समाचारं

३ घण्टाः पङ्क्तौ प्रतीक्षमाणः अहं वुहाननगरे १३% छूटेन LV क्रेतुं समर्थः अभवम् किं हाङ्गझौनगरे किमपि छूटं भविष्यति?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता मा यान
गतसप्ताहस्य समाप्तेः वुहान वुशाङ्ग मॉल इत्यस्य LV भण्डारे दीर्घा पङ्क्तिः आसीत् इति कथ्यते स्म यत् भण्डारं प्रविष्टुं प्रायः त्रयः घण्टाः यावत् समयः अभवत्। यत् विलासवस्तूनि वयं सम्यक् न विक्रीयन्ते स्म, तत् अद्यैव पुनः सहसा किमर्थं विक्रीतम्?
एतत् निष्पद्यते यत् चीनीय-वैलेन्टाइन-दिवसस्य प्रचारार्थं वुहान-नगरस्य बहवः विलासिता-शॉपिङ्ग्-मॉल-स्थानानि "व्यापार-युद्धानि" आरब्धवन्तः Wushang MALL इत्यस्य अलिन्दस्थाने पङ्क्तिं कृत्वा। चाङ्गशा-जिउजियाङ्ग-नगरयोः केचन उपभोक्तारः सामाजिकमाध्यमेषु शॉपिङ्ग्-करणाय आगन्तुं योजनाम् अपि प्रकटितवन्तः ।
अस्मिन् विषये परिचितः व्यक्तिः प्रकटितवान् यत् अस्य एलवी-भण्डारस्य एकदिवसीयविक्रयः ५ कोटि-युआन्-अधिकः अभवत्, भण्डारे सर्वाणि लोकप्रियवस्तूनि विक्रीताः सन्ति वर्तमानकाले आदेशानां कृते आरक्षणस्य आवश्यकता वर्तते
सामाजिक मञ्चस्य स्क्रीनशॉट्
सामाजिक मञ्चस्य स्क्रीनशॉट्
मीडिया-रिपोर्ट्-अनुसारं Wushang MALL इति विलासिता-शॉपिङ्ग्-मल् इति गण्यते यत्र अस्मिन् समये लक्जरी-ब्राण्ड्-संस्थाः प्रत्येकं क्रयणे शतप्रतिशतम् पुनः प्राप्नुयुः, यत्र १० गुणा बिन्दुः भविष्यति, यत् ८३% छूटस्य बराबरम् अस्ति एलवी, डायर, लोरो पियाना, प्राडा, कार्टियर, बुल्गारी, टिफनी इत्यादीनां प्रमुखानां ब्राण्ड्-संस्थानां सर्वेषां भागः अस्मिन् कार्यक्रमे अभवत् । तदतिरिक्तं सौन्दर्यब्राण्ड्-मध्ये १५% छूटं, दशगुणं अंकं, बिन्दु-छूटं च सर्वं Wushang All-in-One Card -इत्यत्र प्रयोज्यम् अस्ति ।
वुहान प्लाजा ६६ १०,००० तः अधिकक्रयणानां कृते १५००, ५०,००० तः अधिकक्रयणानां कृते ७,५०० पुनः प्राप्स्यति, यत् ५ गुणाङ्कैः सह १३% छूटस्य बराबरम् अस्ति अस्मिन् कार्यक्रमे हर्मेस्, एलवी, गुच्ची, डायर्, बुल्गारी, वैन् क्लीफ् एण्ड् आर्पेल्स्, टिफनी इत्यादयः ब्राण्ड्-संस्थाः भागं गृह्णन्ति ।
वुहान एसकेपी इत्यनेन अपि प्रत्येकं १,००० कृते १०० पुनः प्राप्तुं नीतिः आरब्धा अस्ति तथा च दशगुणं अंकं योजयितुं शक्यते, यत् १३% छूटस्य बराबरम् अस्ति, परन्तु केचन ब्राण्ड् अपवादाः सन्ति, यथा एलवी, यत् ३ गुणा अंकं भवति परन्तु भागं न गृह्णाति पूर्ण छूटे।
त्रयः प्रमुखाः शॉपिङ्ग् मॉल्स् सर्वेऽपि अपूर्वं छूटं दत्तवन्तः, परन्तु विषमताविरुद्धं युद्धं कुर्वन् Wushang MALL यात्रिकप्रवाहस्य दृष्ट्या स्पष्टतया श्रेष्ठः अस्ति। उद्योगस्य अन्तःस्थजनानाम् अनुसारं नाममात्रेण ६५ तमे वर्षे भवति, परन्तु वुशाङ्ग मॉल इत्यत्र छूटस्य अस्य दौरस्य वास्तविकं उद्देश्यं नवीनतमस्य वुहान एसकेपी इत्यस्य प्रतिरोधः अस्ति, यत् १३ जुलै दिनाङ्के उद्घाटितम् आसीत्।
सामाजिकमञ्चेषु "Wuhan LV" इति स्पष्टतया उष्णसन्धानं जातम्। बहवः उपभोक्तारः अवदन् यत् एषा छूटः अतीव उत्तमः सौदाः अस्ति, सर्वथा पूर्वं कदापि न प्रदत्तम्। परन्तु अनेके जनाः अपि सन्ति ये मन्यन्ते यत् एतावत्कालं यावत् पङ्क्तौ प्रतीक्षायाः मूल्यं नास्ति। केचन जनाः स्मार्टगणना अपि कृतवन्तः Wushang MALL इत्यत्र पङ्क्तिं कर्तुं ३ घण्टाः भवन्ति, परन्तु SKP इत्यत्र प्रवेशार्थं प्रायः अर्धघण्टाः भवन्ति यदा द्वयोः मॉलयोः मूल्यानां तुलना क्रियते तदा पूर्वः केवलं कतिपयानि शतानि युआन् इत्यस्मात् सस्ताः अस्ति उत्तरम् ।
नेटिजनाः सामाजिकमञ्चेषु सन्देशान् त्यजन्ति
अतः, हाङ्गझौ-शॉपिङ्ग्-मॉल-मध्ये LV-इत्यस्य छूटः भविष्यति वा?
चाओ न्यूज-पत्रकाराः उद्योगस्य अनेकानाम् अन्तःस्थैः सह परामर्शं कृतवन्तः, ते सर्वे अवदन् यत् सम्प्रति एषा सम्भावना न दृश्यते इति ।
वुहान-नगरस्य एतेषु त्रयेषु शॉपिङ्ग्-मॉल-मध्ये चीनीय-वैलेण्टाइन-दिवसस्य क्रियाकलापानाम् प्रचार-व्ययस्य विषये विलासिता-ब्राण्ड्-शॉपिङ्ग्-मल्-संस्थाः कथं साझां करिष्यन्ति इति अद्यापि न ज्ञायते |. परन्तु केचन जनाः अनुमानयन्ति यत् यदि शॉपिङ्ग् मॉल्स् इत्यत्र "व्यापारयुद्धम्" अस्ति तर्हि शॉपिङ्ग् मॉल्स् इत्यस्य अधिकांशं भागं वहन्ति इति अत्यन्तं सम्भाव्यते ।
तस्य विषये भवतः किं मतम् ? अस्मान् सन्देशं त्यक्तुं स्वागतम्।
"कृपया स्रोतः सूचयतु"।
प्रतिवेदन/प्रतिक्रिया