समाचारं

बेल्जियमदेशस्य टिक्-दंशस्य प्रकरणाः अत्यन्तं न्यूनाः भवन्ति इति शोधकर्तारः किमर्थम् इति विश्लेषणं कुर्वन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] मानवक्रियाकलापं पर्यावरणस्य च स्थितिं प्रभावितं कुर्वन्तं तीव्रं मौसमं भवति इति कारणतः बेल्जियमदेशे पूर्ववर्षेभ्यः अपेक्षया अस्य ग्रीष्मकालस्य आरम्भात् टिक्-दंशस्य प्रकरणाः न्यूनाः अभवन् बेल्जियमस्य "ब्रसेल्स टाइम्स्" इति पत्रिकायाः ​​चतुर्थे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विश्वस्य सर्वाधिकं वितरितपरजीवीषु अन्यतमः इति नाम्ना टिक् प्रायः तृणभूमिषु, गुल्मेषु, वनेषु इत्यादिषु स्थानेषु दृश्यन्ते, तथा च ते मनुष्याणां पशूनां च कृते हानिकारकाः भवन्ति ते न केवलं रक्तं चूषयति, परन्तु लाइम् रोगं अपि संक्रमितुं शक्नोति ।
बेल्जियमदेशे अधुना टिक्-पक्षिणां चरम-ऋतुः अस्ति, जनस्वास्थ्य-संशोधन-संस्थायाः चेतावनी दत्ता यत् टिक्-दंशस्य जोखिमः नारङ्ग-स्तरं यावत् वर्धितः अस्ति परन्तु २०२२ तमे वर्षे २०२३ तमे वर्षे च समानकालस्य तुलने अस्मिन् वर्षे बेल्जियमदेशे टिक्-दंशप्रकरणानाम् संख्यायां महती न्यूनता अभवत्, महामारीविज्ञानी लेनौट् इत्यनेन उक्तं यत्, “पूर्ववर्षेषु टिक्-प्रकोपस्य उच्चः प्रकोपः पूर्वं आगतः, अधिककालं यावत् स्थापितः च ७ सप्ताहाः, अस्मिन् वर्षे २ सप्ताहं यावत् लघुः अभवत्” इति ।
अस्मिन् ग्रीष्मकाले टिक्-दंशस्य संख्यायाः न्यूनतायाः मुख्यकारणस्य विषये शोधकर्तारः मन्यन्ते यत् बेल्जियमदेशे तीव्रः मौसमः अभवत्, येन जनाः बहिः न्यूनसमयं यापयन्ति, बहिः गच्छन् अपि आत्मनः आच्छादनार्थं अधिकं वस्त्रं धारयन्ति च तत्सह, कृमिणां जीवनाभ्यासानां कारणेन अपि वर्षा सहितुं शक्नोति तथापि प्रचण्डवृष्ट्या गुल्मेषु, तृणेषु च निगूढं कृमिः प्रक्षाल्यते, तस्मात् तेषां पशूनां, मनुष्याणां च दंशस्य सम्भावना न्यूनीभवति
बेल्जियमदेशस्य १०% टिक्-पक्षिणः लाइम्-वायरसं वहन्ति इति दृष्ट्वा शोधकर्तारः अनुशंसन्ति यत् जनाः दीर्घकालं यावत् बहिः क्रियाकलापस्य अनन्तरं यथाशीघ्रं टिक्-दंशस्य जाँचं कुर्वन्तु । (लुक्) ९.
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया