समाचारं

युक्रेनदेशेन आधिकारिकतया एफ-१६ युद्धविमानानि प्राप्यन्ते किं युक्रेनसेनायाः कृते महत्तमं मूल्यं मनोबलं वर्धयति?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशेन नाटोदेशैः प्रदत्तानां एफ-१६ युद्धविमानानाम् आधिकारिकरूपेण प्रकटीकरणं कृतम् ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अगस्तमासस्य ४ दिनाङ्के सामाजिकमञ्चेषु सन्देशः प्रकाशितः यत् अन्यदेशैः सहाय्येन एफ-१६ युद्धविमानानि युक्रेनदेशे आगत्य उपयोगे स्थापितानि इति पुष्टिः कृता।
"द इकोनॉमिस्ट्" इत्यनेन एकः लेखः प्रकाशितः यत् यद्यपि युक्रेन-सेनायाः एफ-१६-विमानानाम् संख्या सम्प्रति अल्पा अस्ति तथा च अस्थायीरूपेण रूसी-वायुसेनायाः पराजयः कर्तुं असमर्था अस्ति तथापि एषः एकः प्रबलः प्रतीकात्मकः आरम्भः अस्ति एफ-१६ युद्धविमानानाम् आगमनेन युक्रेनस्य नाटो-मानकवायुसेनायाः स्थापनायाः आरम्भः अभवत्, यत् युक्रेनदेशं विकसितेन एफ-१६ आपूर्तिशृङ्खलाप्रणाल्या सह सम्बद्धं करिष्यति
युक्रेन-वायुसेनायाः सुसज्जिताः एफ-१६ युद्धविमानाः ।
युक्रेनदेशस्य एफ-१६ विमानाः युद्धे सम्मिलिताः सन्ति
ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य विमानचालकाः युद्धे भागं ग्रहीतुं एफ-१६ युद्धविमानानाम् उपयोगं कर्तुं आरब्धवन्तः। परन्तु युक्रेनदेशेन प्राप्तानां एतादृशानां युद्धविमानानाम् संख्या सः न अवदत् । ज़ेलेन्स्की डेन्मार्क्, नेदरलैण्ड्, अमेरिका इत्यादिदेशेभ्यः कृतज्ञतां प्रकटितवान् । सः एतदपि बोधितवान् यत् वर्तमानकाले यूक्रेनदेशेन अन्यदेशेभ्यः प्राप्तानां एफ-१६ युद्धविमानानाम् संख्या, विदेशेषु प्रशिक्षितानां युक्रेनदेशस्य विमानचालकानाम् संख्या च अद्यापि अपर्याप्तः अस्ति।
ज़ेलेन्स्की इत्यनेन एतत् "युक्रेन-वायुसेनायाः विकासस्य नूतनः चरणः" इति वर्णितम् यत् युक्रेन-देशेन सैन्यस्य कृते पाश्चात्य-विमान-युद्ध-मानकेषु संक्रमणं कर्तुं बहु कार्यं कृतम् अस्ति "वयं प्रायः 'असंभवम्' इति शब्दं शृणोमः, परन्तु अद्यापि वयं तत् साधयामः।
युक्रेनस्य इन्टरफैक्स-समाचार-संस्थायाः पूर्वं विदेशीय-माध्यम-स्रोतानां उद्धृत्य उक्तं यत् नाटो-देशैः सहाय्येन १० एफ-१६-युद्धविमानानाम् प्रथमः समूहः जुलै-मासस्य अन्ते युक्रेन-देशाय वितरितः, युक्रेन-देशेन अन्ये १० एफ-१६-युद्धविमानाः प्राप्ताः इति अपेक्षा अस्ति वर्षस्य समाप्तेः पूर्वं । एफ-१६ युद्धविमानानाम् सर्वाणि उड्डयनप्रशिक्षणपाठ्यक्रमाः २५ युक्रेनदेशस्य विमानचालकाः सम्पन्नवन्तः, युद्धकार्यं कर्तुं समर्थाः च इति गण्यते इति कथ्यते
कथ्यते यत् ज़ेलेन्स्की एफ-१६-प्रवेशसमारोहे उपस्थितः आसीत्, एषः समारोहः यूक्रेनदेशस्य कीव-नगरात् पश्चिमदिशि प्रायः ४० किलोमीटर्-दूरे एफ-१६-विमानैः सह क्षेपणास्त्र-आरोहण-समारोहे उपस्थितौ ।
