समाचारं

फेङ्ग बिन् रजतपदकं प्राप्नोति!प्रथमं ओलम्पिकपदकं प्राप्तवान्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के प्रातःकाले २०२४ तमे वर्षे पेरिस् ओलम्पिकस्य महिलानां डिस्कस् अन्तिमपक्षे २०२२ तमे वर्षे विश्वचैम्पियनशिपविजेता चीनदेशस्य फेङ्ग बिन् भागं गृहीत्वा ६७.५१ मीटर् यावत् रजतपदकं प्राप्तवान्

फेङ्ग बिन् अन्तिमः आसीत्, प्रथमवारं ६६.३३ मीटर् क्षिप्तवान्, प्रथमस्थानं प्राप्तवान् ।

अमेरिकनक्रीडकस्य रक्षकविजेता च आल्मैन् इत्यस्य द्वितीयः क्षेपः ६८.७४ मीटर् आसीत्, प्रथमस्थानं प्राप्तवान् फेङ्ग बिन् इत्यस्य द्वितीयः क्षेपः ६४.८० मीटर् आसीत् ।

क्रोएशियादेशस्य क्रीडकः एल्कासेविच् ६७.५१ मीटर् क्षिप्तवान्, फेङ्ग बिन् तृतीयस्थाने निपीडितः ।

फेङ्ग बिन् तृतीयवारं क्रीडित्वा ६७.५१ मीटर् क्षेपणं कृत्वा द्वितीयस्थानं प्राप्तवान् ।

चतुर्थे दृश्ये फेङ्ग बिन् इत्यस्य क्षेपणं ६७.१३ मीटर् आसीत् ।

आल्मैन् चतुर्थं प्रदर्शनं कृत्वा ६९.५० मीटर् क्षिप्तवान्, फेङ्ग बिन् च विस्तारितः ।

फेङ्ग बिन् पञ्चमवारं प्रदर्शनं कृतवान्, अस्मिन् समये ६७.२५ मीटर् क्षिप्तवान् ।

एल्कासेविच् अन्तिमे क्षेपे त्रुटिं कृतवान् फेङ्ग बिन् आगत्य ६५.९८ मीटर् क्षिप्तवान् ।

१९९४ तमे वर्षे एप्रिल-मासस्य ३ दिनाङ्के शाण्डोङ्ग-प्रान्तस्य यन्ताई-नगरस्य पेङ्गलै-मण्डले जन्म प्राप्य फेङ्ग बिन् नान्चाङ्ग-विश्वविद्यालयस्य शारीरिकशिक्षाविद्यालये स्नातकस्य छात्रः अस्ति २००६ तमे वर्षे फेङ्ग बिन् डिस्कस्-अभ्यासं आरब्धवान्, ततः परं सः अनेकानि चॅम्पियनशिप्-विजेतानि प्राप्तवान् ।

२०२१ तमे वर्षे चीनगणराज्यस्य १४ तमे क्रीडायां फेङ्ग बिन् महिलानां डिस्कस्-विजेता अभवत् । २०२२ तमे वर्षे फेङ्ग बिन् २०२२ तमे वर्षे ओरेगन-विश्व-एथलेटिक्स-प्रतियोगितायां महिलानां डिस्कस्-विजेता अभवत् ।

अधुना २९ वर्षीयः फेङ्ग बिन् चीनदेशस्य महिलानां डिस्कस् स्पर्धायां अग्रणीरूपेण वर्धितः अस्ति । २०२२ तमे वर्षे यूजीन्-नगरे ६९.१२ मीटर्-समयेन विश्वचैम्पियनशिप-क्रीडायां विजयं प्राप्य अस्मिन् स्पर्धायां चीनीय-क्रीडकानां कृते विश्वचैम्पियनशिप-स्वर्णपदक-अनवृष्टिं भङ्गं कृतवती २०२३ तमस्य वर्षस्य जुलै-मासस्य १४ दिनाङ्के फेङ्ग बिन् २०२३ तमस्य वर्षस्य एशियाई एथलेटिक्स-चैम्पियनशिप्स्-महिलानां डिस्कस्-अन्तिम-क्रीडायां ६६.४२ मीटर्-समयेन विजयं प्राप्तवान्, तस्य आयोजनस्य कृते एशिया-चैम्पियनशिप्स्-क्रीडायाः नूतनं अभिलेखं च स्थापितवान् अक्टोबर्-मासस्य प्रथमे दिने हाङ्गझौ-नगरे १९ तमे एशिया-क्रीडायां फेङ्ग बिन्-इत्यनेन ट्रैक-एण्ड्-फील्ड्-क्रीडायां महिलानां डिस्कस्-विजेता अभवत् । अस्मिन् वर्षे मेमासे डायमण्ड् लीग् ओस्लो स्पर्धायां फेङ्ग बिन् व्यक्तिगतसीजनस्य सर्वोत्तमं ६७.८९ मीटर् क्षिप्तवान्, उत्तमं प्रतिस्पर्धात्मकं राज्यं दर्शयन् "बृहत् स्पर्धाक्रीडकः" इति प्रतिष्ठां च अर्जितवान्

इयं "निधिः" बालिका सावधानीपूर्वकं क्रीडायाः पूर्वं स्वस्य कृते सुन्दराणि केशपिण्डानि चयनं करिष्यति यत् सा उत्तमं स्कोरं प्राप्तुं शक्नोति, सा प्रशिक्षकं रोस्ट् बतकं याचयिष्यति विश्वश्रृङ्खलायां निरन्तरं बप्तिस्मायाः अनन्तरं फेङ्ग बिन् इत्यनेन पूर्वमेव क "बृहत् हृदयम्" इति कृत्वा पेरिस् ओलम्पिकं करियर-ग्राण्ड्-स्लैम्-प्रहारस्य सर्वोत्तमः अवसरः इति मन्यते ।

"अहं मम तकनीकीस्तरस्य मनोवैज्ञानिकगुणवत्तायाः च उन्नयनार्थं बहु परिश्रमं कुर्वन् अस्मि। ओलम्पिकक्रीडा प्रत्येकस्य क्रीडकस्य परमस्वप्नः अस्ति। अहं देशस्य कृते वैभवं प्राप्तुं सर्वं गमिष्यामि एकः परिपक्वः क्रीडकः आत्मविश्वासः उत्तरदायित्वं च।