समाचारं

फॉर्च्यून ग्लोबल ५०० : हैयर, मिडिया च क्रमाङ्कने उन्नतौ अभवताम्, ग्री च सूचीतः पतति एव

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के २०२४ तमे वर्षे फॉर्च्यून ग्लोबल ५०० इति सूची आधिकारिकतया घोषिता एषा सूची न केवलं बृहत्कम्पनीनां आकारस्य मापनार्थं महत्त्वपूर्णः मानकः, अपितु विश्वस्य क्षेत्रीयअर्थव्यवस्थानां च अवलोकनार्थं "बैरोमीटर्" अपि अस्ति अस्मिन् सूचौ कुलम् १३३ चीनदेशस्य कम्पनयः अस्मिन् सूचौ सन्ति ।



अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विकजीडीपी इत्यस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति सूचीयां समावेशस्य सीमा (न्यूनतमविक्रयराजस्वम्) ३०.९ अब्ज अमेरिकीडॉलरतः ३२.१ अब्ज अमेरिकीडॉलर् यावत् वर्धिता । सूचीस्थानां सर्वेषां कम्पनीनां कुलशुद्धलाभः वर्षे वर्षे २.३% वर्धितः, प्रायः २.९७ खरब अमेरिकीडॉलर् यावत् । ५०० कम्पनीनां कुललाभस्य पूर्ववर्षे (२०२२) सूचीस्थानां कम्पनीनां अपेक्षया किञ्चित् न्यूनत्वस्य अतिरिक्तं अन्ये सूचकाः, यत्र कुलसम्पत्तयः, कुलशुद्धसम्पत्तयः, कुलकर्मचारिणां संख्या च सन्ति, ततः परं सर्वोच्चशिखरं प्राप्तवन्तः फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनस्य स्थापना ।

२०२३ तमे वर्षे विश्वस्य शीर्ष ५०० कम्पनीनां कुललाभः ३ खरब अमेरिकी-डॉलर्-समीपे भविष्यति, यत् पूर्ववर्षस्य तुलने २.३% अधिकम् अस्ति यद्यपि सऊदी अरामको इत्यस्य लाभः वर्षे वर्षे प्रायः २४% न्यूनः अभवत् तथापि सः लाभसूचौ शीर्षस्थाने अस्ति यत्र प्रायः १२०.७ अरब अमेरिकी डॉलरस्य लाभः प्राप्तः; लाभप्रदकम्पनयः (लाभसूची) द्वितीयं, चतुर्थं, पञ्चमं च। गतवर्षस्य फॉर्च्यून ५०० सूचीयां सर्वाधिकं हानिम् अवाप्तवती कम्पनी बर्कशायर हैथवे अस्मिन् वर्षे लाभसूचौ ९६.२ अरब अमेरिकी डॉलरात् अधिकं लाभं प्राप्य तृतीयस्थानं प्राप्तवती। लाभसूचौ चीनदेशस्य त्रीणि कम्पनयः शीर्षदशसु प्रविष्टाः, येषु सर्वेषु वाणिज्यिकबैङ्काः सन्ति : चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः च तेषु चीनस्य औद्योगिकव्यापारिकबैङ्कस्य लाभः ५१.४ अरब अमेरिकीडॉलर् अतिक्रान्तः

फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनं दर्शयति यत् २०२३ तमे वर्षे चीनस्य १३३ कम्पनीनां कुलराजस्वं प्रायः ११ खरब अमेरिकीडॉलर् अस्ति, गतवर्षे सूचीस्थानां १४२ कम्पनीनां तुलने कुलराजस्वं प्रायः ६% न्यूनीकृतम् अस्ति प्रायः ८३ अब्ज डॉलरः ।

नण्डुवान फाइनेन्शियल न्यूज इत्यस्य संवाददातारः ज्ञातवन्तः यत् जेडी डॉट कॉम् प्रथमवारं सूचीयाः शीर्ष ५० मध्ये प्रविष्टवान्, ४७ तमे स्थाने अभवत्, येन मुख्यभूमिचीनदेशस्य बृहत्तमा निजीकम्पनी अभवत् पिण्डुओडुओ इत्यस्य प्रदर्शनं तथैव प्रभावशाली अस्ति तदतिरिक्तं संचार-उद्योगे चीन-मोबाइल-संस्था १४२.८३२ अमेरिकी-डॉलर्-राजस्वेन विश्वे ५५ तमे स्थाने, हुवावे-इत्येतत् ९९.४७० अमेरिकी-अर्ब-डॉलर्-राजस्वेन १०३ तमे स्थाने च अस्ति

