतिस्थापनं प्राप्तुं कष्टं प्राप्नुवन्ति।
विगतमासद्वये हमासस्य शीर्षनेतारः अधिकवारं आहताः अभवन् । इरान्देशे ३१ जुलै स्थानीयसमये हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनिया इत्यस्य हत्यायाः अतिरिक्तं सिन्हुआ-समाचार-संस्थायाः अनुसारं इजरायल-सैन्येन अगस्त-मासस्य प्रथमे दिनाङ्के पुष्टिः कृता यत् हमास-सैन्यविभागस्य कस्सम-ब्रिगेड्-सङ्घस्य नेता, नेता च मोहम्मद-देइफ्-इत्यस्य मृत्युः अभवत् १३ जुलै दिनाङ्के गाजापट्टिकायाः ​​खान यूनिस् क्षेत्रे इजरायलस्य वायुप्रहारेन । हमासखानयुनिस् ब्रिगेड् इत्यस्य सेनापतिः राफा सलामा अपि मारितः । अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये इजरायलसैन्येन हमासस्य महत्त्वपूर्णौ अधिकारिणौ हमास-शेहरादवान-बटालियनस्य सेनापतिः जाबेर् अजीजः, गाजा-देशे श्रीलङ्का-देशस्य आर्थिकविभागस्य प्रमुखः हमास-सेनापतिः जाबेर्-अजीज् च मारितवान् इति घोषितवान् वि- वस्त्राय्।
गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भस्य किञ्चित्कालानन्तरं ब्रिटिश-प्रसारण-निगमेन (BBC) हमास-सङ्घस्य नेतृत्वे सप्त मूल-आकृतयः सन्ति इति ज्ञापितं विश्लेषितं च तेषु इजरायलसैन्येन अस्मिन् वर्षे मार्चमासे उक्तं यत् हमास-सङ्घस्य कस्सन-ब्रिगेड्-सङ्घस्य उपनेता मरवान-ईस्सा-इत्यस्य वायु-आक्रमणेन मृतः इति । हानियेहः डेवः च अद्यैव मृतौ फलतः गतवर्षस्य अक्टोबर् मासे बीबीसी-संस्थायाः दावानां सप्तसु मूल-हमास-नेतृत्वसदस्यानां मध्ये केवलं चत्वारः एव अवशिष्टाः सन्ति ।
हमासस्य पूर्ववरिष्ठनेतृणां चतुर्णां मध्ये याह्या सिन्वरः, खालिद् मेशालः, अब्दुल्लाहबरघौती, महमूदजा महमूदजहारः च सन्ति । तेषु सिन्वारः गाजा-पट्टिकायां हमास-आन्दोलनस्य नेता अस्ति, परन्तु वर्तमान-प्यालेस्टिनी-इजरायल-सङ्घर्षात् परं सः सार्वजनिकरूपेण न प्रकटितः इति कथ्यते यत् सः गाजा-नगरस्य भूमिगत-बङ्करे सैन्य-कार्यक्रमस्य निर्देशनं कुर्वन् अस्ति २०१७ तः २०१७ पर्यन्तं हमास-सङ्घस्य नेतृत्वं कृतवान्, रायटर्-पत्रिकायाः ​​च सूचना अस्ति यत् सः हनीयेह-सङ्घस्य उत्तराधिकारी भूत्वा हमास-सङ्घस्य नूतनः सर्वोच्चनेता भविष्यति इति अपेक्षा अस्ति ।
अगस्तमासस्य प्रथमदिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं हमास-सङ्घस्य वर्तमानस्य शीर्षनेतृषु सिन्वारस्य उपनिधिः खलील-अल्-हय्या, मोहम्मद-शबाना च अपि सन्ति । शबाना हमासस्य अन्तिमेषु अवशिष्टेषु वरिष्ठेषु वरिष्ठेषु च सैन्यसेनापतिषु अन्यतमः अस्ति, सः राफाहस्य दक्षिणदिशि सशस्त्रसेनानां नेतृत्वं करोति । तदतिरिक्तं हमास-सङ्घः इस्सायाः मृत्योः पुष्टिं न कृतवान्, "छायापुरुषः" इति उपनाम्नः हमास-सङ्घस्य वरिष्ठः नेता अद्यापि जीवितः भवितुम् अर्हति ।
द पेपर रिपोर्टर नान बोयी प्रशिक्षु वांग किहान
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया