समाचारं

किङ्ग्डाओ अभियांत्रिकी व्यावसायिकमहाविद्यालयस्य न्यूनतमप्रवेशसीमा ४२ अंकैः वर्धिता अस्ति, एकस्मिन् समये च पूर्णा अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dazhong.com इति वृत्तपत्रस्य संवाददाता झाङ्ग यू किङ्ग्डाओतः वृत्तान्तं दत्तवान्
हाल हीमेव किङ्ग्डाओ अभियांत्रिकी व्यावसायिकमहाविद्यालयस्य २०२४ शाण्डोङ्गप्रान्तस्य ग्रीष्मकालीनमहाविद्यालयप्रवेशपरीक्षा नियमितबैचः, कलाविशेषज्ञबैचः, वसन्तमहाविद्यालयप्रवेशपरीक्षाविशेषज्ञबैचप्रवेशरेखाः च आधिकारिकतया घोषिताः।
२०२४ तमे वर्षे शाण्डोङ्गप्रान्तस्य ग्रीष्मकालीनमहाविद्यालयप्रवेशपरीक्षायाः सामान्यसमूहे प्रमुखानां नियमितसमूहस्य अधिकतमं प्रवेशाङ्कः ५०० अस्ति, तथा च औसतप्रवेशाङ्कः ४२५.२ अंकाः सन्ति, यत्र ३३३ छात्राः सीमां अतिक्रान्तवन्तः , २०२३ तमस्य वर्षस्य तुलने ४२ अंकानाम् वृद्धिः अभवत् । कनिष्ठमहाविद्यालयस्य छात्राणां वसन्तमहाविद्यालयप्रवेशपरीक्षायाः उच्चाङ्काः सर्वे एकस्मिन् समये एव प्राप्यन्ते।
क़िंगदाओ इंजीनियरिंग व्यावसायिक महाविद्यालय 2024 शेडोंग प्रांत ग्रीष्मकालीन महाविद्यालय प्रवेश परीक्षा पंजीकरण लाइन
क़िंगदाओ अभियांत्रिकी व्यावसायिक महाविद्यालय 2024 शेडोंग प्रांत वसंत महाविद्यालय प्रवेश परीक्षा प्रवेश स्कोर
प्रवेशपरिणामप्रश्ना
प्रत्येकस्य बैचस्य प्रवेशपरिणामाः शाण्डोङ्गप्रान्तीयशिक्षाप्रवेशपरीक्षाप्राधिकरणस्य आधिकारिकघोषणायाः अधीनाः सन्ति विशिष्टप्रश्नविधिः निम्नलिखितरूपेण अस्ति।
एकं एस.एम.एस. शाडोङ्ग प्रान्तीयशिक्षाप्रवेशपरीक्षाप्राधिकरणं प्रवेशितानाम् अभ्यर्थीनां कृते पाठसन्देशान् धक्कायिष्यति, तथा च पाठसन्देशान् प्राप्तुं अभ्यर्थिनः यः मोबाईलफोनसङ्ख्यां प्रयुज्यते सः महाविद्यालयप्रवेशपरीक्षायाः पञ्जीकरणार्थं प्रयुक्तः मोबाईलफोनसङ्ख्या अस्ति।
द्वितीयं, भवान् शाण्डोङ्ग-प्रान्तीयशिक्षाप्रवेशपरीक्षासंस्थायाः पोर्टलजालस्थलेन तत् पश्यतु। अभ्यर्थिनः स्वस्य प्रवेशपरिणामस्य जाँचार्थं शाण्डोङ्गप्रान्तस्य २०२४ सामान्यमहाविद्यालयप्रवेशपरीक्षाप्रवेशप्रश्नमञ्चे (https://cx.sdzk.cn) प्रवेशं कर्तुं शक्नुवन्ति।
तृतीयः "Love Shandong" APP query इति ।
चतुर्थः राष्ट्रियसर्वकारसेवामञ्चजाँचः अस्ति ।
प्रवेशसूचना प्रेषयन्
महाविद्यालयः 10 अगस्तस्य आसपासं शेडोङ्गप्रान्तस्य ग्रीष्मकालीनमहाविद्यालयप्रवेशपरीक्षायां, वसन्तमहाविद्यालयप्रवेशपरीक्षायां, व्यक्तिगतपरीक्षाप्रवेशेषु, व्यापकमूल्यांकनप्रवेशेषु च प्रवेशं प्राप्तानां अभ्यर्थीनां कृते प्रवेशसूचनाः तत्सम्बद्धपञ्जीकरणसामग्री च प्रेषयिष्यति अभ्यर्थिनः अनुरोधं कुर्वन्ति यत् ते संचारं खुलं स्थापयन्तु तथा च सफलतापूर्वकं सम्पन्नं कुर्वन्तु प्राप्त।
प्रतिवेदन/प्रतिक्रिया