एफ-१६ युद्धविमानानि रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं युक्रेन-देशाय नाटो-संस्थायाः महत्त्वपूर्णं सैन्यसाहाय्यम् अस्ति, तेषां प्रत्येकं कदमः बहु ध्यानं आकर्षितवान् गतवर्षस्य मेमासे पाश्चात्त्यदेशैः युक्रेनदेशस्य एफ-१६ युद्धविमानक्रयणे सहायतार्थं अन्तर्राष्ट्रीयगठबन्धनस्य स्थापनायाः घोषणा कृता ।
रायटर्-पत्रिकायाः ​​कथनमस्ति यत् एतस्याः साहाय्यस्य समर्थनं डेन्मार्क-नेदरलैण्ड्-देशयोः कृतम्, डेन्मार्क-देशः १९ एफ-१६ युद्धविमानानि दानं कर्तुं प्रतिज्ञां कृतवान्, नेदरलैण्ड्-देशः च २४ प्रदातुं प्रतिज्ञां कृतवान् तदतिरिक्तं नॉर्वेदेशः अपि अस्मिन् वर्षे षट् एफ-१६ युद्धविमानानाम् वितरणं आरभ्यत इति योजनां करोति, बेल्जियमदेशः ३० विमानानि दानं कर्तुं प्रतिज्ञां कृतवान् अस्ति । परन्तु विशिष्टा प्रसवसमयसूची अद्यापि पूर्णतया स्पष्टा नास्ति।
युक्रेनदेशस्य एफ-१६ इदानीं मुख्यतया एआइएम-१२० मध्यमदूरस्य वायुतः वायुपर्यन्तं क्षेपणास्त्रस्य, एआइएम-९ अल्पदूरस्य वायुतः वायुपर्यन्तं क्षेपणास्त्रस्य च उपयोगं करोति ।
एफ-१६ नाटो-वायुशक्तेः महत्त्वपूर्णेषु वायु-उपकरणेषु अन्यतमः अस्ति . एतेषां एफ-१६ युद्धविमानानां विषये ज़ेलेन्स्की इत्यस्याः महती आशा अस्ति यत् सः सामाजिकमञ्चे X इत्यत्र अवदत् यत् "एफ-१६ युद्धविमानाः युक्रेनस्य वायुरक्षाक्षमतां वर्धयिष्यन्ति तथा च रूसस्य क्रूरप्रहारात् युक्रेनदेशस्य जनान् उत्तमरीत्या रक्षितुं साहाय्यं करिष्यन्ति।
"अस्मिन् समये युक्रेनदेशेन विमोचितानाम् एफ-१६ युद्धविमानानाम् छायाचित्रेभ्यः न्याय्यं चेत् वर्तमानस्य युक्रेन-देशस्य एफ-१६-विमानेषु मुख्यतया एआइएम-१२० मध्यम-दूरी-वायु-वायु-क्षेपणानां, एआइएम-९-अल्प-दूर-वायु-वायु-क्षेपणानां च उपयोगः भवति, उन्नत हेल्मेट् दृष्टिः आत्मरक्षा च योजयित्वा "प्रणाली" इति सैन्यविशेषज्ञः हान डोङ्गः द पेपर (www.thepaper.cn) इत्यस्य विश्लेषणं कृत्वा परिचयं कृतवान्, "एषः वायुश्रेष्ठतामाउण्ट् अस्ति यः वायुरक्षामिशनं करोति। यदा प्रथमवारं आगतः तदा एतत् भवितुम् अर्हति मुख्यतया पृष्ठीयवायुरक्षामिशनं करोति, आगच्छन्तं क्षेपणास्त्रं, ड्रोन् च अवरुद्ध्य उपयुज्यते ।”
हान डोङ्गः अवदत् यत्, “युक्रेनदेशस्य एफ-१६ विमानाः पश्चिमे युक्रेनदेशे ओडेस्सा, ल्विव् इत्यादिषु वायुगस्त्यमिशनं कुर्वन्ति इति सूचना अस्ति।
द इकोनॉमिस्ट् इति पत्रिकायां एकः लेखः प्रकाशितः यस्मिन् उक्तं यत् एफ-१६ युद्धविमानाः युक्रेनस्य अग्रपङ्क्तौ रूसीसु-३४ युद्धविमानानाम् "प्रकोपं" न्यूनीकर्तुं शक्नुवन्ति । रूसदेशः प्रतिदिनं स्वस्य वायुक्षेत्रात् शताधिकं कच्चं किन्तु प्रभावी ग्लाइड् बम्बं प्रक्षेपयति । जर्मनीदेशस्य रक्षामन्त्रालयस्य पूर्वप्रमुखः निको लैङ्गे इत्यस्य मतं यत् एफ-१६-विमानस्य प्राथमिकं कार्यं रूसीविमानचालकानाम् अधिकदूरे स्थातुं बाध्यं करणीयम्, अन्यथा तेषां निपातनस्य जोखिमः भवति ए.आइ.एम.-१२०डी.
