समाचारं

रिपोर्टर अवलोकन丨मध्यपूर्वे सैन्यवृद्धिं तत्कालं कर्तुं अमेरिकादेशस्य किं अभिप्रायः?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
यथा यथा मध्यपूर्वस्य स्थितिः तनावपूर्णा भवति तथा तथा अमेरिकी रक्षाविभागेन अद्यैव घोषितं यत् सः अधिकानि युद्धविमानानि युद्धपोतानि च मध्यपूर्वं प्रेषयिष्यति। प्रादेशिकस्थितौ तस्य किं प्रभावः भविष्यति ? मुख्यस्थानकस्य संवाददातुः व्याख्यां अवलोकयामः।
"थियोडोर रूजवेल्ट्" विमानवाहकप्रहारसमूहः इराणस्य सज्जतां करोति
वैश्विकसूचनाप्रसारणस्थानकस्य संवाददाता वेई डोङ्ग्क्सुः : १.ओमानस्य पूर्वदिशि होर्मुजजलसन्धिसमीपे जले,"रूजवेल्ट्" परमाणुसञ्चालितं विमानवाहकं, "एजिस्" युद्धपोतद्वयं च सज्जं तिष्ठति, यत् इरान्-देशे अधिकं दबावं स्थापयितुं प्रतीयते . यतो हि "रूजवेल्ट्" परमाणुशक्तियुक्तं विमानवाहकं षष्टिः सप्ततिः वा नियतपक्षवाहकवाहकविमानानि प्रेषयितुं शक्नोति, यत् "सुपर हॉर्नेट्" इति युद्धविमानम् इति अपि ज्ञायते, अतः इरान् विरुद्धं एतत् आक्रमणं निर्वाहयितुं शक्नोति, "अली" इति द्वयोः अतिरिक्तं च .. बर्क-वर्गस्य विध्वंसकानाम् अतिरिक्तं मध्यपूर्वे नियोजिताः अमेरिकी-नौसेनायाः पञ्चम-बेडानां अन्ये युद्धपोताः अपि सजगाः सन्ति
USS Wasp उभयचर आक्रमणपोतः लेबनानदेशे दुर्घटनानिवारयति
वैश्विकसूचनाप्रसारणस्थानकस्य संवाददाता वेई डोङ्ग्क्सुः : १. तदतिरिक्तं पूर्वभूमध्यसागरीयक्षेत्रे उभयचर-आक्रमण-जहाजं "वास्प" अन्ये च द्वौ गोदी-अवरोहण-जहाजौ अपि इजरायल्-लेबनान-देशयोः समीपस्थेषु क्षेत्रेषु परिनियोजनस्य प्रतीक्षां कुर्वन्ति "वास्प" उभयचर-आक्रमण-जहाजः विशेष-बलानाम्, समुद्री-आक्रमण-सेनानां च वितरणार्थं हेलिकॉप्टर्-इत्येतत्, ओस्प्रे-टिल्ट्-रोटर-विमानं च प्रेषयितुं शक्नोति ।यदि "Wasp" उभयचर-आक्रमण-जहाजं F-35B इत्यनेन अपि सुसज्जितं भवति, यत् अल्पदूरपर्यन्तं ऊर्ध्वाधर-उड्डयन-अवरोहण-क्षमतायुक्तं चोरी-वाहक-आधारितं विमानं भवति, तर्हि तत्...लेबनानदेशे हिज्बुल-विरुद्धे इजरायल्-देशस्य वायु-आक्रमणे सहायतार्थं अंशकालिक-विमानवाहक-पोतरूपेण अपि अस्य उपयोगः कर्तुं शक्यते ।
विमानवाहकस्य अथवा धूमबम्बस्य प्रतिस्थापनेन अमेरिकी "द्वयविमानवाहकस्य" इरान्-देशे दबावः वर्धते
वैश्विकसूचनाप्रसारणस्थानकस्य संवाददाता वेई डोङ्ग्क्सुः : १.अपि च, पञ्चदशपक्षेण उक्तं यत् "रूजवेल्ट्" परमाणुसञ्चालितविमानवाहकस्य स्थाने "लिङ्कन्" परमाणुशक्तियुक्तं विमानवाहकं प्रशान्तक्षेत्रात् प्रेषयिष्यतिपरन्तु एतत् सम्भवतः अन्येषां वञ्चनाय धूमपटलम् अस्ति।
एकदा "लिङ्कन्" परमाणुशक्तियुक्तं विमानवाहकं स्थापितं जातं चेत् अमेरिकी-नौसेना "रूजवेल्ट्" परमाणु-सञ्चालितं विमानवाहकं तावत्पर्यन्तं स्वगृहबन्दरं प्रति प्रत्यागन्तुं न अनुमन्यतेइरान्-देशे अधिकं सैन्यदबावं कर्तुं द्वयवाहकयुद्धसमूहं, द्वयवाहकसङ्घटनं च निर्वाहयन्तु . यतो हि परमाणुसञ्चालितं विमानवाहकं यूएसएस लिङ्कन् पूर्वमेव एफ-३५सी चोरीवाहक-आधारितविमानैः सुसज्जितम् अस्ति, विमानवाहक-पोतेन यूएसएस थिओडोर रूजवेल्ट् इत्यनेन सह, अतः इदं इरान्-विरुद्धं वा यमन-देशस्य हौथी-सशस्त्रसेनानां विरुद्धं वा अधिकं दबावं स्थापयिष्यति, तथा च कदापि आक्रामकरूपेण बृहत्-प्रमाणेन कार्याणि आरभ्यतुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया