समाचारं

स्वप्नस्य मेटा ब्रह्माण्डस्य निर्माणं कुरुत!वर्तमानस्य CTO तथा Xiao Zha इत्यस्य २० वर्षीयस्य उद्यमशीलतायाः यात्रां प्रकाशयन्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



  नवीन बुद्धि प्रतिवेदन

सम्पादक : सम्पादकीय विभाग
[नव प्रज्ञायाः परिचयः] ।मेटावर्स् खाकायां प्रमुखाः व्यक्तिः न केवलं संस्थापकः मार्क जुकरबर्ग्, अपितु वर्तमानस्य सीटीओ एण्ड्रयू बोसवर्थः अपि अन्तर्भवति ।२० वर्षाणां उतार-चढावस्य अनन्तरं तौ हार्वर्ड-सहपाठिभ्यः उद्यमशीलता-साझेदारौ अभवताम् ।

सः "द्वितीयद्वाराणि" इति नाम्ना प्रसिद्धः अस्ति;

सः हार्वर्ड-सङ्गणकस्य मनोविज्ञानस्य च त्यक्तः आसीत्;

सः आद्यतः आरभ्य सप्तवर्षेभ्यः अन्तः विश्वस्य कनिष्ठतमः अरबपतिः अभवत् ।

आम्, एषा मेटा (पूर्वं फेसबुक्) इत्यस्य प्रमुखस्य जुकरबर्ग् इत्यस्य कथा अस्ति ।

अस्य सिलिकन-उपत्यकायाः ​​नायकस्य पृष्ठतः अन्यत् नाम अस्ति यत् ध्यानस्य योग्यं भवति - एण्ड्रयू "बोज्" बोसवर्थः, मेटा-महोदयस्य वर्तमानः सीटीओ ।

बोज् एव मेटा इत्यस्य "मेटावर्स" इत्यस्य महत्त्वाकांक्षाभिः परिपूर्णं जिओ झां कृतवान्: बोज् इत्यनेन मेटा इत्यत्र एआर तथा वीआर विभागस्य स्थापना कृता, यत् अन्ततः रियलिटी लैब्स् इति रूपेण विकसितम्

एकदा फेसबुक् सार्वजनिकविवादे निमज्जितवान् अपि बोज् इत्यनेन एव कम्पनीविषये अफवाः खण्डयितुं क्षियाओ झाः तस्य पृष्ठतः अनुसरणं कृतवान् ।

कार्ये स्थापितानां जनानां मध्ये गभीरा मैत्री प्रायः विंशतिवर्षपर्यन्तं स्थापिता तेषां तादात्म्यं अद्भुतं परिवर्तनं अनुभवति, परन्तु यत् अपरिवर्तितं तत् अस्ति यत् ते सर्वदा पार्श्वे पार्श्वे युद्धं कुर्वन्ति, स्वप्नानां साक्षात्कारं कुर्वन्ति, स्वविजयं च साझां कुर्वन्ति

बोज्, जिओ झा च हार्वर्ड विश्वविद्यालये मिलितवन्तौ, यदा सः जिओ झा इत्यस्य कृत्रिमबुद्धिपाठ्यक्रमे अध्यापनसहायकः आसीत् ।

२००५ तमे वर्षे द्वितीयवर्गस्य छात्रः जिओ झाः व्यापारं आरभ्य विद्यालयं त्यक्तवान्, बोज् तु २००६ तमे वर्षे केवलं १५ कर्मचारिभिः सह फेसबुक्-संस्थायां सम्मिलितवान् ।

हार्वर्डविश्वविद्यालये अध्यापनसहायकात् आरभ्य मेटा-संस्थायाः मुख्यप्रौद्योगिकी-अधिकारी, जुकरबर्ग्-महोदयस्य महत्त्वपूर्ण-उपनिदेशकः च यावत् बोज् कथं आगतः? तस्य क्षियाओ झा च कीदृशी कथा अभवत्, यः अत्यन्तं विवादास्पदः आसीत्?

