समाचारं

आन्तरिक-ईमेल-पत्रेषु उक्तं यत् कम्पनी एक्स्-कम्पनी स्वस्य सैन्फ्रांसिस्को-मुख्यालयस्य कार्यालयं बन्दं कर्तुं योजनां कृतवती अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के समाचारानुसारं आन्तरिक-ईमेल-पत्रेण ज्ञातं यत् एलोन्...कस्तूरीएलोन् मस्कस्य सामाजिकमाध्यमकम्पनी X इत्यस्य योजना अस्ति यत् तस्य...san franciscoकार्यालयं।

सोमवासरे कम्पनी X इत्यस्य मुख्यकार्यकारी लिण्डा याकारिनो इत्यनेन कर्मचारिभ्यः एतत् ईमेल प्रेषितम्कैलिफोर्निया सैन जोस् मध्ये विद्यमानं कार्यालयम्।कम्पनी कैलिफोर्निया-देशे अपि विस्तारं कर्तुं योजनां करोतिपालो आल्टोअभियांत्रिकी-केन्द्रितं कार्यालयं उद्घाटयन्तु यत् नूतनं कार्यालयं मस्कस्य कृत्रिमबुद्धि-स्टार्टअप xAI इत्यनेन सह साझां करिष्यति।

"एषः महत्त्वपूर्णः निर्णयः यः बहवः जनान् प्रभावितं करिष्यति, परन्तु दीर्घकालं यावत् कम्पनीयाः कृते सर्वोत्तमम् अस्ति" इति याकारिनो ईमेलद्वारा लिखितवान् ।

मस्कः गतमासे घोषितवान् यत् सः कम्पनी X इत्यस्य मुख्यालयं तत्र स्थानान्तरयितुं योजनां करोतिटेक्सास , कैलिफोर्निया-देशेन नूतनं कानूनम् पारितस्य अनन्तरं एतत् कदमः आगतः यत् विद्यालयजिल्हेषु शिक्षकैः मातापितरौ सूचयितुं आवश्यकं भवति यदा छात्रः लैङ्गिकपरिचयं परिवर्तयति। मस्कः, यस्य कैलिफोर्निया-देशेन सह कदापि उत्तमः सम्बन्धः नासीत्, सः अस्य नियमस्य आलोचनां कृतवान् यत् "परिवाराः, व्यापाराः च स्वसन्ततिरक्षणार्थं कैलिफोर्निया-देशात् निर्गन्तुं बाध्यन्ते" इति ।

पूर्वं ट्विट्टर् इति नाम्ना प्रसिद्धा कम्पनी X २००६ तमे वर्षे सैन्फ्रांसिस्कोनगरे स्थापिता । २०१२ तमे वर्षे स्थानीयविधायकैः सह वेतनकरविच्छेदसौदां कृत्वा कम्पनी स्वस्य मुख्यालयं सैन्फ्रांसिस्कोनगरस्य मिड्-मार्केट्-परिसरं प्रति स्थानान्तरितवती । यथा यथा राइड-हेलिंग्-कम्पनी उबेर् इत्यादीनि कम्पनयः अपि परिसरे गतवन्तः, तथैव ट्विट्टर् नगरस्य टेक्-उद्योगस्य प्रतीकं जातम् ।

२०२२ तमे वर्षे मस्क् इत्यनेन ट्विट्टर् इत्यस्य अधिग्रहणात् आरभ्य कम्पनी स्वस्य कार्यालयभवनस्य प्रबन्धनकम्पनीं सैन्फ्रांसिस्को-अचल-सम्पत्-कम्पनीं शोरेन्स्टीन्-इत्यस्मै किराया न दत्तवती । कम्पनी X अपि स्वस्य कार्यालयस्थानस्य भागं यात्रां कुर्वतां कर्मचारिणां शय्यागृहेषु परिणमयित्वा व्ययस्य कटौतीं कर्तुं प्रयतते स्म ।

मस्क् एण्ड् कम्पनी एक्स इत्यस्य प्रतिनिधिभिः अस्य कदमस्य विषये टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रिया न दत्ता, शोरेन्स्टीन् इत्यस्य प्रवक्ता च टिप्पणीं कर्तुं अनागतवान् । (चेन्चेन्) ९.