समाचारं

ग्रीष्मकालीनावकाशस्य "पोस्ट्" रोमाञ्चकारी अस्ति! बालकाः "लघु डाकटिकटनिर्मातारः" भवन्ति ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मर्तौ प्रवेशं कृत्वा बीजिंग-पोस्ट् ज़िचेङ्ग-शाखा, फाइनेंशियल-स्ट्रीट्-बाल-महलम् अन्यैः इकाइभिः सह मिलित्वा, चीन-डाकटिकट-डिजाइनरस्य गृह-विषयक-डाकघरे एकां शैक्षिकं मनोरञ्जकं च ग्रीष्मकालीन-संशोधन-क्रियाकलापं - "लिटिल् स्टाम्प-डिजाइनर" - प्रारब्धवती क्रियाकलापस्य उद्देश्यं बालकानां रुचिः पारम्परिकसंस्कृतेः प्रति प्रेम च संवर्धयितुं तेषां व्यक्तिगतरूपेण डाकटिकटनिर्माणे भागं ग्रहीतुं दत्तं भवति, येन डाकटिकटाः, पारम्परिकः सांस्कृतिकनिधिः, बालकानां हृदयेषु मूलं स्थापयितुं शक्नोति।
जुलैमासे आयोजनस्य आरम्भात् पञ्च आयोजनानि सफलतया आयोजितानि, प्रत्येकस्य आयोजनस्य परिवारैः हार्दिकं स्वागतं कृतम् अस्ति । अधिकानां बालकानां सहभागितायाः आवश्यकतानां पूर्तये आयोजनस्य आयोजकाः अपि जानी-बुझकर आयोजनस्य समयं कार्यदिनात् सप्ताहान्तपर्यन्तं विस्तारितवन्तः यत् प्रत्येकं बालकं अस्मिन् सांस्कृतिकभोजने भागं ग्रहीतुं अवसरं प्राप्नोति इति सुनिश्चितं भवति।
आयोजनस्थले बालकाः भव्यं पाषाण-अजगर-शिल्पं परितः डाकटिकट-निर्माणस्य विषये रचनात्मकयात्राम् आरब्धवन्तः । ते न केवलं अजगरशिल्पस्य भव्यमुद्रायाः आकृष्टाः आसन्, अपितु तेषां प्रशंसायाः कारणात् तेषां कृते स्वयमेव डाकटिकटस्य परिकल्पने प्रबलरुचिः अभवत् "पश्यतु, सः अजगरः एतावत् भव्यः अस्ति। महत् स्यात् यदि वयं तत् मुद्रापत्रे आकर्षितुं शक्नुमः!" पारम्परिकसंस्कृतेः कृते।
अस्य आयोजनस्य विषयवस्तु समृद्धा रङ्गिणी च आसीत्, डाकटिकटस्य इतिहासस्य व्याख्यानस्य अतिरिक्तं हस्तचित्रणस्य अभ्याससत्रम् अपि अन्तर्भवति स्म । व्यावसायिकप्रशिक्षकैः विस्तृतव्याख्यानद्वारा बालकाः शिथिले सुखदवातावरणे डाकटिकटस्य विकासस्य विकासस्य च विषये ज्ञातवन्तः हस्तचित्रकला-अभ्यास-सत्रे बालकाः स्वस्य आन्तरिक-सृजनशीलतां कल्पनां च रङ्गिणः बाल-सदृशेषु च डाकटिकट-विन्यासेषु परिणमयितवन्तः ।
बालकाः ध्यानं कर्तुं शिरः अवनमयन्ति स्म वा स्वब्रशैः चित्रयन्ति स्म । "लिटिल् स्टाम्प डिजाइनर्स्" ग्रीष्मकालीन अध्ययनक्रियाकलापः न केवलं बालकानां कृते स्वस्य अभिव्यक्तिं कर्तुं स्वस्य सृजनशीलतां च अभिव्यक्तुं मञ्चं प्रदाति, अपितु "डाक" संस्कृतिस्य उत्तराधिकारिणः इति डाककर्मचारिणां मिशनं उत्तरदायित्वं च प्रदर्शयति।
चीन-डाकटिकट-निर्मातृस्य गृह-विषय-डाकघरेन आशा प्रकटिता यत् एतादृशानां क्रियाकलापानाम् माध्यमेन पारम्परिक-संस्कृतेः प्रति अधिक-बालानां रुचिं प्रेम च प्रेरयितुं शक्नोति, येन इतिहासं संस्कृतिं च वहन्तं माध्यमं डाकटिकटं ज्ञानस्य स्वप्नानां च प्रकाशं निरन्तरं प्रसारयितुं शक्नोति नवयुगम् ।
भविष्ये चीन-डाकटिकट-डिजाइनरस्य गृह-विषयकं डाकघरं जीवनस्य सर्वेषां वर्गानां भागिनानां सह अधिक-नवीन-रूपानाम् अन्वेषणार्थं कार्यं निरन्तरं करिष्यति तथा च चीनस्य उत्तम-परम्परागत-संस्कृतेः उत्तराधिकारे, प्रचारे च योगदानं दास्यति |. तस्मिन् एव काले वयम् अपि आशास्महे यत् अधिकाः बालकाः अस्मिन् सार्थककार्यक्रमे भागं गृहीत्वा "डाक"संस्कृतेः आकर्षणं मूल्यं च संयुक्तरूपेण अनुभवितुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया