समाचारं

गृहं कियत् अपि विशालं भवतु, एतादृशाः डिजाइनाः स्नानगृहस्य अलमारियाः सर्वाधिकं व्यावहारिकाः भवन्ति!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा मम पतिना एतत् गृहं क्रीतवन् तदा प्रथमं मम केचन संशयाः आसन् । निवासक्षेत्रं केवलं ७६% अस्ति, तहखाने विस्तृतं आङ्गणं च मिलित्वा प्रारम्भे एतत् व्यावहारिकं नास्ति इति अनुभूयते । सौभाग्येन नियुक्तः डिजाइनरः अतीव चतुरः आसीत्, न केवलं अन्तरिक्षस्य समग्रं सौन्दर्यं निर्वाहयति स्म, अपितु दैनन्दिनजीवनस्य सुविधां अपि विचारयति स्म स्नानगृहस्य विन्यासः मम विशेषतया रोचते।

क्षेत्र:76m2+तहखाना+आँगन

प्रवेश



यस्मिन् क्षणे भवन्तः प्रविशन्ति, यत्र यत्र भवन्तः पश्यन्ति, तस्मिन् क्षणे दराजयोः विकीर्णाः अलङ्काराः, भित्तिषु लम्बमानाः भव्यचित्रं च परस्परं पूरयन्ति, तत्क्षणमेव एतत् साधारणं कोणं एकस्मिन् भव्यदृश्ये परिणमयन्ति यत् जनान् स्थगयति

आवासीय कक्षं



अहं पूर्वं चिन्तयन् आसीत् यत् टीवी-भित्ति-मन्त्रिमण्डलं टैक्की भविष्यति, परन्तु अधुना अहम् एतत् डिजाइनं पश्यामि, अहं च अतीव सन्तुष्टः अनुभवामि। न केवलं अत्यन्तं व्यावहारिकं, अपितु नित्यं अव्यवस्थां सहजतया संग्रहीतुं शक्नोति, तथा च एतत् नेत्रयोः आकर्षकं भव्यं सौन्दर्यं अपि योजयति ।



सोफाः परस्परं विपरीतरूपेण स्थापिताः सन्ति, येन परिवारस्य सदस्येषु उष्णसञ्चारः सूक्ष्मतया प्रवर्तते । केन्द्रे अग्निकुण्डस्य अद्वितीयः आकारः तत्क्षणमेव अन्तरिक्षस्य शैलीं वर्धयति, तस्य सुरुचिपूर्णं स्वादं दर्शयति, यत् अतीव रोमाञ्चकं भवति! हा हा ।

भोजनालयः



स्वप्नभोजनागारः विशालस्य गोलमेजस्य उष्णतायाः स्वप्नं पश्यति तथापि सीमितस्थानस्य कारणात् बूथपङ्क्तिः चतुराईपूर्वकं व्यवस्थापितः अस्ति, अप्रमादेन अमेरिकनदेशशैल्याः स्पर्शः आरामेन उद्भवति, येन तस्य अद्वितीयः स्वादः प्राप्यते

पाकशाला



पाकशालाभित्तिः पूर्णतया उपयुज्यते, भित्तिस्य सर्वत्र मन्त्रिमण्डलानि भण्डारणबुद्धिं दर्शयन्ति । सिंक चतुराईपूर्वकं खिडकी-छिद्रस्य पार्श्वे स्थापितं भवति, तथा च चूल्हा, कार्य-शिखरं च पार्श्वे पार्श्वे तिष्ठति, विन्यासः सुचारुः अस्ति तथा च कार्याणि पूर्णानि सन्ति, यत् एतत् पाकशाला वास्तवतः गृहपाकस्य कृते उत्तमः विकल्पः अस्ति

मुख्यशय्यागृहम्



मुख्यशय्यागृहस्य डिजाइनं सरलं सुरुचिपूर्णं च अस्ति, यत्र विशालाः तलतः छतपर्यन्तं खिडकयः शुद्धाः श्वेताः अन्धाः च सन्ति, येन स्थानं अधिकं पारदर्शकं स्वच्छं च भवति, उष्णवातावरणं च विरलं शान्तं च भवति

अध्ययनम्‌



संलग्नं तहखाने एकस्मिन् सुरुचिपूर्णे अध्ययनकक्षे परिणतम् अस्ति, यत्र अनुकूलितपुस्तकालयाः कोणमेजाः च परस्परं पूरकाः सन्ति व्यावहारिकः डिजाइनः प्रत्येकं इञ्चं स्थानस्य पुनः सजीवीकरणं करोति तथा च तहखाने कुशलं उपयोगं सक्षमं करोति।

स्नानागारः



स्नानगृहस्य स्थानं अर्धभित्तियुक्तं टाइल्-युक्तं, अर्धं जलरोधक-रङ्गेन च भवति, येन ताजाः परिष्कृतः च भावः निर्मीयते । स्नानगृहस्य अलमारियाः उत्तमरीत्या निर्मिताः सन्ति, विशालाः काउण्टरटॉप्स् सन्ति दर्पणमन्त्रिमण्डलानि सिंक-दराज-मन्त्रिमण्डलैः सह संयोजिताः येन प्रसाधनसामग्री, केशशुष्ककम् इत्यादीनां चतुरतापूर्वकं संग्रहणं भवति, येन भवतः जीवनं सुलभं भवति



सप्ताहान्ते रात्रौ स्नानसमयः मम बहु रोचते, परन्तु मम दैनन्दिनव्यस्तजीवने एतत् सुखं भोक्तुं कठिनं भवति अतः स्नानकुण्डस्य उपरि अर्धमुक्तं शॉवरक्षेत्रं चतुराईपूर्वकं स्थापितं भवति, यत् न केवलं नैमित्तिकं स्नानस्य आनन्दं पूरयति, अपितु कुशलतया अपि जीवनस्य प्रज्ञां दर्शयितुं प्रत्येकं इञ्चं अन्तरिक्षस्य उपयोगं करोति।

चित्रस्रोतजालम् : उल्लङ्घनसम्पर्कः विलोपितः भविष्यति