ज्ञातव्यं यत् ग्री इलेक्ट्रिक एप्लायन्सेस् इति संस्था अस्मिन् वर्षे पुनः फॉर्च्यून ग्लोबल ५०० सूचीं प्राप्तुं असफलतां प्राप्तवती यतः सः सूचीं प्राप्तुं असफलः अभवत्। पूर्वस्मिन् ग्री इलेक्ट्रिक्-घोषणया ज्ञातं यत् २०२३ तमे वर्षे ग्री इत्यनेन कारखानस्य स्थापनायाः अनन्तरं इतिहासे सर्वोत्तमप्रदर्शनं निर्मितम्, यत्र कुलसञ्चालनआयः २०५.०१८ अरब युआन् प्राप्तः, यत् वर्षे वर्षे ७.८२% शुद्धलाभस्य वृद्धिः अभवत् कम्पनी २९.०१७ अरब युआन् आसीत्, वर्षे वर्षे १८.४१% वृद्धिः ।

नन्दुवान फाइनेन्शियल न्यूज इत्यस्य संवाददातृभिः ज्ञातं यत् अस्मिन् वर्षे इलेक्ट्रॉनिक-विद्युत्-उपकरणानाम् सूचीयां अस्मिन् उप-उद्योग-सूचौ समावेशस्य सीमा ३२७.५८५ मिलियन अमेरिकी-डॉलर् अस्ति, यत् प्रायः २३४ अरब युआन् अस्ति अस्मिन् वर्षे चीनदेशस्य गृहउपकरणकम्पनयः सन्ति Haier Smart Home तथा Midea Group तेषु Haier Smart Home इति स्थानं 407 तमे स्थाने अस्ति, यत् गतवर्षस्य अपेक्षया 12 स्थानानि अधिकानि सन्ति, Midea गतवर्षस्य 278 स्थाने आसीत्। नन्दुवान फाइनेन्शियल न्यूज इत्यस्य संवाददातृभिः ज्ञातं यत् अस्मिन् वर्षे इलेक्ट्रॉनिक-विद्युत्-उपकरण-सूचौ केवलं चत्वारि कम्पनयः एव वर्धिताः सन्ति उपर्युक्तस्य हैयर-स्मार्ट-होम्-मिडिया-समूहस्य अतिरिक्तं केवलं सोनी-संस्थायाः गतवर्षे १४०-स्थानात् १२८-पर्यन्तं सुधारः अभवत् श्नाइडरः गतवर्षे ४२१ तः ३८७ यावत् उन्नतः अभवत् ।





श्रेणीषु निरन्तरं वर्धमानयोः चीनीयकम्पनयोः सामरिकमार्गेभ्यः न्याय्यं चेत्, Haier Smart Home इत्यनेन बाह्यरूपेण उच्चस्तरीयब्राण्डानां प्रवर्धनद्वारा कम्पनीयाः अन्तिमलक्ष्यं प्राप्तम्, यत् दृश्यब्राण्डस्य Three-Winged इत्यस्य विस्तारितं मूल्यम् पक्षी, तथा पारिस्थितिकब्राण्डस्य विखण्डनमूल्यं, तथा च आन्तरिकरूपेण डिजिटलमञ्चक्षमतानां निर्माणेन, उपयोक्तृभिः सह अन्ततः अन्तः अन्तरक्रियाः, सम्पूर्णप्रक्रियायां उपयोक्तृणां सेवां कृत्वा, उपयोक्तृभ्यः उत्तमं स्मार्टगृहानुभवं च प्रदातुं .

२०२३ तमे वर्षे मिडिया समूहः "स्थिरलाभप्रदता, संचालितवृद्धिः" इति परिचालनसिद्धान्तेन विकासं चालयिष्यति, ToC तथा ToB उद्योगानां विकासे समानरूपेण बलं दास्यति, तथा च स्मार्टगृहाणि, नवीनशक्तिः औद्योगिकप्रौद्योगिकी च, स्मार्टभवनं च विकसितुं निरन्तरं प्रयतते प्रौद्योगिकी, रोबोट् तथा स्वचालनम्, तथा च अभिनवव्यापाराः पञ्चसु प्रमुखक्षेत्रेषु बी-अन्तराजस्वं कुलराजस्वस्य २५% अधिकं भवति, ९७.८ अरब युआन् यावत् भवति, "द्वितीयं इञ्जिनं" च उच्चदरेण वर्धमानं वर्तते

नन्दू बे फाइनेन्शियल न्यूजस्य संवाददाता कोङ्ग क्सुएशाओ इत्यनेन साक्षात्कारः लिखितः च