समाचारं

महिलानां वॉलीबॉलदलस्य युद्धं Türkiye, 11 वर्षीयः "लघुभगिनी" अत्र अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ दिनाङ्के पेरिस् ओलम्पिकक्रीडायां १७ स्वर्णपदकानां निर्णयः भविष्यति। चीनदेशस्य महिलानां वॉलीबॉलदलस्य क्वार्टर्फाइनल्-क्रीडायां तुर्की-दलस्य सामना भविष्यति, यः केवलं ११ वर्षीयः अस्ति, सः महिलानां बाउल्-पूले दृश्यते। क्वान् होङ्गचन-चेन् युक्सी-योः "डबलबीमा" महिलानां दशमीटर्-मञ्चस्य स्वर्णपदकं प्रायः ताडयितुं शक्नोति, काओ लिगुओ च क्रमशः चीनीयमहिलामुक्केबाजीदलस्य पुरुषकुश्तीदलस्य च प्रथमं ओलम्पिकस्वर्णपदकं मारयिष्यन्ति।

महिलानां वॉलीबॉलदलस्य नकआउट्-परिक्रमः ६ दिनाङ्के आरब्धः, चीन-दलस्य क्वार्टर्-फायनल्-प्रतिद्वन्द्वी तुर्की-दलः आसीत् । तुर्की-दलः चीन-दलः च सम्प्रति विश्वे क्रमशः चतुर्थ-पञ्चम-स्थाने सन्ति, तेषां सामर्थ्यं च तयोः मध्ये अस्ति । समूहपदे क्रमशः त्रीणि विजयानि प्राप्तस्य चीनदेशस्य महिलानां वॉलीबॉलदलस्य एकमेव लक्ष्यं वर्तते यत् अग्रे गन्तुं, अग्रे गन्तुं, पुनः अग्रे गन्तुं च ज्ञातव्यं यत् एषा क्रीडा बीजिंगसमये १५:०० वादने भविष्यति, चीनदेशस्य प्रेक्षकाः च एकत्र महिलानां वॉलीबॉलदलस्य कृते जयजयकारं कर्तुं शक्नुवन्ति।

क्वान् होङ्गचान्, चेन् युक्सी इत्येतयोः अपि सरलं लक्ष्यम् अस्ति यत् चीनीयदलस्य कृते महिलानां १० मीटर् मञ्चविजेतृत्वं प्राप्तुं । रक्षकविजेता क्वान् होङ्गचान्, सङ्गणकस्य सहचरः चेन् युक्सी च क्वालिफाइंग-परिक्रमे दूरं अग्रे सन्ति यथा अपेक्षितं, एतत् स्वर्णपदकं निश्चितरूपेण चीनीयदलस्य हस्ते भविष्यति। पुरुषाणां ३ मीटर्-स्प्रिंगबोर्ड-प्रारम्भिक-क्रीडा अपि ६ दिनाङ्के भविष्यति, क्षी-सीयी-वाङ्ग-जोङ्गयुआन्-योः एकत्र स्पर्धा भविष्यति ।

चीनीयप्रतिनिधिमण्डलस्य कनिष्ठतमः क्रीडकः ६ दिनाङ्के उपस्थितः भविष्यति महिलानां स्केटबोर्ड् बाउल् स्पर्धायां ११ वर्षीयः झेङ्ग हाओहाओ स्वस्य "किड् सिस्टर" शैलीं प्रदर्शयिष्यति।

मुक्केबाजी-मल्लयुद्धयोः क्षेत्रयोः ६ दिनाङ्के इतिहासस्य साक्षी भवितुम् अर्हति । याङ्ग वेन्लु महिलानां ६० किलोग्रामस्य अन्तिमस्पर्धायां भागं गृह्णीयात्, चीनीयमहिलामुक्केबाजीदलस्य प्रथमं ओलम्पिकस्वर्णपदकं च प्राप्तुं शक्नोति इति अपेक्षा अस्ति। अन्ये द्वे महिला मुक्केबाजौ वु यू, याङ्ग लियू च क्रमशः ५० किलोग्राम तथा ६६ किलोग्राम सेमीफाइनल् स्पर्धायां प्रतिस्पर्धां करिष्यन्ति। काओ लिगुओ पुरुषाणां ६० किलोग्रामस्य शास्त्रीय-अन्तिम-क्रीडायां प्रवेशं कृतवान् यदि सः विजयं प्राप्नोति तर्हि चीन-देशस्य कृते पुरुषाणां मल्लयुद्धे शून्य-ओलम्पिक-स्वर्णपदकानाम् अपि सफलतां प्राप्स्यति ।

५ दिनाङ्के शिलारोहणस्पर्धायां विश्वविक्रमद्वयं भग्नम्, ६ दिनाङ्के पुनः नूतनः विश्वविक्रमः स्थापितः भवितुम् अर्हति । पुरुषाणां वेगारोहणस्य विश्वविक्रमः २०२१ तः १० वारं ताजगः अभवत् । ४.७९ सेकेण्ड् इत्यस्य आश्चर्यजनकः अभिलेखः पुनः ताजगः कर्तुं शक्यते वा इति अस्य आयोजनस्य ओलम्पिक-क्रीडायां प्रारम्भात् परं सर्वाधिकं रोमाञ्चः अस्ति ।

अन्येषु स्पर्धासु वाङ्ग जियानन्, झाङ्ग मिंगकुन् च मिलित्वा पुरुषाणां दीर्घकूदपदकार्थं स्पर्धां करिष्यन्ति, झाओ जी च महिलानां मुद्गरप्रक्षेपणस्य अन्तिमपक्षे प्रतिस्पर्धां करिष्यति, टेबलटेनिसदलस्य स्पर्धा निरन्तरं वर्तते, चीनीयपुरुषदलस्य भारतीयदलस्य सामना भविष्यति शीर्ष १६ मध्ये महिलानां फुटबॉलदलः सेमीफाइनल्-क्रीडायां स्पर्धां करिष्यति, तथा च पुरुषाणां बास्केटबॉल-दलः सेमीफाइनल्-क्रीडायां स्पर्धां करिष्यति ।