हार्वर्ड-नगरेण प्रथमं परिचयः एआइ-इत्यस्य परिचयः च

२००३ तमे वर्षे हार्वर्ड-विश्वविद्यालयः प्रतिभाभिः परिपूर्णः आसीत्, ततः हार्वर्ड-विश्वविद्यालये सङ्गणकविज्ञानस्य अध्ययनं कृतवान्, तत्र मार्क-जुकरबर्ग्-इत्यस्य साक्षात्कारः अभवत् ।

बोज् जुकरबर्ग् इत्यस्य कृत्रिमबुद्धिपाठ्यक्रमस्य अध्यापनसहायकः आसीत् तस्मिन् समये जुकरबर्ग् अद्यापि स्नातकः आसीत्, बोज् इत्ययं जुकरबर्ग् इत्यस्य शिक्षकस्य अर्धभागः इति गणयितुं शक्यते स्म ।

यद्यपि तस्मिन् समये कृत्रिमबुद्धिः, तंत्रिकाजालप्रौद्योगिकी च विकासस्य प्रारम्भिकपदे एव आसन् तथापि जिओ झा-बोज्-योः तेषु प्रबलरुचिः आसीत्

ते प्रायः कक्षायाः अनन्तरं एआइ-इत्यस्य भविष्यस्य विकासस्य चर्चां कुर्वन्ति, परस्परं विचारान् अन्वेषणं च साझां कुर्वन्ति, क्रमेण च गहनं मैत्रीं स्थापयन्ति ।

"CS182 अन्तिमपरीक्षायाः सप्ताहद्वयानन्तरं 12 फरवरी दिनाङ्के फेसबुकः आधिकारिकतया प्रारब्धः, अतः सः स्पष्टतया व्यवसायं आरब्धवान्, अध्ययनं कुर्वन् फेसबुकं च निर्मितवान्।"

"जुकरबर्ग् इत्यनेन आद्यतः एव व्यापारः आरब्धः, परन्तु अस्माकं कश्चन अपि न जानाति स्म यत् फेसबुकः किं भविष्यति।"

२००५ तमे वर्षे जुकरबर्ग् द्वितीयवर्षे हार्वर्ड-विद्यालयं त्यक्त्वा पूर्णकालिकं व्यवसायं आरब्धवान्, यत्र फेसबुक्-सञ्चालने विकासे च केन्द्रितः आसीत् ।

माइक्रोसॉफ्ट अनुभवं गृहीत्वा फेसबुके सम्मिलितः भवति

२००४ तमे वर्षे हार्वर्ड-विद्यालयात् स्नातकपदवीं प्राप्त्वा बोज् माइक्रोसॉफ्ट-संस्थायां संक्षेपेण कार्यं कृतवान् ।

स्वस्य मेटा-प्रोफाइल-अनुसारं फेसबुक्-इत्यत्र आगमनात् पूर्वं सः प्रायः वर्षद्वयं यावत् माइक्रोसॉफ्ट-विजियो (flowcharting and diagramming software) इत्यस्य विकासकरूपेण कार्यं कृतवान् ।

२०२१ तमे वर्षे द वर्ज् इति पत्रिकायाः ​​साक्षात्कारे बोज् इत्यनेन उक्तं यत् माइक्रोसॉफ्ट-संस्थायां अल्पकालं यावत् "व्यावसायिक-सॉफ्टवेयर-विकासः प्रबन्धनं च" इति विषये बहु किमपि शिक्षितम् ।

सः २००६ तमे वर्षात् आधिकारिकतया फेसबुक्-संस्थायां सम्मिलितः अस्ति, सः एकः दिग्गजः कर्मचारी इति गणयितुं शक्यते । तस्मिन् समये कम्पनीयां प्रायः १५ अभियंताः आसन्, तस्मात् पूर्वं केवलं पञ्च षट् वा कर्मचारीः एव सम्मिलिताः आसन् ।

समाचार फीड् निर्माणं कुर्वन्तु

यदि भवान् फेसबुक् मध्ये बोज् इत्यस्य योगदानस्य विषये वक्तुम् इच्छति तर्हि न्यूज फीड् इत्यस्य परिहारं कर्तुं न शक्नोति।

