समाचारं

ताइवानदेशस्य सैन्यं अमेरिकानिर्मितानि नूतनानि टङ्कानि प्राप्स्यति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानदेशस्य "युनाइटेड् डेली न्यूज" इति प्रतिवेदनस्य अनुसारं ८ एप्रिल दिनाङ्के ताइवानस्य सैन्यस्य कृते अस्य वर्षस्य अन्ते यावत् ३८ एम१ए२टी टङ्कस्य प्रथमसमूहः प्राप्तुं आरभते इति अपेक्षा अस्ति। ताइवानदेशे क्रीताः नवीनाः टङ्काः सर्वे नगरीययुद्धसंरक्षणस्य आवश्यकतायाः आधारेण अमेरिकीसैन्येन विकसितं तथाकथितं "नगरीययुद्धम्" उन्नयनकिट् क्रियन्ते, यत्र गोपुरस्य उपरि सेनापतिस्य कृते पारदर्शकं सुरक्षात्मकं आवरणं च अस्ति, ताइवानस्य " "नगरीययुद्ध" वातावरणस्य अनुकूलतायै मशीनगनस्य दूरनियन्त्रणस्थानकम् इत्यादि ।
समाचारानुसारं ताइवानसेना अमेरिकादेशात् कुलम् १०८ M1A2T टङ्क् क्रीतवती, येषां नियुक्तिः ताइवानसेनायाः २६९ तमे ब्रिगेड् ५८४ तमे ब्रिगेड् च कृते भविष्यति, मुख्यतया उत्तरदिशि समुद्रतटस्य प्रतिआक्रमणमिशनं कर्तुं
सञ्चिकाचित्रम् : अमेरिकीसेनायाः M1A2 टङ्कः (अमेरिकीसेनायाः जालपुटम्)
पूर्वं मुख्यभूमिः अमेरिका-ताइवान-देशयोः सैन्यसाझेदारीविषये बहुवारं चेतावनीम् अयच्छत् । २७ मार्च दिनाङ्के राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता चेन् बिन्हुआ इत्यनेन सूचितं यत् अमेरिका मुख्यभूमिं प्रति "सैन्यधमकी" इत्यस्य प्रचारं करोति तथा च ताइवानजलसन्धिस्थे युद्धस्य वातावरणं अतिशयोक्तिं करोति ताइवान-प्रकरणे हस्तक्षेपं कर्तुं, अमेरिकी-सैन्य-औद्योगिक-सङ्कुलस्य कृते धनं प्राप्तुं च बहानानि ।
चेन् बिन्हुआ इत्यनेन बोधितं यत् डीपीपी "स्वतन्त्रता"-उत्तेजनं निरन्तरं कुर्वन् अस्ति, अमेरिका-देशस्य पूर्तये सर्वोत्तमप्रयत्नः करोति, "पोर्कपिन्" इत्यस्य रूपेण कार्यं करोति, "दुर्गं" च निर्माति, ताइवान-देशं च "चूर्ण-पिल्ला" "खान-द्वीपं" च परिणमयति ". ते ताइवानदेशवासिनां हिताय एतत् न कुर्वन्ति। एतत् केवलं ताइवानदेशं युद्धस्य युद्धस्य च खतरनाकस्थितौ अधिकाधिकं धकेलिष्यति।"
२८ मार्च दिनाङ्के राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता कर्णेलः वू कियान् इत्यनेन डेमोक्रेटिकप्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः चेतवन् यत् "ताइवानस्वतन्त्रता" इत्यस्य पृथक्तावादीक्रियाकलापाः यथा यथा प्रचण्डाः भवन्ति तथा तथा तेषां शान्तिपूर्वकं विषयस्य समाधानस्य सम्भावना न्यूना भवति। चीनीजनमुक्तिसेना युद्धस्य प्रशिक्षणं सज्जतां च निरन्तरं कुर्वती अस्ति, तथा च शिला-दृढ-इच्छया, दृढ-क्षमताभिः च राष्ट्रिय-संप्रभुतायाः प्रादेशिक-अखण्डतायाः च रक्षणं दृढतया करिष्यति |.
स्रोत |
प्रतिवेदन/प्रतिक्रिया