समाचारं

"Black Myth" PS5 संस्करणं सम्यक् अनुकूलितं इति प्रकाशितम्: 1440p/60FPS इत्यत्र चालयितुं शक्नोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृष्णमिथ्या : वुकोङ्ग् वर्षस्य अत्यन्तं प्रतीक्षितक्रीडासु अन्यतमम् अस्ति । अस्य अभावेऽपि केचन खिलाडयः अद्यापि चिन्तिताः सन्ति यत् Unreal Engine 5 इञ्जिनेन सह विकसितक्रीडासु shader compilation, lagging issues च भविष्यन्ति ।


तथापि, टिप्स्टर @ignusthewise, यः समीचीनतया वार्ताम् भङ्गं कृतवान् यत् "Black Myth: Wukong" मे १९ दिनाङ्के नवीनतमसूचनाः प्रकाशयिष्यति, सः दावान् अकरोत् यत् "Black Myth: Wukong" इत्यस्य PS5 संस्करणं सम्यक् अनुकूलितं भवति तथा च 1440p/60FPS तथा च... 2160p/30FPS Running, अस्य अर्थः अस्ति यत् अस्मिन् क्रीडने प्रदर्शनविधिः गुणवत्ताविधिः च भविष्यति ।


ज्ञातव्यं यत् स्रोतः न प्रकटितवान् यत् संकल्पः देशी अस्ति वा FSR इत्यस्य उपयोगेन उन्नयनं कृतम् अस्ति वा इति। टिप्पणीक्षेत्रे केचन खिलाडयः सूचितवन्तः यत् Unreal Engine 5 क्रीडाः दुर्लभाः एव कन्सोल् इत्यत्र एतावत् सम्यक् चाल्यन्ते यदि वार्ता सत्यं भवति तर्हि क्रीडायाः PC तथा XSX संस्करणस्य अनुकूलनं दुष्टं न भवेत्।