समाचारं

Xu Lianzong: प्रिय "टोफू घन"।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यशिबिरात् निर्गत्य अपि "टोफू घन"-रूपं सैन्यरजतम् अद्यापि मम स्वप्नेषु प्रायः दृश्यते स्म ।
सेनादिवसस्य पूर्वसंध्यायां मम यूनिटस्य नवीनमाध्यमकेन्द्रस्य मम सहकारिणः च सशस्त्रपुलिसप्रशिक्षणस्थानम् आगत्य सैन्यशिबिरजीवनस्य विसर्जनात्मकः अनुभवः अभवत् प्रथमः भागः रजतानां तन्तुः आसीत् पूर्वतः भेदः अस्ति यत् अस्मिन् समये रजाईः समतलभूमौ स्थापिता आसीत् यस्य अधः स्वच्छं चटाई आसीत् । "post-90s" and "post-00s" "वयं नूतनसैनिकेन सह पङ्क्तिं कृतवन्तः, प्रत्येकस्य पुरतः सैन्यरजता आसीत्। अस्माकं पार्श्वे स्थितः स्क्वाड्-नेता "आरम्भ" इति अवदत्, वयं च तत्क्षणमेव कूपं कृत्वा कार्यं आरब्धवन्तः। सत्यं वक्तुं शक्यते यत् मम कृते एतत् कठिनं नास्ति किन्तु मम ३० वर्षाणां सैन्यजीवनस्य "मूलम्" अस्ति यत् रजतस्य उपरि स्पष्टाः क्रीजाः सन्ति " to make the military quilt कोणीयरूपेण, स्टाइलिशरूपेण च स्तम्भितं भविष्यति।" अवश्यं अन्ते ये नूतनाः योद्धाः अस्माभिः सह तस्य अनुभवाय गच्छन्ति ते सर्वोत्तमरूपेण स्तम्भयन्ति ।
यदा अहं सेनायां आसम् तदा मम बृहत्तमः शिरोवेदना रजतानां तन्तुः आसीत् । अहं स्मरामि यत् प्रथमदिने वयं सैन्यशिबिरं प्रविष्टवन्तः तदा दलनायकः अस्मान् रजतानां गुञ्जनं कथं करणीयम् इति शिक्षयति स्म । यदा प्रथमवारं सैन्यरजतं दृष्टवान् तदा सा केवलं साधारणं हरितवस्त्रम् आसीत्, अविस्मरणीयम् । परन्तु यदा निरीक्षकस्य हस्ताः तस्य आकारं दातुं आरब्धवन्तः तदा सर्वं भिन्नं जातम् । चिकनीकरणं, संकुचितं, तन्तुं, छटाकरणं, सरलप्रतीतानां किन्तु कौशलेन शक्तिगतिभिः च परिपूर्णस्य श्रृङ्खला, मूलतः मृदुः मृदुः च रजतः क्रमेण किनारेषु आकारेषु च प्राप्तवान्, अन्ते च सा वर्गाकारः, सीधारेखा सीधा "टोफू घनानि" अभवत्
वस्तुतः रजतस्य "टोफू ब्लॉक्" आकारे गुञ्जयितुं बहवः युक्तयः सन्ति यथा, मृदुरजतस्य निपीडनार्थं प्रथमं लघुपीठिकायाः ​​समतलपृष्ठेन तत् अवश्यमेव निपीडयितुं आवश्यकम् समानरूपेण समतलं च भ्रमति, ततः तत् तन्तुं कुर्वन्, अनुपाताः समुचिताः भवितुमर्हन्ति, लम्बता, विस्तारः, स्थूलता, ५ पार्श्वाः, ८ पट्टिकाः, १२ कोणाः च भवितुमर्हन्ति यदि किञ्चित् विसंगतिः भवति तर्हि स्तम्भितस्य रजतस्य विकृतः, आकारात् बहिः च भविष्यति। अवश्यं, सर्वाधिकं महत्त्वपूर्णं वस्तु तन्तुं कृत्वा व्यवस्थितं करणीयम्। यदा वयम् अस्मिन् समये तस्य अनुभवं कुर्मः तदा दलस्य नेता अस्माभिः सह स्वस्य अनुभवं साझां कुर्वन् आसीत् यत् "त्रयः बिन्दवः स्तम्भिताः सन्ति, सप्त बिन्दवः च एकीकृताः सन्ति" इति समग्रस्य विषये एतावत् ज्ञानं वर्तते, कोणाः, रेखाः, पट्टिकाः, पृष्ठानि, प्रत्येकं विवरणं उपेक्षितुं न शक्यते। अस्माभिः सह तस्य अनुभवं कुर्वन् नूतनः योद्धा अपि अस्मान् रजतस्य कोणं ऋजुं कर्तुं चॉपस्टिकस्य उपयोगं दर्शयति स्म, वयं तं रजतस्य कोणे पोकं कर्तुं चॉपस्टिकस्य उपयोगं कुर्वन्तः दृष्टवन्तः, रजतस्य कोणः शनैः शनैः अधिकं च अभवत् अधिकं मूर्तं कठोरं च ।
केचन जनाः वदन्ति यत् "टोफू घनानां" स्तम्भनं चीनीयजनमुक्तिसेनायाः कृते अद्वितीयम् अस्ति । एतत् वचनं सत्यं, परन्तु अस्माकं सेनायाः "मूलम्" नास्ति । किङ्ग्-वंशस्य उत्तरार्धे एव यदा युआन् शिकाई लघु-स्थानके सैनिकानाम् प्रशिक्षणं कुर्वन् आसीत्, तदा एव "टोफू-घनानां" स्तम्भनं पूर्वमेव प्रादुर्भूतम् आसीत् । अस्माकं सेना हुआङ्गपु-सैन्य-अकादमीतः रजतानां "त्रीणि विस्तृतानि, त्रीणि संकीर्णानि चत्वारि च" तन्तुविधिं अनुसृत्य, यत् बन्धनार्थं सुविधाजनकं कार्यनिष्पादनार्थं च अनुकूलम् अस्ति कालान्तरेण सेनायाः अनुशासनं प्रतिबिम्बयितुं शक्नुवन्त्याः एषा रजतस्य क्रमेण व्यवस्था अभवत् । अचिरेण पूर्वं अहं युन्नान्-नगरस्य "मार्शल आर्ट्स् हॉल" इति स्थलं गत्वा दृष्टवान् यत् ते रजतानि अपि "टोफू-खण्डेषु" गुठयन्ति स्म ।
इदानीं सैन्यशिबिरं त्यक्त्वा अपि "टोफू घन"-रूपं सैन्यरजतम् अद्यापि मम स्वप्नेषु प्रायः दृश्यते । मम यौवनस्य साक्ष्यं मम जीवनयात्रायाः बहुमूल्यं निधिः च अस्ति। यदा यदा अहं चिन्तयामि तदा तदा मम हृदये उष्णधारा प्रवहति, या सैन्यवृत्तेः प्रति गहनः आसक्तिः, सैन्यस्य गौरवस्य च उच्चः आदरः च भवति (Xu Lianzong) ९.
प्रतिवेदन/प्रतिक्रिया