समाचारं

नानजिंग्-नगरस्य अनेकेभ्यः विश्वविद्यालयेभ्यः सूचनाः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनुमतिं करोतुग्रीष्मकाले क्रीडासुविधाः न निद्रां कुर्वन्ति

नागरिकैः सह क्रीडासंसाधनं साझां कुर्वन्तु
सद्यः
नानजिंग्-नगरस्य अनेकेभ्यः विश्वविद्यालयेभ्यः सूचनाः
क्रीडास्थलानि सर्वेषां कृते उद्घाटितानि सन्ति



नानजिंग विज्ञान तथा प्रौद्योगिकी विश्वविद्यालय


अद्यैव नानजिङ्गविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य तरणकुण्डः व्यापकव्यायामशाला च घोषितवान् यत् ते ग्रीष्मकाले सर्वेषां कृते उद्घाटिताः भविष्यन्ति।


सार्वजनिक स्थल व्यवस्था

1. बैडमिण्टन हॉल, टेबल टेनिस हॉल, व्यायामशाला

सेवातिथिः : १.२७ जुलैतः ७ सेप्टेम्बर् पर्यन्तं प्रत्येकं मंगलवासरे, गुरुवासरे, शनिवासरे च

सेवासमयः : १.18:00—21:00


2. तरणकुण्डः

सेवातिथिः : १.प्रतिदिनं २७ जुलैतः ७ सेप्टेम्बर् पर्यन्तं

सेवासमयः : १.16:00—18:00、19:00—21:00



नानजिंग सामान्य विश्वविद्यालय


नानजिङ्ग-सामान्य-विश्वविद्यालयेन अद्यैव सूचना जारीकृता यत् क्रीडाकेन्द्रस्य तरणकुण्डः अधुना सामान्यतया उद्घाटितः अस्ति, सर्वेषां पुनरागमनं, एकत्र क्रीडायाः मजां च आनन्दयितुं वयं प्रतीक्षामहे |.




नानजिंग सूचना विज्ञान तथा प्रौद्योगिकी विश्वविद्यालय


नानजिंग सूचनाविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य शुइयुनफाङ्ग तरणकुण्डस्य आन्तरिक उन्नयनस्य उन्नयनस्य च परियोजना सफलतया सम्पन्ना अस्ति, अगस्तमासस्य आरम्भे च पूर्णतया जनसामान्यं प्रति उद्घाटिता भविष्यति।



अत्र ५० x २५ मीटर् व्यासस्य १० लेन-युक्तः इण्डोर-मानक-तरणकुण्डः अस्ति जलस्य गुणवत्ता स्पष्टा पारदर्शी च भवति तथा च राष्ट्रिय पेयजलमानकान् पूरयति .



तदतिरिक्तं आयोजनस्थले त्रि-एक-सर्व-एक-उपकरणस्य उन्नयनेन परिवर्तनेन च आयोजनस्थले आर्द्रता सर्वदा ६०% परिमितं भवति तथा च वायुतापमानं २६°C परिमितं भवति, येन यथार्थतया... नित्यतापमानस्य आर्द्रतायाः च प्रभावः ।


नानक्सिन् दशुई युन्फाङ्ग तरणकुण्डः वर्षभरि सर्वेषां कृते उद्घाटितः भविष्यति इति अवगम्यते।



नानजिंग वित्त तथा अर्थशास्त्र विश्वविद्यालय


अद्यैव नानजिंग वित्त अर्थशास्त्रविश्वविद्यालयेन सूचना जारीकृता यत् नानजिंगवित्तविश्वविद्यालयस्य क्रीडास्थलानि जनसामान्यस्य कृते पूर्णतया उद्घाटितानि सन्ति तस्मिन् एव काले शिक्षकाः, छात्राः,... क्रीडा-उत्साहिणः नानजिंग-वित्त-अर्थशास्त्र-विश्वविद्यालयस्य WeChat-सेवायाः तथा नानजिंग-वित्त-अर्थशास्त्र-विश्वविद्यालयस्य क्रीडाविभागस्य उपयोगं कृत्वा WeChat-माध्यमेन जनसामान्यं सम्पर्कं कर्तुं शक्नुवन्ति, स्थलस्य उपयोगाय सहजतया आरक्षणं कर्तुं शक्नुवन्ति।


मुक्तस्थलेषु व्यायामशालायां विविधाः कार्यात्मकाः हॉलाः, बहिः बास्केटबॉल, वॉलीबॉल, फुटबॉलक्षेत्राणि, रोलरस्केटिङ्ग् स्थलानि च सन्ति । ग्रीष्मकालीनपरीक्षणसञ्चालनकालस्य कारणात् व्यायामशालायां केवलं बैडमिण्टन उत्तरभवनं तथा टेबलटेनिसभवनस्य भूमिगततलं तथा च इण्डोर-बहिः न्यायालयस्य कार्याणि उद्घाटितानि सन्ति


ग्रीष्मकालस्य उद्घाटनसमयः : २०२४ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्कतः २०२४ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्कपर्यन्तं प्रतिदिनं ९:००-२१:०० वादनपर्यन्तं ।



नानजिंग विशेष शिक्षा सामान्य महाविद्यालय


नानजिंग् विशेषशिक्षासामान्यविश्वविद्यालयस्य बैडमिण्टनभवनं अद्यैव सर्वेषां कृते उद्घाटितम् अस्ति। ग्रीष्मकालीनावकाशस्य समये उद्घाटनस्य समयः : ९:००-२२:००।



तदतिरिक्तं गम्यते
नानजिंग विश्वविद्यालय लुई चे वू तरणकुण्ड
नानजिंग विज्ञान एवं प्रौद्योगिकी विश्वविद्यालय ज़िजिन महाविद्यालय व्यायामशाला
होहाई विश्वविद्यालय व्यायामशाला, आदि।
महाविद्यालयस्य क्रीडाङ्गणानि ग्रीष्मकाले सर्वेषां कृते उद्घाटितानि सन्ति
मित्राणि येषां व्यायामस्य आवश्यकता वर्तते
मा त्यजन्तु


स्रोतः | नानजिंग दैनिक नानजिंग दैनिक संजालविभिन्नविश्वविद्यालयानाम्, चौराहस्थानानां, नानजिङ्गराष्ट्रीयसुष्ठुताकेन्द्रस्य च व्यापकाः आधिकारिकलेखाः

प्रतिवेदन/प्रतिक्रिया