समाचारं

आपत्कालीनवैद्यस्य समीपं गच्छन्ती बालिका यदृच्छया पतित्वा अस्थिभङ्गं कृतवती यत् सा स्थले एव पट्टिकां कर्तुं शक्नोति स्म ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग जुन् पतितस्य पर्यटकस्य भङ्गं निश्चयति।

मौसमः उष्णः अस्ति, जलक्रीडाः यथा कैन्यनिङ्ग्, राफ्टिंग् इत्यादीनि जलक्रीडाः लोकप्रियाः अभवन् तथापि शीतलतायाः आनन्दं लभन्ते सति भवद्भिः सुरक्षायाः विषये अपि ध्यानं दातव्यम् । अद्यैव सेनाचिकित्साविश्वविद्यालयस्य दक्षिणपश्चिमचिकित्सालये आपत्कालीनचिकित्सकः झाङ्ग जुन् एकस्य पर्यटकस्य साक्षात्कारं कृतवान् यः यात्रायां गङ्गापातेन घातितः अभवत्

अगस्तमासस्य ४ दिनाङ्के चोङ्गकिङ्ग्-नगरस्य जिण्डाओक्सिया-दृश्यक्षेत्रे पर्वतमार्गे गच्छन् झाङ्ग-जुन् अग्रेतः उद्घोषं श्रुतवान्

झाङ्ग जुन् स्मरणं कृतवान् यत् महिलापर्यटकस्य मुखस्य भावः अतीव कष्टप्रदः आसीत् । झाङ्ग जुन् तस्य मित्राणि च तां तटं प्रति कर्षितुं संघर्षं कृतवन्तः, तस्याः वामपूर्वबाहुः पूर्वमेव सूजनस्य लक्षणं दर्शयति स्म "तथापि झाङ्ग जुन् अद्यापि किञ्चित् दूरं आसीत् दृश्यस्थानस्य निर्गमनं तत्र निश्चययन्त्राणि न उपलभ्यन्ते ।

"मया तस्याः समाधानार्थं स्थानीयसामग्रीणां उपयोगः कर्तुं निश्चयः कृतः।" पट्टिकां कृत्वा स्थापनं कृत्वा कर्मचारी आपत्कालीनसङ्ख्यां आहूय महिलापर्यटकं समीपस्थे चिकित्सालये स्थानान्तरितवान्।

अगस्तमासस्य ६ दिनाङ्के अपस्ट्रीम न्यूजस्य एकः संवाददाता ज्ञातवान् यत् स्थानीयचिकित्सालये परीक्षायाः अनन्तरं निर्धारितं यत् महिलापर्यटकस्य वामत्रिज्यायाः उल्नायाश्च भङ्गः अभवत् समये एव चिकित्सायाः कारणात् सम्प्रति तत्सम्बद्धाः जटिलताः नास्ति, सा च प्राप्नोति अनुवर्ती चिकित्सा।

झाङ्ग जुन् जनसमूहं स्मरणं कृतवान् यत् क्रीडनार्थं बहिः गच्छन् विशेषतः जटिलभूभागयुक्तस्थानेषु गच्छन्ते सति तेषां त्रयः प्रमुखाः सिद्धान्ताः अनुसरणीयाः।

प्रथमं "सानुषु स्थाने सोपानं गृह्यताम्" इति । पर्वतस्य उपरि अधः वा गच्छन् शिलापदं स्वीकृत्य सानुषु गमनं परिहरन्तु ।

द्वितीयं, "कठिनं गच्छ, मृदु मा गच्छ" इति। सीमेण्ट, डामर, स्लेट् इत्यादिषु कठिनपृष्ठेषु गमनं तृण, नदीतटः, आर्द्रभूमिः इत्यादिषु मृदुपृष्ठेषु गमनात् अधिकं श्रमस्य रक्षणं सुरक्षितं च भवति

तृतीयम्, "स्खलनं परिहरन्तु, कटिबन्धं च प्राप्नुवन्तु" इति । स्खलितं खतरनाकं च हिमं, ग्रेवलसानु इत्यादीनां स्थाने कठिनतरं हिमं तृणयुक्तं च सानुं चिनुत।

अधिकानि वार्ता >>

यदि भवन्तः क्रीडितुं बहिः गच्छन्ते सति भवतः परितः कस्यचित् भङ्गस्य सम्मुखीभवन्ति तर्हि निम्नलिखितविषयेषु ध्यानं दातव्यम् ।

1. स्थानीयसामग्रीणां उपयोगं कृत्वा स्थानीयतया निश्चयं कुर्वन्तु;

2. केवलं निवारयन्तु, पुनर्स्थापनस्य प्रयासं न कुर्वन्तु;

3. मुक्तभङ्गस्य कृते प्रथमं रक्तस्रावः स्थगितव्यः, ततः निश्चयः करणीयः, अन्ते च वेदनानिवारणं करणीयम्;

4. पट्टिकायाः ​​विस्तारः प्रभावितस्य अङ्गस्य सदृशः भवेत्, लम्बता च समीपस्थसन्धिद्वयात् अधिका भवेत्;

5. स्प्लिण्ट् इत्यस्य उपयोगात् पूर्वं पैडिंग् योजयन्तु;

6. यदि अस्थिभग्नः अन्तः मुक्तभङ्गे उदघाटितः भवति तर्हि तत् न आकर्षयन्तु, पुनः व्रणे न स्थापयन्तु;

7. व्रणेषु यथाशक्ति कीटाणुनाशकसामग्रीभिः स्वच्छवस्त्रैः वा पट्टिका करणीयम्;

8. अङ्गानाम् स्थिरीकरणे रक्तप्रदायस्य अवलोकनार्थं अङ्गुलीनां पादाङ्गुलीनां वा अन्तान् उजागरयन्तु;

9. शिशिरे उष्णतां धारयन्तु;

10. यदि टूर्निकेटस्य उपयोगः भवति तर्हि सक्रियीकरणसमयस्य अभिलेखनं करणीयम्;

11. गम्भीर आघातस्य कृते उद्धारं कुर्वन् समये एव समर्थनस्य अनुरोधं कुर्वन्तु।

अपस्ट्रीम न्यूज रिपोर्टरः शि हेङ्गः, प्रशिक्षुः वू युआन्यी, ली सिनरान् च