समाचारं

मीडिया : इजरायलस्य साहाय्यार्थं त्वरितरूपेण यूएसएस लिङ्कन् विमानवाहकस्य कृते अतीव विलम्बः भवितुम् अर्हति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः- प्राइवी काउन्सिल नम्बर १०

मध्यपूर्वे वर्तमानतनावस्य सम्मुखे पञ्चदशपक्षेण द्वितीयदिने सैनिकानाम् उफानानां श्रृङ्खला घोषिता, यस्मिन् सर्वाधिकं दृष्टिगोचरं यूएसएस लिङ्कन् विमानवाहकस्य सुदृढीकरणम् आसीत् - आम्, यदा कदापि आपत्कालः भवति तदा अमेरिकादेशः एव भवति प्रथमा प्रतिक्रिया सर्वदा "अस्माकं वाहकाः कुत्र सन्ति" इति भवति।

परन्तु पञ्चदशकस्य वक्तव्यस्य पृष्ठतः एकं लज्जाजनकं तथ्यं निगूढम् अस्ति - "लिङ्कन" विमानवाहकं अद्यापि पश्चिमप्रशान्तसागरे भ्रमति, तथा च मध्यपूर्वं प्राप्तुं सप्ताहद्वयाधिकं समयः भवितुं शक्नोति तथापि सामान्यतया सर्वेषां वर्गानां विश्वासः अस्ति life, including the Israeli media, that Iran निकटभविष्यत्काले इजरायल्-देशे प्रतिकारात्मक-आक्रमणं आरभ्यते इति महती सम्भावना अस्ति...



विदेशीयमाध्यमेषु उक्तं यत् यूएसएस लिङ्कन् विमानवाहकं इजरायल्-देशस्य साहाय्यार्थं त्वरितम् आगतं

पञ्चदशकस्य वक्तव्यस्य अनुसारं "लिङ्कन" विमानवाहकं "मध्यपूर्वे अमेरिकीविमानवाहकप्रहारसमूहस्य उपस्थितिं निर्वाहयितुम्" "रूजवेल्ट्" विमानवाहकप्रहारसमूहं स्वीकुर्वितुं प्रशान्तसागरात् मध्यपूर्वं प्रति गमिष्यति तस्मिन् एव काले पञ्चदशपक्षस्य अधिकारिणः अपि घोषितवन्तः यत् ते इरान्-देशस्य धमकीनां निवारणाय अधिकानि जहाजानि अस्मिन् क्षेत्रे प्रेषयन्ति इति ।


युद्धपोतं समुद्रे क्षेपणास्त्रं प्रक्षेपयति

अमेरिकी रक्षासचिवः ऑस्टिनः अमेरिकी यूरोपीयकमाण्डस्य अमेरिकीकेन्द्रीयकमाण्डस्य च क्षेत्रेषु बैलिस्टिकक्षेपणास्त्ररक्षाक्षमतायुक्तानि अतिरिक्तक्रूजरविध्वंसकविमानानाम् आदेशं दत्तवान्। पञ्चदशः अधिकभू-आधारित-बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणालीनां परिनियोजनं वर्धयितुं अपि पदानि गृह्णाति ।


सम्प्रति गुआम-नगरस्य समीपे यूएसएस-लिङ्कन्-विमानं अद्यापि प्रचलति ।

"लिङ्कन्" प्रथमं अमेरिकीसुपरविमानवाहकं F-35C चोरीवाहक-आधारितं युद्धविमानं नियोजयति, यस्य आक्रमणक्षमता अधिका अस्ति केषाञ्चन मीडियावर्णनानाम् अनुसारं मध्यपूर्वदेशे आगत्य "रूजवेल्ट्" इत्यनेन सह द्वयविमानवाहकयुद्धसमूहं निर्मातुम् अर्हति । परन्तु वास्तविकता एषा यत् अमेरिकी-नौसेना-संस्थायाः जालपुटे स्वीकुर्वति यत् वर्तमानकाले पश्चिम-प्रशान्तसागरे दूरं स्थितं "लिङ्कन्"-इत्येतत् अस्य आपत्कालीन-कार्यक्रमस्य ग्रहणं कर्तुं न शक्नोति इति अधिकतया प्रशान्तमहासागरं हिन्दमहासागरं च पारं कृत्वा मध्यपूर्वं प्राप्तुं सप्ताहद्वयं वा अधिकं वा समयः स्यात् - तथा च अमेरिकीविदेशसचिवः ब्लिङ्केन् चतुर्थे दिनाङ्के अमेरिकीमाध्यमेभ्यः साक्षात्कारे अवदत् यत् इरान्-लेबनान-हिजबुल-सङ्घयोः इजरायल्-देशे आक्रमणानि पूर्वमेव आरभ्यन्ते इति the 5th local time - - अधुना इदं प्रतीयते यत् एषा भविष्यवाणी स्पष्टतया अशुद्धा अस्ति, इजरायलस्य "जेरुसलम-पोस्ट्" इत्यनेन स्रोतांशानाम् उद्धृत्य उक्तं यत् इराणः १२ दिनाङ्कात् १३ दिनाङ्कपर्यन्तं इजरायल्-देशे आक्रमणं कर्तुं योजनां करोति।

वस्तुतः लिङ्कन्-नौकायाः ​​मध्यपूर्वे आगमनानन्तरं अपि तथाकथितस्य "द्वयविमानवाहकयुद्धसमूहस्य" केवलं प्रतीकात्मकः अर्थः एव भवितुम् अर्हति । यतो हि "रूजवेल्ट्" षड्मासस्य विदेशनियोजनचक्रस्य अन्ते अस्ति, अतः जनवरीमासे ११ दिनाङ्के समुद्रे नियोजितः, लालसागरे, खाड़ीयां च व्यापारिकजहाजयानयानस्य रक्षणार्थं "आइज़नहावर" विमानवाहकात् कार्यभारं ग्रहीतुं आरब्धवान् १२ जुलैतः एडेन्। यतः एतत् समुद्रे चिरकालात् अस्ति, अतः योजनानुसारम् अस्य ग्रीष्मकालस्य अन्ते एतत् विमानवाहकं पुनः अमेरिकादेशं प्रति आगमिष्यति यत् मध्यपूर्वं गन्तुं तत् स्वीकुर्वन् अग्रिमः अमेरिकनविमानवाहकः " ट्रुमैन्", परन्तु उत्तरः अद्यापि अमेरिकादेशस्य पूर्वतटे नियोजनपूर्वप्रशिक्षणं प्राप्नोति ।


"रूजवेल्ट" क्रियाकलापस्थानम्

अतः अस्मिन् वर्षे एप्रिलमासे ईरानी-ड्रोन्-क्षेपणास्त्र-आक्रमणानां प्रतिक्रियायां इजरायल-देशस्य सहायतायां अमेरिकी-सैन्यस्य अनुभवस्य आधारेण ये वास्तवतः महतीं भूमिकां कर्तुं शक्नुवन्ति ते अमेरिकी-नौसेनायाः एजिस्-युद्धपोताः, समीपे नियोजिताः अमेरिकी-वायुसेनायाः युद्धविमानाः च सन्ति अमेरिकी नौसेनायाः सम्प्रति मध्यपूर्वे आर्ले बर्क-वर्गस्य विध्वंसकद्वयं नियोजितम् अस्ति ते इजरायलस्य परितः वायुरक्षायाः, क्षेपणास्त्रविरोधिनां च क्षमतां वर्धयितुं लालसागरेण उत्तरदिशि गच्छन्ति "रक्षा समाचार" इत्यनेन उक्तं यत् अमेरिकी नौसेना सुदृढीकरणं प्रदातुं केषां विध्वंसकानां क्रूजराणां च नियोजयिष्यति इति अस्पष्टम्, परन्तु "रूजवेल्ट्" विमानवाहकप्रहारसमूहस्य अनुरक्षणजहाजाः समीपे वायुरक्षाकवरं प्रदातुं शक्नुवन्ति, यत्र "टिकोन्डेरोगा" वर्गस्य क्रूजरः अपि अस्ति एरी" लेक्, आर्ले बर्क-वर्गस्य विध्वंसकाः USS McCain, USS Halsey, USS Daniel Inouye च । एते एजिस् युद्धपोताः शतशः "मानक-२", "मानक-३", "मानक-६" वायुरक्षाभिः, क्षेपणास्त्रविरोधी-अवरोधक-क्षेपणास्त्रैः च सुसज्जिताः सन्ति तेषु "मानक-३" क्षेपणास्त्रं सफलतया पातितम् अस्मिन् वर्षे एप्रिलमासे प्रथमवारं अवरोधन-अभियानस्य समये।


