समाचारं

"Fragments of Romance" इति चलच्चित्रं अगस्तमासस्य १३ दिनाङ्के प्रदर्शितं भविष्यति ।याङ्ग पिङ्गदाओ प्रेमस्य विश्लेषणं नूतनदृष्ट्या करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव "Fragments of Romance" इति चलच्चित्रस्य घोषणा अभवत्, तस्य प्रदर्शनं राष्ट्रव्यापिरूपेण अगस्तमासस्य १३ दिनाङ्के भविष्यति।प्रेम, आत्मवृद्धिः, जीवनचिन्तनं च विषये श्रव्यदृश्यभोजनं आरभ्यत इति। Qiaoshan Mandrill (Yangchun City) Culture Media Co., Ltd. इत्यनेन सावधानीपूर्वकं निर्मितं, Yang Pingdao इत्यनेन निर्देशितं च लिखितं च एतत् चलच्चित्रं पिंगयाओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे पदार्पणात् आरभ्य स्वस्य अद्वितीयभावनगहनतायाः, नाजुककथाप्रविधिना च असंख्यदर्शकान् आकर्षितवान् अस्ति प्रेक्षकाणां दृष्टिः।
"रोमान्टिक फ्रैगमेण्ट्स्" इति एकस्याः जटिलस्य गहनस्य च प्रेमकथायाः केन्द्रम् अस्ति अस्मिन् एकस्य युवा लेखकस्य सु डोङ्गस्य (बन माजिया इत्यनेन अभिनीतः) कथा अस्ति यः स्वस्य पूर्वस्य हृदयं पुनः प्राप्तुं पौराणिकं बालिकां अन्वेष्टुं यात्रां योजनां करोति । प्रेमिका झाओ यिंग (वाङ्ग ज़िन्टिङ्ग् इत्यनेन अभिनीतः)। परन्तु झाओ यिंगस्य मंगेतरस्य लाओ गु (वेई जुन् इत्यनेन अभिनीतः) इत्यस्य योजनेन एषा रोमान्टिकप्रतीतयात्रा जटिला अभवत् । यात्रायाः कालखण्डे त्रयाणां जनानां मध्ये भावात्मकाः उलझनानि, अतीतस्य स्मृतयः, भविष्यस्य आकांक्षा च परस्परं सम्बद्धाः अभवन्, येन मार्मिकं चित्रं निर्मितम्
सु डोङ्गस्य दृष्टिकोणेन एतत् चलच्चित्रं दृढता, त्यक्तुं, आत्मजागरूकता, प्रेम्णि वृद्धिः इत्यादीनां गहनविषयाणां अन्वेषणं करोति । निर्देशकः याङ्ग पिङ्गदाओ स्वस्य अद्वितीयकलाशैल्याः तीक्ष्णदृष्टिकोणस्य च उपयोगं कृत्वा पात्राणां आन्तरिकजगत् सजीवरूपेण चित्रणं करोति, येन प्रेक्षकाः न केवलं पात्राणां मध्ये भावनात्मकं उलझनं अनुभवन्ति, अपितु चलच्चित्रस्य समये प्रेम्णः जीवनस्य च अन्वेषणं प्राप्नुवन्ति
"फ्रेग्मेण्ट्स् आफ् रोमान्स्" इति चलच्चित्रं पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे पदार्पणं कृतवान्, उद्योगात् बहिः च पूर्वमेव उच्चप्रशंसां प्राप्तवान् । अस्य अद्वितीयकथाप्रविधिः, गहनभावनाव्यञ्जना, अभिनेतानां उत्तमं अभिनयकौशलं च सर्वाणि चलच्चित्रस्य व्यापकप्रशंसाम् अवाप्तवन्तः । अस्य प्रदर्शनं राष्ट्रव्यापिरूपेण अगस्तमासस्य १३ दिनाङ्के भविष्यति, येन असंख्य चिरप्रतीक्षिताः प्रेक्षकाः उत्साहिताः सन्ति । अस्मिन् उष्णग्रीष्मकाले "Fragments of Romance" प्रेक्षकान् प्रेम, जीवनं, आत्मचिन्तनं च विषये रोमान्टिकयात्रायां नेष्यति।
पाठ |चित्रम्निर्मातृणा प्रदत्तम्
प्रतिवेदन/प्रतिक्रिया