समाचारं

रूसः - युक्रेनदेशस्य सैनिकाः कुर्स्क-राज्ये प्रवेशं कर्तुं प्रयतन्ते

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः स्मिर्नोवः अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये घोषितवान् यत् तस्मिन् दिने कुर्स्कक्षेत्रस्य सौजा-कोरेनेवो-नगरयोः गुप्तचराः आगता इतियुक्रेन-सेना कुर्स्क-ओब्लास्ट्-मध्ये प्रवेशस्य प्रयासं कृतवती, रूसी-सङ्घीय-सुरक्षा-सेवायाः सीमा-रक्षक-सेवा, रूस-सशस्त्रसेना च मिलित्वा युक्रेन-सेनायाः आक्रमणं निवारयितुं कार्यं कृतवन्तः


स्मिर्नोवः स्थानीयनिवासिनः अपि स्मरणं कृतवान् यत् ते आधिकारिकसूचनासु विश्वासं कुर्वन्तु, यत्किमपि संदिग्धजनं, वस्तु, ड्रोन् च प्राप्यते तत् शीघ्रमेव सूचयन्तु।


अधुना उज्बेकिस्तानदेशः अस्य प्रतिक्रियां न दत्तवान् ।


रूसदेशः कथयति यत् युक्रेनदेशस्य दशकशः ड्रोन्-यानानि पातितवान्, युक्रेनदेशः रूसी-क्षेपणास्त्राणि, ड्रोन्-यानानि च पातितवान् इति वदति


रूसस्य रक्षामन्त्रालयेन ज्ञापितं यत् ५ दिनाङ्के रात्रौ आरभ्य ६ तमे स्थानीयसमये प्रातःपर्यन्तं रूसीवायुरक्षाप्रणाल्याः कुर्स्क्-बेल्गोरोड्-प्रदेशयोः उपरि क्रमशः २४, १० च युक्रेन-ड्रोन्-विमानाः नष्टाः अभवन्बेल्गोरोड्-प्रदेशस्य राज्यपालः ६ दिनाङ्के अवदत् यत् राज्यस्य एकं कारं युक्रेन-देशस्य ड्रोन्-यानेन आहतं कृत्वा एकस्य व्यक्तिस्य मृत्युः अभवत् ।

△रूसी रक्षामन्त्रालयेन अद्यैव चित्राणि प्रकाशितानि


युक्रेन-वायुसेना ६ दिनाङ्के घोषितवती यत् ५ दिनाङ्के रात्रौ आरभ्य ६ तमे प्रातःकाले यावत् रूसीसेना युक्रेन-देशे आक्रमणं कर्तुं बहुविध-क्षेपणास्त्रैः १६ ड्रोन्-इत्यनेन च उपयुज्यते स्म युक्रेन।


कीव-राज्यं कीव-नगरस्य सैन्यप्रशासनं च उभौ उक्तवन्तौ यत् ते ५ दिनाङ्के रात्रौ वायुरक्षा-सचेतनाम् अध्वनितवन्तः । सम्प्रति कीव-राज्ये एकं अपार्टमेण्ट्-भवनं, गैस-स्थानकद्वयं च क्षतिग्रस्तम् अस्ति ।


स्रोतः : सीसीटीवी न्यूज इत्यस्मात् संकलितं चीन न्यूज नेटवर्क्