तदतिरिक्तं एफ-१६ युद्धविमानाः युक्रेनस्य नागरिकमूलसंरचनायाः क्षतिं जनयन्तः क्रूजक्षेपणानि अवरुद्ध्य न्यूनलाभस्य ताप-अन्वेषकस्य AIM-9X-क्षेपणास्त्रस्य उपयोगं कर्तुं शक्नुवन्ति तेषां २० मि.मी.-षड्-बैरल-युक्तः गैटलिङ्ग्-तोपः रूसस्य मन्दगति-गेरान्-आत्मघाती-ड्रोन्-विमानानाम् विरुद्धं प्रभावी भवितुम् अर्हति । एफ-१६ रूसस्य कृष्णसागरस्य बेडे (शेषजहाजाः) इत्यत्र हार्पून-जहाजविरोधी-क्षेपणानि अपि प्रक्षेपयितुं शक्नोति ।
अन्तर्राष्ट्रीयरणनीतिकअध्ययनसंस्थायाः वायुशक्तिविशेषज्ञः डग्लस् बैरी इत्यस्य मतं यत् एफ-१६ युद्धविमानानाम् मुख्यं प्रत्यक्षं मूल्यं मनोबलं वर्धयितुं भवति प्रारम्भिकसङ्ख्या अल्पाः भविष्यन्ति, युक्रेनदेशिनः एतेषां विमानानाम् सावधानीपूर्वकं उपयोगं करिष्यन्ति येन रूसस्य प्रचारविजयः भवितुम् अर्हति इति हानिः न भवेत् परन्तु एते युद्धविमानाः क्रमेण क्रीडायां आगन्तुं आरभन्ते ।
युक्रेन-सेना एफ-१६ विमानं कथं परिनियोक्ष्यति ?
एफ-१६ इत्यस्य आधिकारिक आगमनेन युक्रेन-सेना एतान् "निधि-पिम्पल्"-इत्येतत् कथं परिनियोजयति, रूसीसेना एतान् एफ-१६-विमानान् कथं अन्वेषयिष्यति, नष्टं च करिष्यति, ये "नेत्र-रोगाः" इति गण्यन्ते, तेषां मध्ये चर्चायाः उष्णविषयाः अभवन् बहिः जगत्।
सामान्यविश्लेषणस्य मतं यत् यतः एफ-१६ युक्रेनदेशाय नाटो-सङ्घस्य गुरुसैन्यसहायताशस्त्रम् अस्ति, तस्मात् रूसदेशः "यथाशीघ्रं तस्मात् मुक्तिं प्राप्तुं" सर्वान् उपायान् प्रयतते, युक्रेनदेशः तु एफ-१६ न इति सुनिश्चित्य सर्वं करिष्यति नष्टः अभवत् तथा च युक्रेन-सेनायाः कृते एफ-१६ इत्यस्य मूल्यं सिद्धयितुं रूसस्य सर्वाधिकशक्तिशालिनः सु-३५ अथवा सु-३४ युद्धविमानानां निपातनार्थं विमानस्य उपयोगस्य अवसरस्य प्रतीक्षां कुर्वन्ति।
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् उक्तवान् यत् पाश्चात्त्यदेशाः यदि यूक्रेनदेशं प्रति एफ-१६ युद्धविमानं प्रदास्यन्ति चेदपि ते युद्धक्षेत्रे स्थितिं परिवर्तयितुं न शक्नुवन्ति। रूसदेशः अपि पूर्वं नाटोदेशेभ्यः युक्रेनदेशाय शस्त्रप्रदानविषये एकं टिप्पणं जारीकृतवान् अस्ति । रूसस्य विदेशमन्त्री लाव्रोवः अवदत् यत् युक्रेनदेशस्य साहाय्यार्थं यत्किमपि सामग्रीं शस्त्राणि सन्ति तत् रूसस्य "वैधं लक्ष्यं" भविष्यति।
