समाचारं

इराकदेशस्य सैन्यकेन्द्रे आक्रमणं कृतम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः चीन न्यूज नेटवर्क

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये इराक्-देशस्य एकस्मिन् आधारे रॉकेट्-आक्रमणं कृत्वा बहवः अमेरिकन-कर्मचारिणः घातिताः ।

एजेन्सी फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् पश्चिमे इराक्-देशस्य अल-असद्-वायुसेनास्थानके एषः आक्रमणः अभवत् । अमेरिकी रक्षाविभागस्य प्रवक्ता अवदत् यत् अस्मिन् आधारे "अमेरिका-गठबन्धन-सैनिकानाम् लक्ष्यं कृत्वा शङ्कितैः रॉकेट्-आक्रमणं कृतम्" तथा च "प्रारम्भिक-संकेताः सन्ति यत् अनेके अमेरिकी-कर्मचारिणः घातिताः" इति

अमेरिकीराष्ट्रपतिः जो बाइडेन्, उपराष्ट्रपतिः हैरिस् च अस्य आक्रमणस्य विषये अवगतौ इति व्हाइट हाउस् इत्यनेन उक्तम् इति कथ्यते ।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् इराकी-सैन्य-स्रोतेन पूर्वं उक्तं यत्, अड्डे बहुभिः रॉकेट्-आक्रमणैः कृतः, येषु केचन आधारस्य अन्तः, केचन समीपस्थेषु ग्रामेषु च पतिताः, परन्तु क्षतिं न कृतवन्तः ईरानी-सशस्त्रसमूहस्य सेनापतिः अवदत् न्यूनातिन्यूनं द्वौ रॉकेटौ आधारे लक्ष्यं कृतवन्तौ, परन्तु कस्य पक्षस्य आक्रमणं कृतम् इति न उक्तम् ।