२००६ तमे वर्षे प्रथमवारं फेसबुक्-माध्यमेन सूचना-फीड्-विज्ञापनाः प्रादुर्भूताः । फेसबुकः सूचना-फीड्-विज्ञापनस्य प्रवर्तकः इति वक्तुं शक्यते । जुकरबर्ग् स्वयमेव न्यूज फीड् इत्येतत् दशकस्य बृहत्तमेषु सफलतमेषु च दावेषु अन्यतमं पश्यति ।

न्यूज फीड् इत्यनेन यूरोपे अमेरिकादेशे च वार्तावितरणस्य मार्गः परिवर्तितः, अपि च फेसबुक् मध्ये विज्ञापनस्य महतीं राजस्वं प्राप्तम् । २०१४ तमे वर्षे फेसबुकस्य विज्ञापनराजस्वस्य आर्धाधिकं धनं फीड्-अन्तर्गत-विज्ञापनात् प्राप्तम् ।

अपरं तु बोज् फेसबुकस्य प्रथमं न्यूजफीड् इत्यस्य निर्माणस्य उत्तरदायी आसीत् ।

"सूचनाप्रवाहस्य पृष्ठतः सर्वाणि कृत्रिमबुद्धयः, श्रेणीः च मया निर्मिताः, अहं प्रथमः अभवम्।"

परन्तु एतेन स्वयं बोज् इत्यस्य उपरि अपि बहु दबावः भवति । २०११ तमे वर्षे बोज् लॉस एन्जल्स टाइम्स् इति पत्रिकायाः ​​समीपे अवदत् यत्, "मम जीवने अन्यस्मात् अधिकं मम उपभोगः अभवत्" इति ।

यद्यपि पश्चात् न्यूजफीड् अतीव सफलं व्यापारप्रतिरूपं सिद्धम् अभवत् तथापि तस्य प्रक्षेपणस्य प्रारम्भिकपदे उपयोक्तृभ्यः प्रबलविरोधः अभवत्, अतः अत्यन्तं "अन्तर्प्रवेशकः" इति गण्यते स्म

"न्यूज फीड् उपयोक्तृणां भावुकभावनात्मकं कैथरिसं सुलभं करोति, यस्य अधिकांशं नकारात्मकं भवति। अहं 'द्वेषपूर्णटिप्पणीनां' अपेक्षया प्रशंसकसमूहान् प्राधान्येन पश्यामि।"

"किन्तु तस्मिन् एव काले अहं अवगच्छामि यत् फेसबुकस्य कृते कियत् विशालः अवसरः अस्ति। उत्पादस्य उत्साहः अतीव विनयप्रदः, नेत्रप्रकाशकः च आसीत्।"

यथा यथा फेसबुक्-संस्थायां बोज्-महोदयस्य करियरस्य विकासः जातः तथा तथा पश्चात् सः फेसबुक्-मेसेंजर-समूह-इत्यादीनां उत्पादानाम् विकासाय दलस्य नेतृत्वं कृतवान् ।

विज्ञापनव्यापारं स्वीकुर्वन्तु

२०१२ तमे वर्षे बोज् इत्यनेन कम्पनीतः षड्मासस्य विश्रामदिवसः ग्रहीतव्यः आसीत्, परन्तु तस्य स्थाने सः कम्पनीयाः विज्ञापनव्यापारं स्वीकृतवान् ।

२०१६ तमे वर्षे बोज् फेसबुक् विज्ञापनस्य व्यापारमञ्चस्य च उपाध्यक्षः आसीत्

२०१५ तमे वर्षे वायरड्-पत्रिकायाः ​​साक्षात्कारे बोज् इत्यनेन स्मरणं कृतं यत् २०१२ तमे वर्षे विश्रामदिवसस्य समयस्य षड्मासाः पूर्वं जुकरबर्ग् इत्यनेन मोबाईल-मञ्चेषु विज्ञापनानाम् मुद्राकरणस्य उपायः अन्वेष्टुं पृष्टः

बोज् इत्यस्य स्मरणानुसारं तस्मिन् समये क्षियाओ झाः तस्मै पाई कृतवान् यत् "आगामिषु षड्मासेषु मोबाईलक्षेत्रे न्यूनातिन्यूनं चत्वारि अरब-डॉलर्-रूप्यकाणां अवसराः भविष्यन्ति। भवन्तः एकं वा द्वौ वा ग्रहीतुं शक्नुवन्ति, ततः भवन्तः अग्रे गन्तुं शक्नुवन्ति अवकाशः।"

जिओ झा इत्यस्य एतत् अनुरोधं बोज् इत्यस्य मनसि अतीव उन्मत्ततां जनयति स्म, परन्तु सः एकवारं प्रयासं कर्तुं निश्चितवान्, "किमर्थं न?"

बोज् अवकाशं गन्तुं द्वौ दिवसौ पूर्वं जुकरबर्ग् इत्यनेन सर्वेषां फेसबुक् विज्ञापन-उत्पादानाम् अभियांत्रिकी-निर्माणस्य उत्तरदायित्वं दातुं पृष्टम्, बोज् इत्यनेन स्वीकृतम् ।

बोज् द्विमासिकयात्राम् अन्त्यं कृत्वा वर्षस्य अन्ते किञ्चित् अतिरिक्तं अवकाशं योजितवान् ।

२०१७ तमवर्षपर्यन्तं बोज् फेसबुकस्य विज्ञापनव्यापारस्य प्रभारी आसीत् ।

Reality Labs रचयन्तु

फेसबुकस्य विज्ञापनव्यापार-एककस्य निर्माणस्य नेतृत्वं कृत्वा न्यूज-फीड् एण्ड् ग्रुप्स् इत्यादीनां प्रमुख-विशेषतानां विकासं कृत्वा बोज् इत्यनेन २०१७ तमे वर्षे मेटा-संस्थायाः रियलिटी-लैब्स्-इत्यस्य स्थापना कृता, यत्र वी.आर., ए.आर.

रियलिटी लैब्स् इत्यनेन अनेकवारं नाम परिवर्तितम्, प्रथमं केवलं एआर/वीआर इति, ततः फेसबुक् रियलिटी लैब्स् इति, अन्ते च रियलिटी लैब्स् इति उच्यते ।

रियलिटी लैब्स् इत्यस्य दायित्वं फेसबुकस्य हार्डवेयर-उत्पादानाम् अस्ति, यत्र मेटा क्वेस्ट् वीआर हेडसेट्, मेटा इत्यस्य रे-बैन् स्मार्ट-चक्षुषः च सन्ति ।

रियलिटी लैब्स् मेटावर्स् खाचित्रस्य महत्त्वपूर्णः भागः अभवत् ।

यदा जुकरबर्ग् २०२१ तमस्य वर्षस्य अक्टोबर्-मासे फेसबुकस्य नूतन-मूल-कम्पनीरूपेण मेटा-संस्थायाः स्थापनायाः घोषणां कृतवान् तदा सः अवदत् यत् मेटा-व्यापारः द्वयोः भागयोः विभक्तः भविष्यति इति ।

फेसबुकस्य एप्स्-परिवारस्य भागः कम्पनीयाः पारम्परिकः सामाजिक-माध्यम-व्यापारः अस्ति, यस्मिन् फेसबुक्, इन्स्टाग्राम, व्हाट्सएप् च सन्ति ।

अन्यः भागः मेटावर्से केन्द्रितः रियलिटी लैब्स् अस्ति ।

जुकरबर्ग् इत्यनेन उक्तं यत् यदा कम्पनी नामपरिवर्तनस्य घोषणां कृतवती तदा आरभ्य वयं प्रथमं मेटावर्स् भविष्यामः, न तु फेसबुक् इति।

मेटावर्स् इति विज्ञानकथाभ्यः उधारितं पदम् ।

एतत् अन्तर्जालस्य भाविसंस्करणं निर्दिशति यत्र जनाः स्वस्य दूरभाषस्य लैपटॉपस्य च उपयोगस्य स्थाने अन्तर्जालं प्राप्तुं वर्चुअल् रियलिटी, एग्मेण्ट्ड् रियलिटी हेडसेट् इत्यादीनां प्रौद्योगिक्याः उपयोगं कुर्वन्ति

