समाचारं

बीजिंगनगरे एकः "चमत्कारिकः वैद्यः" दृश्यते: मम औषधं सेवित्वा भवन्तः पुनः यौवनं प्राप्तुं नूतनानि दन्ताः च वर्धयितुं शक्नुवन्ति!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतादृशः चमत्कारिकः वैद्यः अस्ति यः कर्करोगः, रेबीजः च इत्यादीनां सर्वविधरोगाणां चिकित्सां कर्तुं समर्थः इति दावान् करोति, तत्र केवलं कतिपयानि निमेषाणि वा कतिपयानि दिवसानि वा भवन्ति सः अपि जनान् कायाकल्पं कर्तुं शक्नोति इति चमत्कारिकं अमृतं गृहीतवान् इति दावान् करोति प्रचलति ?
कायाकल्पः अमरत्वं च ? एतादृशानि चमत्कारिकौषधानि मा, स्वघोषितेन "चमत्कारी वैद्य" इत्यनेन लिखितानि।न केवलं मा इत्यस्य मते, तस्य विकसितस्य चीनीयस्य औषधस्य चमत्कारिकप्रभावः इति वक्तुं शक्यते!
कानूनप्रवर्तनकर्मचारिणां भ्रमणस्य सम्मुखे मा शान्तः शान्तः च आसीत् । परन्तु यदि सः वास्तवमेव जगत् रक्षितवान्, तस्य चिकित्साकौशलं च उत्तमम् अस्ति तर्हि सः कानूनप्रवर्तकैः किमर्थं लक्षितः भविष्यति?
सुश्री झोउ इत्यस्याः गृहं शाण्डोङ्ग्-नगरे अस्ति २०२४ तमे वर्षे आरम्भे सा एकस्मात् मित्रात् ज्ञातवती यत् बीजिंग-नगरस्य टोङ्गझौ-मण्डले एकः चमत्कारिक-वैद्यः अस्ति, यस्य सर्वविध-हठि-रोगाणां चिकित्सां कर्तुं, तस्य कायाकल्पं कर्तुं च क्षमता अस्ति, अतः सा सहस्राणि मीलानि यात्रां कृतवती तस्याः रोगी बन्धुभिः सह रोगस्य चिकित्सां कर्तुं ।
झोउमहोदया अवदत् यत् मा इत्यनेन निर्धारितं औषधं सेवनानन्तरं तस्याः परिवारस्य स्थितिः न केवलं न सुधरति, अपितु दुर्गतेः लक्षणानि अपि दृश्यन्ते। ते मा इत्यनेन सह सम्पर्कं कृत्वा ८०,००० युआन् चिकित्साशुल्कं प्राप्तुम् इच्छन्ति स्म ।
सुश्री झोउ इत्यस्याः शिकायतां प्राप्त्वा बीजिंगनगरस्य टोङ्गझौजिल्लास्वास्थ्यपर्यवेक्षणकार्यालयस्य कानूनप्रवर्तनकर्मचारिभिः तत्क्षणमेव अन्वेषणं आरब्धम् शीघ्रमेव तेषां टोङ्गझौमण्डलस्य एकस्मिन् समुदाये एकस्मिन् भवने मा इत्यस्य "क्लिनिकः" प्राप्तः।
कानूनप्रवर्तकानाम् अधिकारिणां साक्षात्कारे मा अतीव शान्तः दृष्टः आसीत् सः तथाकथितं "चिकित्सायोग्यतां" बहिः कृत्वा स्वस्य उत्तमं चिकित्साकौशलं प्रदर्शितवान् ।
ज्ञायते यत् मा ७२ वर्षीयः अस्ति, सः स्वपितृभ्यः चिकित्साशास्त्रस्य अध्ययनं कृतवान् इति दावान् करोति । यद्यपि मा इत्यस्य चिकित्सायोग्यता नास्ति तथापि सः भाडागृहस्य उपयोगं चिकित्सालयं कृत्वा रोगिणां चिकित्सां कर्तुं औषधं च लिखति ।
स्वस्य चिकित्साकौशलस्य विषये वदन् मा अतीव आत्मविश्वासयुक्तः दृश्यते यत् केषाञ्चन सामान्यमूलरोगाणां अतिरिक्तं बहवः कठिनाः जटिलाः च रोगाः, रेबीजः अपि, यस्य मृत्युदरः प्रायः शतप्रतिशतम् अस्ति, मा इत्यस्य औषधेन चिकित्सितुं शक्यते
स्वस्य चिकित्साकौशलस्य विषये डींगं मारयितुं अतिरिक्तं मा स्वस्य निर्मितस्य "कायाकल्पस्य" औषधस्य विषये सर्वाधिकं गर्वितः अस्ति ।यदि त्वं एतत् औषधं सेवसे तर्हि त्वं वर्षशतानि जीवितुं शक्नोषि, अद्यापि त्वं युवा दृश्यते ।
यथा कानूनप्रवर्तकाः स्थितिविषये अधिकं ज्ञायन्ते स्म, तथैव एकः रोगी मा इति आह्वयति स्म तथा च संक्षिप्तं गपशपं कृत्वा मा कानूनप्रवर्तकानाम् अग्रे तथाकथितं "विधानं" निर्धारितवान्
मा उक्तवान् यत् सः कदापि चिकित्सायाः शुल्कं न गृह्णाति तथा च तस्य कृते कोऽपि रोगः समस्या नास्ति परन्तु झोउ महोदयायाः अनुभवस्य सम्मुखे मा अद्यापि युक्ततया वदति स्म।
प्रेससमयपर्यन्तं .मा सुश्री झोउ इत्यस्मै ६०,००० युआन् प्रत्यागतवान् सः अवैधचिकित्साव्यवहारस्य कृते अपि दण्डस्य सामनां करिष्यति।
अवगम्यते यत् अस्मिन् वर्षे आरम्भात् टोङ्गझौ-जिल्लास्वास्थ्य-निरीक्षण-कार्यालयेन शिकायतां प्राप्तस्य तत्क्षणमेव निबन्धनं कृतम् अस्ति, येन नागरिकेभ्यः कुलम् १७६ शिकायतां प्रतिवेदनानि च प्राप्तानि, येषु चिकित्सा-स्वास्थ्य-सार्वजनिकस्थानानि इत्यादयः सन्ति तेषां निराकरणम् अधुना यावत् कृतम् अस्ति, तथा च १४ धनवापसीप्रकरणानाम् सफलतया समन्वयः कृतः, कुलक्षतिपूर्तिः १६०,००० युआन्-अधिकः अभवत् ।
संवाददाता : ताओ याजियान्
स्रोतः- विधिराज्यं प्रचलति
प्रतिवेदन/प्रतिक्रिया