रॉयल युनाइटेड् सर्विसेज इन्स्टिट्यूट् इत्यस्य सैन्यविशेषज्ञः जस्टिन ब्रॉङ्क् इत्यस्य मतं यत् एतावता युक्रेनदेशस्य वायुसेना "विकीर्णकार्यक्रमेषु" बहुधा अवलम्बते यत् तस्य युद्धविमानाः न नष्टाः भवेयुः इति सः व्याख्यातवान् यत् आधारस्य अन्तः अथवा आधारयोः मध्ये युद्धविमानानि अनियमितरूपेण चालयित्वा रूसीवायुप्रहारानाम् लक्ष्यं प्राप्तुं कठिनं भवितुम् अर्हति "यदि रूसः वास्तवमेव वायुप्रहारं करोति तर्हि केवलं रिक्तं डामरमार्गं वा तृणभूमिं वा प्रहारयितुं शक्नोति" इति
परन्तु यदि युक्रेनदेशः स्वस्य एफ-१६ युद्धविमानानि उड्डीय युद्धं कर्तुं शक्नुवन्ति इति सुनिश्चितं कर्तुम् इच्छति तर्हि एषा स्थितिः परिवर्तयितुं शक्नोति। यतः एफ-१६ युद्धविमानस्य विमानस्थानकसमर्थकसुविधानां उच्चाः आवश्यकताः सन्ति, यथा पूर्णतया समतलं धावनमार्गः, समीपस्थानां लघुशिलानां अन्यमलिनानां च निष्कासनं, येन तेषां इञ्जिनमध्ये शोषणस्य जोखिमः न भवति परन्तु ब्रॉङ्क् इत्यनेन उक्तं यत् युक्रेनदेशेन विद्यमानस्य आधारसंरचनायाः उन्नयनार्थं यत्किमपि प्रयासं क्रियते तत् रूसी-टोहीसेनाभिः ज्ञातं भविष्यति, तदनन्तरं आक्रमणं भविष्यति।
युक्रेन-सेनाद्वारा सुसज्जितानां एफ-१६-विमानानाम् विकीर्णनियोजनप्रक्रियायां देशस्य वायुसेनास्थानकानाम् अस्थायी-अड्डानां च अतिरिक्तं (राजमार्गाः येषां उपयोगेन युद्धविमानानाम् उड्डयनं, भूमिं च कर्तुं शक्यते) अस्थायीरूपेण अपि भवितुम् अर्हन्ति इति कथ्यते पोलैण्ड्-देशे रोमानिया-देशे वा वायुसेनास्थानकेषु नियोजिताः ।
रूसस्य "मास्को कोम्सोमोलेट्स्" इति जालपुटे जुलैमासस्य ११ दिनाङ्के उक्तं यत् अवशिष्टानि विमानानि कः चालयिष्यति इति अद्यापि अस्पष्टम् अस्ति। नाटो-देशस्य सेवानिवृत्ताः विमानचालकाः युक्रेनदेशस्य सैन्यवर्दीं धारयित्वा पीतनीलध्वजस्य अधः रूसीक्षेत्रे आक्रमणं कर्तुं शक्नुवन्ति । सैन्यविशेषज्ञाः अवदन् यत् यदि युक्रेनदेशस्य एफ-१६ युद्धविमानानि यथार्थतया रोमानियादेशस्य विमानस्थानकात् उड्डीय रूसदेशे बम्बं पातयित्वा ततः विमानस्थानकं प्रति आगच्छन्ति तर्हि एतत् विमानस्थानकं रूसीसैन्यस्य कानूनी लक्ष्यं भविष्यति।
सैन्यविशेषज्ञः अलेक्सी सुकोन्किन् इत्यनेन उक्तं यत्, तेषु एकं लक्ष्यं रोमानियादेशस्य फेटेस्टीनगरे स्थितं ८६ तमे वायुसेनास्थानकं भवितुम् अर्हति “(युक्रेनस्य) प्रथमानि एफ-१६ युद्धविमानानि अत्र स्थितानि सन्ति, ते च अत्रतः आक्रमणं करिष्यन्ति” इति । .