बोज् इत्यस्य नेतृत्वे मेटा इत्यनेन २०२१ तमे वर्षे रे-बैन् इत्यनेन सह साझेदारीरूपेण स्मार्टचक्षुषः उत्पादाः प्रारब्धाः, यस्य मुख्यं कार्यं उपयोक्तृभ्यः छायाचित्रं, विडियो च ग्रहीतुं अनुमतिः अस्ति ।

रे-बैन् स्टोरीज चक्षुषः २०२१ तमस्य वर्षस्य सितम्बरमासे प्रारम्भः अभवत्, येन उपयोक्तारः छायाचित्रं, विडियो च ग्रहीतुं शक्नुवन्ति ।

उत्पादस्य प्रक्षेपणात् पूर्वं बोज् इत्यनेन रे-बैन्स् इत्यस्य उपयोगेन स्वस्य एकं विडियो साझां कृतम्, सः झा इत्यस्य उपरि पुनः पुनः तकियाः क्षिपन् ।

परन्तु दुर्भाग्येन बहुवारं नाम परिवर्तयन्त्याः रियलिटी लैब्स् इति संस्था स्वस्य दुर्भाग्यात् पलायितुं न शक्तवती ।

गतमासे बोज् इत्यनेन रियलिटी लैब्स् इत्यस्य पुनर्गठनस्य वार्ता घोषिता यत् एकदा झाः यस्मिन् क्षणे समर्पितः सः अद्यापि तस्य क्षणस्य प्रतीक्षां न कृतवान् यदा मेटावर्स् इत्यस्य स्वप्नः साकारः अभवत्।

सर्वाणि रियलिटी लैब्स्-दलानि विभागद्वये एकीकृतानि सन्ति एकः "मेटावर्स्" विभागः यः पूर्वं क्वेस्ट् हेडसेट् श्रृङ्खलायाः उत्तरदायी आसीत् ।

अन्यः नूतनः "Wearables" विभागः अस्ति, यः मेटा इत्यस्य अन्येषां हार्डवेयरकार्यस्य उत्तरदायी अस्ति, यत्र रे-बैन् इत्यनेन सह साझेदारीरूपेण स्मार्टचक्षुः अपि अस्ति ।

रियलिटी लैब्स् इत्यस्य विघटनस्य परिणामेण अनेके मध्यमस्तरीयाः उच्चस्तरीयाः च प्रबन्धकाः परिच्छेदाः अभवन्, परन्तु बोज् अद्यापि महत्त्वपूर्णपदेषु धारयति, तथा च जिओ झाः एआर/वीआर-इत्यस्य हारं न त्यक्तवान्

सीटीओ इति पदं स्वीकुर्वन्तु

२०२१ तमस्य वर्षस्य सितम्बरमासे कम्पनी घोषितवती यत् २०२२ तमे वर्षे माइक श्रोप्फर् इत्यस्य स्थाने बोज् सीटीओ-रूपेण कार्यं करिष्यति, यत् कम्पनीयाः इतिहासे बृहत्तमं नेतृत्वपरिवर्तनं आसीत् ।

माइक श्रोप्फर् इत्यस्य स्थाने बोसवर्थः मुख्यप्रौद्योगिकीपदाधिकारीरूपेण कार्यं करोति

स्वस्य प्रस्थानस्य घोषणां कुर्वन् फेसबुक्-पोस्ट्-मध्ये श्रोप्फरः फेसबुक्-संस्थायाः एआर/वीआर-विभागे कार्यं कृत्वा बोज्-महोदयस्य अनुभवस्य विषये कथितवान् ।

श्रोप्फर् इत्यनेन उक्तं यत्, "मेटावर्स इत्यस्य निर्माणार्थं अस्माकं व्यापकप्रयत्नेषु बोज् इत्यस्य योगदानं आधारभूतं घटकम् अस्ति ।

फेसबुकस्य ब्लोग् इत्यत्र प्रकाशितेन वक्तव्ये जुकरबर्ग् इत्यनेन तस्य सहमतिः कृता ।

https://about.fb.com/news/2021/09/मार्क-जुकरबर्ग्-तः-टिप्पणी/

जुकरबर्ग् पत्रे लिखितवान् यत्, "अस्माकं अग्रिमः मुख्यप्रौद्योगिकीपदाधिकारी इति नाम्ना बोज् फेसबुक् रियलिटी लैब्स् इत्यस्य नेतृत्वं निरन्तरं करिष्यति, एआर, वीआर इत्यादिषु क्षेत्रेषु अस्माकं कार्यस्य निरीक्षणं च करिष्यति" इति ।

"एतानि मौलिकाः कार्याणि सन्ति ये अस्मान् मेटावर्सस्य निर्माणे साहाय्यं कुर्वन्ति। बोज् इत्यस्य नेतृत्वे अहम् अस्य कार्यस्य भविष्यस्य अपेक्षाभिः परिपूर्णः अस्मि।"

निरन्तरं कम्पनीयाः रक्षणं कृत्वा विवादं जनयन्

अनेकाः उपलब्धयः सन्ति चेदपि बोज् मेटा-अन्तर्गतं विवादास्पदः व्यक्तिः अस्ति ।

बोज् २०१८ तमे वर्षे शीर्षकं प्राप्तवान् यदा बज्फीड् इत्यनेन प्रायः वर्षद्वयात् पूर्वं प्रेषितं आन्तरिकं ज्ञापनपत्रं प्रकाशितम् ।

ज्ञापनपत्रस्य शीर्षकं "द अग्ली" इति अस्ति, तस्मिन् च बोज् फेसबुक् मध्ये घटमानानां बहूनां नकारात्मकानां विषयाणां रक्षणं करोति इति दृश्यते यावत् कम्पनी निरन्तरं वर्धयितुं शक्नोति।

"कुरूपं सत्यं यत् वयं एतावत् गभीरं विश्वसामः यत् जनाः एतावन्तः गभीररूपेण सम्बद्धाः सन्ति यत् यत्किमपि अस्मान् अधिकवारं अधिकैः जनानां सह सम्बद्धं कर्तुं शक्नोति तत् *वास्तवतः* साधु वस्तु अस्ति।

अस्माकं दृष्ट्या सम्भवतः एषः एव एकमात्रः क्षेत्रः यत्र सूचकाः यथार्थस्थितिं प्रतिबिम्बयन्ति इति सः ज्ञापनपत्रे लिखितवान् ।

“इदं न स्वस्य विषये, अस्माकं स्टॉक् मूल्यस्य विषये वा अस्ति यत् वयं जनान् संयोजयामः” इति सः अपि अवदत् ।

बज्फीड् इत्यनेन वार्ता भङ्गस्य अनन्तरं जुकरबर्ग् इत्यनेन जनसम्पर्कं प्रति त्वरितम् आगत्य बोज् इत्यस्य ज्ञापनपत्रस्य निन्दां कर्तुं उत्तिष्ठितव्यम् आसीत् ।

जुकरबर्ग् अवदत् यत् - "बोजः प्रतिभाशाली नेता इति न नकारयितुं शक्यते, परन्तु सः अनेकानि उत्तेजकानि वचनानि उक्तवान्। एतत् किञ्चित् यत् फेसबुक्-संस्थायां अधिकांशजनानां (मया सह) दृढतया असहमतिः अस्ति। वयं कदापि द एण्ड् इत्यस्य लक्ष्यं प्राप्तुं न विश्वसामः साधनं न्याय्यं करोति” इति ।

२०१८ तमे वर्षे आयरिश-विधायकानां समक्षं समिति-सुनवाये तस्मिन् समये आयर्लैण्ड्-देशे फेसबुक्-संस्थायाः सार्वजनिकनीति-प्रमुखा निमाह-स्वीनी इत्यनेन अपि उक्तं यत् बोज्-संस्थायाः नकारात्मक-सामग्री-प्रकाशनार्थं कम्पनी-अन्तर्गतं "मिश्रित-प्रतिष्ठा" अस्ति

