समाचारं

Mingfan Atom G7 Ti / Ti SE mini console अनावरणं कृतम्: RTX 4070 नोटबुक GPU

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञातं यत् Mingfan इत्यस्य आधिकारिकजालस्थले Atom G7 Ti तथा Atom G7 Ti SE mini consoles इत्येतयोः प्रक्षेपणं कृतम् अस्ति ।


उभयत्र कन्सोल् RTX 4070 नोटबुक GPU इत्यनेन सुसज्जितम् अस्ति, यत् 140W पूर्णशक्तिविमोचनं समर्थयति;द्वैधप्रशंसकाः पञ्च ताम्रनलिकाः च तापविसर्जनार्थं, सम्पूर्णयन्त्रस्य कार्यक्षमता 180W यावत् प्राप्तुं शक्नोति।

  • Atom G7 Ti इत्येतत् Intel Core इत्यनेन सुसज्जितम् अस्ति i9-14900HX संसाधकः

  • Atom G7 Ti SE Intel Core इत्यनेन सुसज्जितम् i7-14650HX संसाधकः


उभयत्र होस्ट् DDR5-5600MHz SODIMM (अधिकतम 96GB) स्मृतिः, M.2 2280 PCIe 4.0 SSD ×2 हार्डड्राइव स्लॉट्,RGB LED परिवेशप्रकाशं तथा व्यक्तिगतं BIOS अन्तरफलकं समर्थयति, एकेन क्लिकेण 180W game mode तथा 140W office mode इत्येतयोः मध्ये स्विच् कर्तुं शक्नुवन्ति ।



Mingfan Atom G7 Ti / Ti SE समर्थनवाई-फाई ७, ब्लूटूथ ५.४(BE200), IT Home निम्नलिखितशरीर-अन्तरफलकैः सह आगच्छति ।

  • RJ45 संजाल पोर्ट x1

  • USB प्रकार A × 1(USB3.2 Gen2)

  • USB प्रकार A × 1(USB3.2 Gen1)

  • USB प्रकार A × 1(USB3.2 Gen1)

  • USB प्रकार C × 1 (USB4) .

  • एच् डी एम आई २.१ × १ (८ के @ ६० हर्ट्ज / ४ के @ १२० हर्ट्ज)।

  • ऑडियो जैक×1

  • शक्ति बटन×1

  • मोड स्विच बटन×1

  • एसडी कार्ड स्लॉट×1


Mingfan Atom G7 Ti / Ti SE mini console इत्यस्य विमोचनसूचना अद्यापि न घोषिता।