समाचारं

चेन् वेन्लिङ्ग् - विश्वे षट् प्रमुखाः संरचनात्मकाः परिवर्तनाः भवन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानविश्वपरिवर्तनं त्वरितम् अस्ति इति अहं मन्ये षट् मुख्याः पक्षाः सन्ति येषु संरचनात्मकपरिवर्तनं जातम्।
प्रथमं विश्वस्य आर्थिकसंरचनायाः प्रमुखाः परिवर्तनाः अभवन् । दक्षिणदेशाः समग्ररूपेण वर्धन्ते, वैश्विकदक्षिणदेशानां कुलजीडीपी अधुना विश्वस्य सकलराष्ट्रीयउत्पादस्य ६०% अधिकं भवति सम्प्रति विश्वस्य सकलराष्ट्रीयउत्पादस्य २९% भागः, विश्वस्य जनसंख्यायाः ४६% भागः च ब्रिक्सदेशाः सन्ति । आर्थिकसंरचनायाः परिवर्तनेन परिवर्तनस्य श्रृङ्खला भविष्यति, विश्वे बहवः विषयाः पुनः परिभाषितुं आवश्यकाः सन्ति ।
द्वितीयं, विश्वस्य धनसंरचनायाः प्रमुखाः परिवर्तनाः अभवन् । औपनिवेशिकयुगे आधुनिककाले च केचन देशाः उपनिवेशीकरणेन, कस्यापि मुद्रायाः आधिपत्येन च महतीं धनं प्राप्तुं शक्नुवन्ति स्म । भविष्ये वास्तविक अर्थव्यवस्थायाः आभासी अर्थव्यवस्थायाः च सम्बन्धः प्रमुखः समायोजनः भविष्यति अन्ते परित्यक्ताः भवन्ति।
तृतीयम्, विश्वस्य जनसांख्यिकीयसंरचनायाः प्रमुखाः परिवर्तनाः अभवन् । यूरोपीयदेशाः, जापानदेशाः, दक्षिणकोरियादेशाः, चीनदेशाः च वृद्धावस्थायां प्रविशन्ति भारतस्य, बाङ्गलादेशस्य, आफ्रिकादेशस्य च जनसंख्यासंरचना तुल्यकालिकरूपेण युवानः सन्ति अतः जनसंख्याश्रमलाभांशः चीनदेशात्, जापानदेशात् च स्थानान्तरितुं आरब्धः अस्ति , दक्षिणकोरिया च, येषु तुल्यकालिकरूपेण वृद्धत्वस्य स्थानानि सन्ति, भारतं, इन्डोनेशिया, पाकिस्तानं, आफ्रिकादेशं च गच्छन्ति । अतः सम्पूर्णजनसंख्यासंरचनायाः परिवर्तनेन विश्वस्य अर्थव्यवस्थायां, विश्वस्य औद्योगिकशृङ्खलासु, आपूर्तिशृङ्खलासु च प्रमुखः प्रभावः भविष्यति ।
चतुर्थं, विश्वस्य गतिशीलसंरचनायाः प्रमुखाः परिवर्तनाः अभवन् । पूर्वकालस्य सरल-औद्योगिक-क्रान्तिः, अस्मिन् समये प्रौद्योगिकी-क्रान्तिः, औद्योगिक-क्रान्तिः, वैचारिक-क्रान्तिः च इति खण्डः अस्ति अतः प्रौद्योगिकी-क्रान्तिः वैचारिक-क्रान्ति-प्रकोपं विना, प्रौद्योगिकी-क्रान्तिः विस्फोटक-उत्पादनं कठिनं भवति विकासः। यथा, केषाञ्चन देशानाम् टकरावस्पर्धा तथा अन्यदेशानां वैज्ञानिकप्रौद्योगिकीविकासस्य घेरणं दमनं च वस्तुतः वैश्विकवैज्ञानिकप्रौद्योगिकीक्रान्तिं प्रति प्रमुखं नकारात्मकं प्रभावं कृतवान्
पञ्चमम्, विश्वशासनसंरचनायाः प्रमुखाः परिवर्तनाः अभवन् । वैश्वीकरणविरोधिनां तरङ्गः अधुना प्रचण्डः अस्ति, संयुक्तराष्ट्रसहितस्य वैश्विकशासनसंस्थानां अधिकारं च गम्भीररूपेण आव्हानं कृतम् अस्ति किञ्चित्कालपूर्वं मया दृष्टं यत् कश्चन संयुक्तराष्ट्रसङ्घस्य चार्टर् कागदखण्डे पूरयति स्म संयुक्तराष्ट्रसङ्घस्य अधिकारः इदानीं इव कदापि आव्हानं न प्राप्नोत्। संरक्षणवादः, एकान्तवादः, गुटवादः च प्रचलिताः सन्ति, अन्तिमेषु वर्षेषु संरक्षणवादी उपायाः प्रायः पञ्चगुणाः वर्धिताः, २०२३ तमे वर्षे ३,००० यावत् अभवन् ।
षष्ठं, विश्वस्य स्थानिकसंरचनायाः प्रमुखाः परिवर्तनाः अभवन् । मूलतः वयं पृथिव्यां समस्यानां विषये चिन्तयामः, परन्तु अधुना पृथिव्याः परे अन्तरिक्षे शासनविषयेषु चिन्तयितुम् इच्छामः । यतः अन्तरिक्षे एकलक्षं न्यूनकक्षायुक्ताः उपग्रहाः स्थातुं शक्नुवन्ति, अधुना अमेरिकादेशेन ५०,००० तः ६०,००० उपग्रहाणां कृते आवेदनं कृतम्, यस्य भागः प्रायः ६०% भवति वा एतादृशः अन्तरिक्षः केषाञ्चन देशानाम् आधिपत्यस्य साधनं भविष्यति वा? अथवा मानवजातेः लाभाय नूतनः स्थानिकविन्यासः भविष्यति वा? एतेषां विषयाणां कृते अस्माकं कृते अतीव तीव्राः आव्हानाः उत्पन्नाः, भूराजनैतिक-भू-आर्थिक-सम्बन्धेषु अपि अतीव महत्त्वपूर्णं समायोजनं जातम् |.
भविष्यस्य सम्मुखीभूय अहं मन्ये अस्माकं संज्ञानात्मकक्रान्तिं कर्तुं, वयं यस्मिन् पृथिव्यां निवसेम, अन्तर्राष्ट्रीयवातावरणं पुनः अवगन्तुं, प्रमुखदेशानां मध्ये सम्बन्धान् पुनः अवगन्तुं, अन्तर्राष्ट्रीयसङ्गठनानां भूमिकां पुनः अवगन्तुं, तथा च उदयमानवैश्वीकरणस्य सामान्यप्रवृत्तिं निर्वाहयन्तु। अस्माभिः अधिकसहकार्यं प्रति अपि गन्तव्यं, अस्माभिः मूल्यहीनीकरणं, सुरक्षानिवृत्तिः, राजनैतिकध्रुवीकरणं च कर्तव्यम् । एतेषां "प्रस्थानानां" माध्यमेन वैश्विकसहकार्यस्य प्रवृत्तिः पुनः निर्मितवती, द्वितीयविश्वयुद्धात् परं वैश्विकव्यवस्थायाः वैश्विकनियमानां च आधारेण नूतनप्रकारस्य वैश्वीकरणस्य निर्माणं कृतवती अहं मन्ये मानवजातेः कृते सहकारः एव एकमात्रः मार्गः अस्ति।
(लेखकः चीन अन्तर्राष्ट्रीय आर्थिकविनिमयकेन्द्रस्य मुख्यः अर्थशास्त्री अस्ति)
प्रतिवेदन/प्रतिक्रिया