समाचारं

Xiaonan District, Xiaogan City: प्रत्येकं प्राथमिकविद्यालयस्य छात्रः तैरणं शिक्षतु

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Jingchu Net (Hubei Daily Net) News (संवाददाता ली यिक्सी चेंग जियानझुआन्) "बाहून् तानयन्तु, पादौ च स्क्वाट् कुर्वन्तु! आरभत!" अग्रतः। तरणकुण्डस्य पार्श्वे अन्यसमूहानां छात्राः अपि मञ्चं ग्रहीतुं उत्सुकतापूर्वकं प्रतीक्षमाणाः शिक्षकली इत्यस्य व्याख्यानं सावधानतया शृण्वन्ति स्म
अगस्तमासस्य ३ दिनाङ्के ज़ियाओगन-नगरस्य जिओनान्-मण्डलस्य माओचेन्-नगरस्य प्रथम-क्रमाङ्कस्य प्राथमिकविद्यालयस्य लीवर-प्रकारस्य तरणकुण्डे विद्यालयस्य चतुर्थश्रेणीयाः बालकाः स्वप्रशिक्षकस्य नेतृत्वे तैरण-अभ्यास-पाठं कुर्वन्ति स्म
उष्णताव्यायामान् सम्पन्नं कृत्वा बालकाः बैच-रूपेण तरणकुण्डं प्रविश्य पदे पदे व्यावहारिककक्षाप्रशिक्षणं आरब्धवन्तः । सार्धघण्टायाः अध्यापनस्य अनन्तरं प्रशिक्षकः ली बहुवारं प्रशंसति स्म यत् "बालाः महान् सन्ति, ते सर्वं अवगत्य तत्क्षणमेव शिक्षितुं शक्नुवन्ति!"
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य पूर्वमेव Xiaogan-नगरेण ""परिसरयोः तैरणस्य" प्रचारार्थं कार्ययोजना जारीकृता, यत् नगरस्य सर्वे प्राथमिकविद्यालयस्य छात्राः "सर्वः तरितुं शक्नोति, सर्वे च स्वयमेव रक्षितुं शक्नुवन्ति" इति पूर्णकवरेजलक्ष्यं प्राप्तुं प्रयतन्ते वर्षत्रये ते स्नातकपदवीं प्राप्नुवन्ति .
अस्याः आवश्यकतायाः अनुरूपं २०२४ तमस्य वर्षस्य आरम्भे ज़ियाओनान्-मण्डलेन सम्पूर्णे विद्यालये तैरणशिक्षणस्य पायलट्-प्रयोगं कर्तुं १४ प्राथमिकविद्यालयानाम् प्रथम-समूहस्य पहिचानः कृतः, यस्य कवरेज-दरः २५% अधिकः आसीत् पायलट्-विद्यालयानाम् प्रथम-समूहेषु अन्यतमः इति नाम्ना अस्य ग्रीष्मकालीन-अवकाशस्य आरम्भे माओचेन्-नगरस्य प्रथम-क्रमाङ्कस्य प्राथमिक-विद्यालयेन डुबन-निवारण-ज्ञानस्य लोकप्रियतायाः तैरण-कौशलस्य शिक्षणेन सह संयोजनस्य पद्धतिः स्वीकृता, तथा च कृते व्यावहारिक-तैरण-शिक्षणं कृतम् विद्यालयस्य तृतीयतः षष्ठश्रेणीपर्यन्तं छात्राः। एतावता विद्यालये भागं गृह्णन्तः २५३ पञ्चमश्रेणीयाः छात्राणां प्रथमसमूहः पञ्चसु समूहेषु तैरणप्रशिक्षणं सम्पन्नवान्, यत्र २३९ योग्याः जनाः ९४.५% अनुपालनदरः च अस्ति, मूलतः प्रारम्भिकलक्ष्यं प्राप्तवान्
अवगम्यते यत् यदा Xiaonan मण्डले "Swimming in Campus" इत्यस्य प्रथमचरणस्य आधिकारिकरूपेण आरम्भः अभवत्, तस्मात् मण्डले १४ पायलट् विद्यालयाः कुलम् १९ पुल-रॉड् तरणकुण्डैः, ६७ कोचैः, १९ सुरक्षाधिकारैः च सुसज्जिताः सन्ति, येषां सह... ४,२२१ छात्राः भागं गृहीतवन्तः, येषु ३,७६६ जनाः तरणं शिक्षितवन्तः । अगस्तमासस्य प्रथमे दिने ३२ प्राथमिकविद्यालयानाम् द्वितीयः समूहः क्रमशः "परिसरं प्रति तैरतु" इति क्रियाकलापं प्रारब्धवान्, ग्रीष्मकालस्य अन्ते यावत् मण्डलस्य ४६ प्राथमिकविद्यालयेषु "परिसरं तैरतु" इति पूर्णतया आच्छादितम् आसीत्
"तैरणपाठ्यक्रमं न केवलं कौशलं ज्ञानं च शिक्षितुं, अपितु छात्राणां सुरक्षाजागरूकतां जलस्य आत्म-उद्धारक्षमतां च संवर्धयितुं माओचेन्-नगरस्य प्रथम-क्रमाङ्कस्य प्राथमिक-विद्यालयस्य प्राचार्यः लिआङ्ग-वेइक्स्यू-इत्यनेन "तैरण"-माध्यमेन तस्य परिचयः कृतः into Campus" activity, न केवलं छात्राणां सुरक्षाजागरूकता आत्म-उद्धारक्षमता च छात्राणां व्यापकसाक्षरतायां प्रभावीरूपेण सुधारं कर्तुं ठोससहायतां अपि प्रदाति। "छात्राणां कृते एषा न केवलं क्रीडाकौशलं निपुणतां प्राप्तुं प्रक्रिया अस्ति, अपितु एकः अद्वितीयः शिक्षण-अनुभवः अपि अस्ति। वयं 'परिसरं प्रति तरणं' इति कार्यं गभीरं करिष्यामः, छात्राणां कृते उच्चगुणवत्तायुक्तानि शिक्षणसम्पदां प्रदास्यामः, प्रत्येकस्य बालकस्य विकासे च साहाय्यं करिष्यामः up healthily , व्यापक विकास " लिआंग वेई सिद्धांत।
प्रतिवेदन/प्रतिक्रिया