परन्तु पोलैण्ड्-देशस्य रोमानिया-देशस्य वा वायुसेनास्थानकेषु प्रत्यक्षसैन्य-आक्रमणेन नाटो-देशेषु युद्धस्य प्रसारस्य जोखिमः भविष्यति, रूस-देशेन एतस्याः सम्भावनायाः गम्भीरतापूर्वकं मूल्याङ्कनं कर्तव्यम्
सीमितसङ्ख्यायाः एफ-१६-विमानानाम् अधिकरक्षणार्थं युक्रेन-सेना अपि वञ्चना-रणनीतिं प्रयोक्तुं शक्नोति । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​पूर्वं उक्तं यत् युक्रेन-सेना रूसी-टोही-सैनिकानाम् भ्रमस्य कृते प्राचीन-वञ्चन-रणनीतिं प्रयुक्तवती । इग्नाट् इत्यनेन उक्तं यत् युक्रेन-वायुसेना प्रभावीरूपेण धोखाधड़ी-रणनीतिं स्वीकृतवती, यथा यथासम्भवं यथार्थं छद्म-प्रभावं उत्पादयितुं विद्यमानानाम् रक्षणार्थं समये समये स्थानान्तरणस्य अपि आवश्यकता वर्तते युक्रेनदेशस्य वायुसेनायाः युद्धविमानाः आगामिनि F-16 युद्धविमानं च।
एफ-१६ युद्धविमानानाम् प्रतिकारार्थं रूसदेशः जुलैमासस्य आरम्भात् युक्रेनदेशस्य वायुसेनास्थानकेषु आक्रमणं तीव्रं कृतवान्, निवारकप्रहारद्वारा युक्रेनसेनायाः नियोजनं बाधितुं प्रयतते रूसीसैन्येन ड्रोन्-इत्यस्य, बैलिस्टिक-क्षेपणास्त्रस्य च उपयोगेन युक्रेन-देशस्य पृष्ठभागे स्थितेषु अनेकेषु वायुसेनास्थानकेषु बृहत्-प्रमाणेन वायु-आक्रमणानि कृतानि, यत्र मध्य-युक्रेन-देशस्य मिर्होरोड्, पश्चिमे स्टारी-कोन्स्टन्टिनोव्, द्निप्रो-क्षेत्रे डोर्किन्त्सेवो-वायुसेनास्थानकं च प्रतीक्षास्थानानि सन्ति रूसीसेना वायुप्रहारेन अनेकानि युक्रेनदेशस्य युद्धविमानानि नष्टानि इति दावान् अकरोत्, परन्तु सैन्यविश्लेषकाः अवदन् यत् रूसीसेनायाः अधिकसंभावना अभिप्रायः वायुसेनास्थानकस्य आधारभूतसंरचना यथा धावनमार्गाः, भण्डारणसुविधाः च लक्ष्यं कर्तुं भवति इति।
"भूमौ विमानस्य नाशः एफ-१६-विमानस्य खतरा दुर्बलीकरणस्य सर्वोत्तमः उपायः अस्ति। भविष्ये रूसीसैन्यः युक्रेन-एफ-१६-विमानस्य परिनियोजनस्य निरीक्षणाय, अध्ययनाय च विविधसाधनानाम् उपयोगं करिष्यति, रूसी-विमानस्य लाभं च लप्स्यते military's long-range missiles and drones , F-16 इत्यस्य दमनं निरन्तरं कर्तुं पक्षद्वयस्य 'युद्धं' निरन्तरं वर्धयिष्यति," इति हान डोङ्गः मन्यते।
द पेपर रिपोर्टर ज़ी रुइकियांग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया