समाचारं

अद्यत्वे स्थावरजङ्गमक्षेत्रस्य कृते धनसङ्ग्रहार्थं ४१५ मिलियन युआन् मुख्यनिधिः त्वरितम् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः अगस्त-मासस्य ६ दिनाङ्के ०.२३% वर्धितः ।शेनवान् येषु उद्योगेषु अस्ति, तेषु अद्य २६ उद्योगेषु वृद्धिः अभवत् अद्यतनवृद्धिसूचौ अचलसम्पत्-उद्योगः तृतीयस्थानं प्राप्तवान् । येषु उद्योगेषु सर्वाधिकं न्यूनता अभवत् ते गृहोपकरणाः, बङ्काः च आसन्, यत्र क्रमशः १.१६%, १.०५% च न्यूनता अभवत् ।

अद्य स्थावरजङ्गम-उद्योगः २.४५% वर्धितः, यस्मिन् दिने मुख्यनिधिषु ४१५ मिलियन-युआन्-रूप्यकाणां शुद्धप्रवाहः अभवत्, अस्मिन् उद्योगे १०५ स्टॉक्-रूप्यकाणि सन्ति, अद्य ९८ स्टॉक्-रूप्यकाणि वर्धितानि, २ स्टॉक्स्-इत्येतत् दैनिक-सीमायां, ३ स्टॉक्स्-इत्यस्य पतनं च अभवत् पूंजीप्रवाहदत्तांशस्य आधारेण आँकडानि दर्शयन्ति यत् अस्मिन् उद्योगे पूंजीप्रवाहयुक्ताः ५६ स्टॉकाः सन्ति, येषु ११ मध्ये एककोटियुआनाधिकं शुद्धप्रवाहः अस्ति, नगरनिर्माणविकासः शुद्धप्रवाहस्य प्रथमस्थाने अस्ति, यत्र शुद्धप्रवाहः १२० मिलियनं भवति अद्य युआन् इत्यस्य निकटतया अनुसरणं कृत्वा बिन्जियाङ्ग ग्रुप् तथा आई लव माय होम इत्येतयोः शुद्धप्रवाहः क्रमशः ७६.८९३९ मिलियन युआन् तथा ७५.४८०७ मिलियन युआन् अस्ति । अचलसम्पत् उद्योगे पूंजीस्य शुद्धबहिर्वाहयुक्तेषु स्टॉकेषु ६ स्टॉकेषु एककोटियुआनाधिकं शुद्धबहिर्वाहः आसीत् क्रमशः युआन , 23.7744 मिलियन युआन। (दत्तांशनिधिः) २.

अचल सम्पत्ति उद्योग पूंजी प्रवाह सूची

अचल सम्पत्ति उद्योग पूंजी बहिर्वाह सूची

नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया