समाचारं

लिआङ्गशान्-नगरस्य १५ वर्षीयः बालिका चीनदेशे सर्फिंग्-क्रीडायाः इतिहासं रचयति तस्याः पीताः केशाः न रञ्जिताः, अपितु सूर्यस्य कारणेन समुद्रे सिक्ताः सन्ति ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के सायंकाले हैनान्-नगरस्य सान्या फीनिक्स-विमानस्थानकस्य पिकअप-हॉल-मध्ये पुष्पाणां तालीवादनस्य च मध्ये चीनस्य प्रथमः क्रीडकः याङ्ग सिकी ओलम्पिक-सर्फिंग्-क्रीडायां भागं गृहीतवान् "गृहं गतः"

रेड स्टार न्यूजस्य संवाददाता साक्षात्कारात् ज्ञातवान् यत् याङ्ग सिकी इत्यस्य जन्म यिमेन् टाउन, हुइली सिटी, लिआङ्गशान्, सिचुआन् इत्यस्मिन् ग्राम्यपरिवारे अभवत् सा प्रथमं एकमासाधिकं यावत् जूडो-क्रीडां शिक्षितवती, अनन्तरं तस्याः मातुलः तस्याः अनुशंसा कियोन्घाई-समुद्री-क्रीडाविद्यालये अकरोत् सिचुआन् प्रान्ते । जलविद्यालये प्रवेशं कृत्वा याङ्ग सिकी नौकायानस्य अभ्यासं कृतवान्, अनन्तरं सर्फिंग्-क्रीडायां प्रवृत्तः, ततः परं सः अस्मिन् क्रीडनेन सह सम्बद्धः अस्ति । ९ वर्षे सर्फिंग् आरब्धस्य पूर्वं सा कदापि समुद्रं न दृष्टवती आसीत् ।

सामान्यतया याङ्ग सिकी हैनान्-नगरस्य आधारे प्रशिक्षणं करोति तस्याः पीताः केशाः दीर्घकालं यावत् सूर्यस्य समुद्रजलस्य च संपर्कात् "रञ्जिताः" भवन्ति । चीनी सर्फिंग् दलस्य स्थापना २०१८ तमे वर्षे अभवत् ।याङ्ग सिकी २०१९ तमे वर्षे राष्ट्रियदले प्रवेशं कृतवान् ततः परं बहुवारं राष्ट्रियविजेतृत्वं प्राप्तवान् । अस्मिन् वर्षे मार्चमासे प्वेर्टोरिकोनगरे विश्वसर्फिंग् प्रतियोगितायां प्रथमवारं चीनीयसर्फिंग्-दलस्य ओलम्पिक-क्रीडायाः योग्यतां प्राप्तुं साहाय्यं कृत्वा याङ्ग-सिकी-इत्यनेन इतिहासः रचितः

00:14

स्रोतः - रेड स्टार विडियो

प्रतिवेदन/प्रतिक्रिया