युद्धविमानं वायुतले क्षेपणास्त्रं प्रक्षेपयति

अतिरिक्तयुद्धविमानदलानि कुतः आगमिष्यन्ति, मध्यपूर्वे कुत्र स्थितानि भविष्यन्ति इति पञ्चदशपक्षेण न प्रकाशितम्। "Defense News" इत्यनेन उल्लेखितम् यत् "क्षेत्रे अमेरिकी-सहयोगिनः अमेरिकीसैनिकानाम् स्थापनस्य अनुमतिं दातुं सहमताः भवेयुः, परन्तु प्रासंगिकसूचनाः सार्वजनिकं कर्तुम् इच्छन्ति न" इति । परन्तु एप्रिलमासे एकस्य अवरोधकार्यक्रमस्य समये अमेरिकीवायुसेनायाः ४९४ तमे युद्धविमानदलस्य ३३५ तमे युद्धविमानस्य च एफ-१५ई युद्धविमानैः इजरायलस्य उपरि ७० तः अधिकानि ईरानी-ड्रोन्-विमानानि पातितानि एतेषु भारीषु युद्धविमानेषु अविश्वसनीयपरिधिः शस्त्रक्षमता च भवति, तथा च वायुधमकीनां निरन्तरं निरीक्षणार्थं उन्नताग्निनियन्त्रणरडारस्य उपयोगेन दीर्घकालं यावत् वायुगस्तं कर्तुं समर्थाः सन्ति यतो हि ईरानी-ड्रोन्-वाहने चोरी-रक्षा-क्षमतायाः अभावः अस्ति, अतः एफ-१५ई-विमानेन बहुविध-वायु-वायु-क्षेपणास्त्रैः, तोपैः अपि सहजतया तत् निपातयितुं शक्यते

किञ्चित् लज्जाजनकं तत् अस्ति यत् यमनदेशे हुथीसशस्त्रसेनानां ड्रोन्-क्षेपणास्त्र-आक्रमणानां प्रतिक्रियारूपेण अमेरिकी-युद्धपोताः दीर्घकालं यावत् निरन्तरं नियोजिताः सन्ति, तेषां बहु गोलाबारूदस्य सेवनं च कृतम् |. अमेरिकी नौसेनासंस्थायाः आँकडानुसारं अमेरिकीयुद्धपोतानि युद्धविमानानि च प्रायः प्रतिदिनं हौथीसशस्त्रसेनाभिः प्रक्षेपितानि ड्रोन्-क्षेपणानि अवरुद्धयन्ति यतो हि अमेरिकी-नौसेनायाः सम्प्रति समुद्रे ऊर्ध्वाधर-प्रक्षेपण-प्रणाली-क्षेपणानां पुनः भारस्य क्षमता नास्ति, अतः विमान-विरोधी-क्षेपणास्त्र-प्रक्षेपणानन्तरं तेषां गोलाबारूद-पुनर्पूरणार्थं अल्पसंख्याकानां विशिष्टाधारेषु प्रत्यागन्तुं भवति अतः अद्यापि अज्ञातं यत् एते अमेरिकीयुद्धपोताः भविष्ये दीर्घकालं यावत् इराणी-क्षेपणास्त्र-आक्रमणानां प्रतिक्रियां दातुं शक्नुवन्ति वा इति ।