समाचारं

यदि भवान् स्वघटिकायाः ​​उपयोगं न करोति तर्हि भवतः ८०० युआन् दण्डः भविष्यति!यात्रिकान् नेतुम् अस्वीकृत्य मनमाना शुल्कं गृह्णन्ति इति टैक्सीषु बीजिंग परिवहनविभागः दमनं करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य बीजिंगपरिवहनव्यापककानूनप्रवर्तनदलेन अद्यतनकानूनप्रवर्तनप्रकरणस्य सूचना दत्ता यत् एकस्य टैक्सीचालकस्य मीटर् चार्जं कर्तुं न प्रयुक्तः इति कारणेन ८०० युआन् दण्डः दत्तः। टैक्सी-उद्योगस्य व्यापार-व्यवहारस्य अधिकं मानकीकरणाय, टैक्सी-सेवानां गुणवत्तायाः उन्नयनार्थं च जुलाई-मासात् आरभ्य नगरस्य यातायात-कानून-प्रवर्तन-विभागेन टैक्सी-उद्योगस्य कृते विशेष-सुधार-अभियानं प्रारब्धम्, येन अस्वीकार-आदीनां अवैध-टैक्सी-सेवानां संख्या वर्धिता of rides, bargaining, detours इति प्रहारस्य तीव्रता।
३० जुलै दिनाङ्के नगरपालिकापरिवहनव्यापककानूनप्रवर्तनदलस्य पञ्चमदलेन एकस्मात् नागरिकात् शिकायतां प्राप्ता WeChat मार्गेण भाडा। पञ्चम-दलस्य अन्वेषण-दलेन पिकअप-ड्रॉप्-ऑफ-स्थानेषु स्थल-निरीक्षणं कृतम्, निगरानीय-वीडियो-पुनर्प्राप्तिः, कार-सङ्ख्यायाः बीजिंग-BD***22, 1000-युक्तस्य टैक्सी-चालकस्य उपरि 800 युआन्-रूप्यकाणां प्रशासनिक-दण्डः अपि आरोपितः । तथा यस्य टैक्सी-कम्पनीयाः साक्षात्कारः कृतः यस्य वाहनम् आसीत् तस्य साक्षात्कारं कृतवान् कम्पनीभ्यः चालकशिक्षां सुदृढां कर्तुं यात्रिकभाडां च प्रतिदातुं आग्रहं कृतवान्।
१५ जुलै दिनाङ्के नगरपालिकापरिवहनव्यापककानूनप्रवर्तनकोरस्य १२ तमे टुकड़ीयाः नागरिकेभ्यः प्रतिवेदनानि प्राप्तानि, तेन बृहत्दत्तांशैः अन्यैः साधनैः च अन्वेषणं कृतम् तेन डाक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानकस्य टैक्सीपार्किङ्गस्थाने बीजिंग-बीडी***५३-टैक्सी-वाहनं जप्तम् found the taxi meter.सीसामुद्रा भग्नं कृत्वा अनुमतिं विना छेदनं कृतम् अस्ति मीटरस्य माइलेजं नियन्त्रयितुं रिमोट् कण्ट्रोल् इत्यस्य उपयोगस्य, अतिचार्जिंगस्य च प्रकरणाः सन्ति। अन्वेषणानन्तरं १२ तमे टुकडी नियमानाम् उल्लङ्घनस्य कारणेन यस्य टैक्सीकम्पनीयाः वाहनम् आसीत् तस्य उपरि १०,००० युआन् प्रशासनिकदण्डं प्रदत्तवान्
विशेषसुधारस्य आरम्भात् आरभ्य यातायातकानूनप्रवर्तनविभागेन नगरस्य १८० तः अधिकेभ्यः कम्पनीभ्यः सुधारयोजनानि निर्मातुं कार्यान्वितुं च आग्रहः कृतः। बकाया समस्यायुक्तानां २० तः अधिकानां कम्पनीनां साक्षात्कारः कृतः, ३० तः अधिकानां समस्यानां निरीक्षणं कृत्वा सुधारः कृतः, टैक्सी उद्योगे अमानकसेवा इत्यादीनां अवैध-अवैध-क्रियाकलापानाम् २६०० तः अधिकानां प्रकरणानाम् अन्वेषणं कृत्वा नागरिकानां शिकायतां प्रतिवेदनानां च निवारणं कृतम् सप्ताहद्वयं यावत् क्रमशः अधोगतिप्रवृत्तिः दर्शिता, टैक्सी-उद्योगस्य सेवागुणवत्ता च निरन्तरं सुधरति ।
परिचालनस्य कालखण्डे यातायातकानूनप्रवर्तनविभागेन स्रोते उद्यमानाम् पर्यवेक्षणं सुदृढं कृतम्, नियमितरूपेण नगरस्य सर्वेभ्यः टैक्सीउद्यमेभ्यः उल्लङ्घनानां शिकायतां च सूचना दत्ता, बकायासमस्यायुक्तैः उद्यमैः सह प्रमुखसाक्षात्कारः कृतः, सुधारणानां पर्यवेक्षणं कृतम्, बहुविधमाडलकार्यकर्तृगोष्ठीनां आयोजनं च कृतम् तथा च उद्यमनेतृणां कृते प्रशिक्षणं टैक्सीचालकानाम् कार्योत्साहं उत्तरदायित्वस्य च भावः उत्तेजयिष्यति।
कानूनप्रवर्तननिरीक्षणं सुदृढीकरणस्य दृष्ट्या मुख्यक्षेत्रेषु निषिद्धनगरं तथा कियानमेन्, विमानस्थानकं, उपकेन्द्रीयप्रशासनिककार्यालयक्षेत्रं, यूनिवर्सलस्टूडियो रिसोर्ट इत्यादीनां प्रमुखक्षेत्राणां परितः विशेषकर्तव्यनिरीक्षणस्य आयोजनं कृतम् यथा यात्रिकाणां शिखरप्रवाहः, टैक्सीः उद्धृताः अवतारिताः च आसन्, यात्रीक्षेत्रेषु, प्रेषणस्थानकेषु, भण्डारणक्षेत्रेषु च इत्यादिषु प्रमुखस्थानेषु कठोरनिरीक्षणं नियन्त्रणं च क्रियते, तथा च आरुह्य, अनधिकृतपरिवर्तनानि निवारयितुं कठोरनिरीक्षणं क्रियते मीटर्, मूल्यवार्तालापः, भ्रमणं, अवैधशुल्कं, यात्रिकाणां आवश्यकतानुसारं कारमध्ये वातानुकूलकस्य उपयोगं न करणं, तथा च कारमध्ये धूम्रपानं गन्धं च , यात्रिकाणां अपमानः इत्यादयः अवैधव्यवहाराः।
ग्रीष्मकालीनयात्राऋतौ यातायातकानूनप्रवर्तनविभागाः संयुक्तनिरीक्षणं, विशेषनिरीक्षणं, अन्यकानूनप्रवर्तनपद्धतिं च सुदृढं कृत्वा टैक्सीकम्पनीनां सर्वतोमुखं बहुकोणं च पर्यवेक्षणं निरन्तरं करिष्यन्ति, तथा च, सुधारार्थं बृहत्दत्तांशसूचनाप्रौद्योगिक्याः उपरि अवलम्बन्ते टैक्सी उद्योगस्य सेवागुणवत्तायां सुधारं कर्तुं यात्रिकयात्रानुभवं वर्धयितुं च अधिकः आग्रहः।
यातायातकानूनप्रवर्तनविभागः यात्रिकान् प्रासंगिकसञ्चालनप्रमाणपत्रैः सह नियमितवाहनेषु यात्रां कर्तुं अपि स्मारयति। यदि टैक्सी वैधाधिकारस्य हितस्य च उल्लङ्घनं करोति तर्हि भवान् शिकायतुं 12328 इति दूरवाण्याः क्रमेण सम्पर्कं कृत्वा टिकटं अन्यं प्रासंगिकं प्रमाणं च स्थापयितुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया