समाचारं

हमासस्य नेतारस्य हत्यायाः इजरायलस्य निन्दां कर्तुं ईरानीराष्ट्रपतिः शोइगु इत्यनेन सह मिलति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : इराणस्य राष्ट्रपतिः रूसीसङ्घस्य सुरक्षापरिषदः सचिवेन सह क्षेत्रीय-अन्तर्राष्ट्रीय-सहकार्यस्य विषये चर्चां कृतवान्)

इराणस्य राष्ट्रपतिः पेजेश्चियान् शोइगु इत्यनेन सह मिलति

५ अगस्त दिनाङ्के स्थानीयसमये .ईराणस्य राष्ट्रपतिः पेजेश्चियान् तेहराननगरे रूसीसङ्घस्य सुरक्षापरिषदः आगन्तुकसचिवेन शोइगु इत्यनेन सह मिलितवान्

पेजेश्चियान् इत्यनेन उक्तं यत् इरान्-रूस-देशयोः सम्बन्धाः निरन्तरं गहनाः भवन्ति इति सामरिक-साझेदारौ स्तः इति इराणस्य कूटनीतिक-प्राथमिकतासु अन्यतमम् अस्ति । पेजेश्चियान् इत्यनेन अपि उक्तं यत् सः क्षेत्रीय-अन्तर्राष्ट्रीय-स्तरयोः रूस-देशेन सह सहकार्यं सुदृढं करिष्यति, तथा च अवदत् यत् विश्वे अमेरिका-देशस्य अन्येषां च देशानाम् तथाकथित-नेतृत्वस्य युगः समाप्तः अस्ति, इरान्-रूस-देशयोः च पदानाम् आदान-प्रदानं भविष्यति, प्रचारार्थं च सहकार्यं भविष्यति | विश्व बहुध्रुवता विश्वसुरक्षां शान्तिं च प्रवर्धयिष्यति।

तदतिरिक्तं पेजेश्चियान् गाजापट्ट्यां इजरायलस्य सैन्यकार्यक्रमस्य, हमास-नेता हनियेहस्य हत्यायाः च निन्दां कृतवान् ।

शोइगु इत्यनेन उक्तं यत् रूसदेशः मन्यते यत् द्विपक्षीय-क्षेत्रीय-अन्तर्राष्ट्रीय-स्तरयोः इरान्-देशेन सह सहकार्यं सुदृढं कर्तुं महत् महत्त्वं वर्तते। (मुख्यालयस्य संवाददाता नि जिहुई)