"अस्माकं बहुशः तस्य सन्देशं प्रेषयित्वा विलोपनबटनं मारयितुं पूर्वं क्षणं प्रति गन्तुं इच्छन्ति" इति स्वीनी अपि अवदत् ।

परन्तु कम्पनीं प्रति जनमतसंकटं आनयन् अपि च स्वं विवादास्पदं कृत्वा अपि बोज् इत्यस्य लेखनं त्यक्तुं कोऽपि अभिप्रायः नास्ति इति दृश्यते ।

एवं कुर्वन् बोज् इत्यनेन "फेसबुक-विस्लब्लोअर" फ्रांसिस् हौगेन् इत्यस्याः कृते उत्तमं सामग्रीं प्रदत्तम्, यत् तस्य प्रतिद्वन्द्वी कृते छूरीदानस्य बराबरम् अस्ति ।

हौगेन् फेसबुक् विषये बहवः आन्तरिककथाः उजागरितवान्, येन कोलाहलः उत्पन्नः । सा फेसबुक् इत्यनेन जनसुरक्षायाः अपेक्षया व्यावसायिकवृद्धिं अग्रे स्थापयति इति आरोपं कृतवती ।

प्रमाणं बोज् इत्यस्य ज्ञापनपत्रेषु अस्ति-हौगेन् इत्यनेन लीक् कृताः दस्तावेजाः दर्शयन्ति यत् बोज् २०२० तमे वर्षे यावत् फेसबुक-मञ्चे द्वेषस्य विषये ज्ञापनपत्राणि लिखति स्म ।

"Demand Side Issues" इति शीर्षकेण ज्ञापनपत्रे बोज् फेसबुकस्य मञ्चे द्वेषभाषणस्य सम्बोधनस्य प्रयत्नस्य व्यर्थतायाः विषये प्रश्नं कृतवान् इति भासते।

"अनपश्चाताप" बोज् अपि २०२१ तमस्य वर्षस्य आरम्भे स्वस्य व्यक्तिगतब्लॉग् इत्यत्र एतत् ज्ञापनपत्रं स्थापितवान् ।

"समाजत्वेन अस्माकं द्वेषभाषणस्य आपूर्तिसमस्या नास्ति, अस्माकं द्वेषभाषणस्य माङ्गसमस्या अस्ति" इति सः लिखितवान् ।

बोज् इत्यनेन अपि उक्तं यत्, "ऑनलाइन-मञ्चाः आपूर्तिपक्षे कार्यं न कुर्वन्ति यतोहि तेषां माङ्गपक्षे नियन्त्रणं नास्ति" इति ।

स्वस्य व्यक्तिगतब्लॉग् इत्यत्र लेखनस्य अतिरिक्तं बोज् "बोज् टु द फ्यूचर" इति पोड्कास्ट् अपि आयोजयति ।

बोज् इत्यस्य प्रौद्योगिकी-पॉड्कास्ट् २०२१ तमस्य वर्षस्य जूनमासे प्रारब्धः, फेसबुक्-कार्यकारी क्रिस-कॉक्स्, प्रौद्योगिकी-सम्वादकाः इना फ्राइड्, केसी न्यूटन च सर्वे पॉड्कास्ट्-मध्ये दृश्यन्ते

बोज् कदाचित् जुकरबर्ग् इत्यनेन सह प्रायः दशकद्वयस्य कार्यसम्बन्धस्य विषये कथयति ।

अस्मिन् वर्षे लेनी इत्यस्य पॉड्कास्ट् इत्यत्र बोज् इत्यनेन उक्तं यत् यदा जुकरबर्ग् कम्पनीयाः महत्त्वपूर्णे परियोजनायां कार्यं कर्तुं कञ्चन कर्मचारीं नियुक्तुं निश्चयति तदा सः "सौरोन् इत्यस्य नेत्रैः" कार्यं पश्यति, प्रत्येकं विवरणं केन्द्रीकृत्य।

तथा च बोज् झा इत्यस्य "सौरोन् इत्यस्य नेत्रेण" चयनितः व्यक्तिः अस्ति, ते च मेटा ब्रह्माण्डस्य निर्माणं निरन्तरं करिष्यन्ति।

सन्दर्भाः : १.