समाचारं

OpenAI-कर्मचारिणः पुनः परिवर्तन्ते!एकः सहसंस्थापकः त्यागपत्रं ददाति, राष्ट्रपतिः च दीर्घकालं यावत् अवकाशं गृह्णाति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, 6 अगस्त (सिन्हुआ) अमेरिकी उपभोक्तृसमाचार-व्यापार-चैनलस्य (CNBC) अनुसारं ओपनएआइ-सहसंस्थापकः जॉन् शुल्मैन् सोमवासरे स्थानीयसमये एक्स इत्यत्र पोस्ट् कृतवान् यत् सः स्वस्य कार्यं त्यक्त्वा एकस्मिन् प्रतियोगिने सम्मिलितः भविष्यति मानवीय। तस्मिन् एव काले ओपनएआइ-संस्थायाः अध्यक्षः, कम्पनीयाः मूलव्यक्तिः च ग्रेग् ब्रॉक्मैन् इत्यनेन उक्तं यत् सः अस्य वर्षस्य अन्त्यपर्यन्तं अवकाशं गृह्णीयात् इति ।


स्रोत:X

समाचारानुसारं ओपनएआइ इत्यनेन स्वस्य सुपरलाइन्मेण्ट्-दलस्य विघटनस्य मासत्रयात् न्यूनेन अनन्तरं परिवर्तनं जातम्, यत् एतत् सुनिश्चितं कर्तुं केन्द्रितम् आसीत् यत् जनाः एआइ-प्रणालीं नियन्त्रयितुं शक्नुवन्ति ये अनेकेषु कार्येषु मानवक्षमताम् अतिक्रमयन्ति

शुल्मैनस्य व्यक्तिगतप्रोफाइलस्य अनुसारं सः OpenAI इत्यस्य प्रशिक्षणोत्तरदलस्य सहनेता अस्ति तथा च ChatGPT chatbot इत्यस्य कृत्रिमबुद्धिप्रतिरूपस्य, तृतीयपक्षविकासकानाम् प्रोग्रामिंग-अन्तरफलकस्य च उन्नयनस्य उत्तरदायी अस्ति जूनमासे ओपनएआइ इत्यनेन उक्तं यत् शुल्मैन् संरेखणविज्ञानस्य प्रमुखत्वेन सुरक्षासुरक्षासमित्या सह सम्मिलितः भूत्वा बोर्डाय सल्लाहं दास्यति। शुल्मैन् २०१६ तमे वर्षे यूसी बर्कलेतः सङ्गणकविज्ञाने पीएचडी प्राप्तवान् ततः परं ओपनएआइ-संस्थायां कार्यं कुर्वन् अस्ति ।

शुल्मैन् एक्सस्य पोस्ट् मध्ये लिखितवान् यत् एषः विकल्पः तस्य गहनतया कृत्रिमबुद्धि संरेखणस्य (AI संरेखणस्य) अध्ययनस्य, वास्तविकतकनीकीकार्ये पुनः निवेशं कर्तुं, एन्थ्रोपिक् इत्यत्र नूतनदृष्टिकोणं प्राप्तुं च इच्छातः उद्भूतः

सः अवदत् यत् तस्य प्रस्थानं ओपनएआइ इत्यस्य अस्मिन् क्षेत्रे नूतनकार्यस्य समर्थनस्य अभावात् न अभवत्। "तद्विपरीतम्, कम्पनीनेतृत्वं अस्मिन् क्षेत्रे निवेशं कर्तुं अतीव प्रतिबद्धम् अस्ति।"

शुल्मैन् अवदत् यत् एषः व्यक्तिगतः निर्णयः अस्ति ।

सुपर एलाइन्मेण्ट्-दलस्य नेता जन लेइके, ओपनएआइ-सहसंस्थापकः इलिया सुत्स्केवरः च अस्मिन् वर्षे गतवन्तौ इति सीएनबीसी-संस्थायाः सूचना अस्ति । लेकः एन्थ्रोपिक् इत्यत्र सम्मिलितः, यदा सुत्स्कोवा इत्यनेन उक्तं यत् सः नूतनं कम्पनीं सेफ् सुपरइंटेलिजेन्स् इन्क इति प्रारम्भे साहाय्यं करोति ।

समाचारानुसारं यदा ओपनएआइ-कर्मचारिभिः २०२१ तमे वर्षे एन्थ्रोपिक्-इत्यस्य स्थापना कृता, तदा आरभ्य सैन्फ्रांसिस्को-नगरस्य युवानौ कम्पनीद्वयं मानवसदृशं पाठं जनयितुं सर्वाधिकं शक्तिशालीं जननात्मकं एआइ-प्रतिरूपं विकसितुं स्पर्धां कुर्वन्तौ स्तः

नवम्बरमासे बोर्डेन सैम आल्ट्मैन् इत्यस्य मुख्यकार्यकारीपदं निष्कासितस्य अनन्तरं शुल्मैन् इत्यादयः गन्तुं चितवन्तः इति अवगम्यते । कर्मचारिणः अस्य निर्णयस्य विरोधं कृतवन्तः, येन सुत्स्कोवा इत्यस्य अन्ययोः बोर्डसदस्ययोः ताशा मेक्कोले, हेलेन टोनर् च राजीनामा दत्ताः । तदनन्तरं आल्ट्मैन् इत्यस्य पुनर्स्थापनं कृतम्, ओपनएआइ इत्यनेन बोर्डस्य सदस्याः अपि योजिताः ।

प्रतिवेदने उल्लेखितम् अस्ति यत् सोमवासरे अपि स्थानीयसमये कम्पनीप्रवक्ता अवदत् यत् ओपनएआइ इत्यस्य अन्यः सहसंस्थापकः अध्यक्षः च ग्रेग् ब्रॉक्मैन् अस्मिन् वर्षे अवशिष्टं यावत् अवकाशं गृह्णीयात् इति घोषितवान्।

ब्लूमबर्ग् इत्यस्य अनुसारं उत्पादस्य उपाध्यक्षः पीटर डेङ्गः अपि अन्तिमेषु मासेषु राजीनामा दत्तवान् सः गतवर्षे ओपनएआइ इत्यत्र सम्मिलितवान्, पूर्वं मेटा प्लेटफॉर्म्स्, उबेर्, एयरटेबल इत्यत्र कार्यं कृतवान् । (चीन-सिंगापुर जिंग्वेई एपीपी)