समाचारं

झिन्जियाङ्ग-देशस्य प्रथमं बृहत्-परिमाणं ड्रोन्-जलवर्धन-कार्यक्रमं अधिकतमं ६५०० किलोमीटर्-पर्यन्तं व्याप्तम् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट

अगस्तमासस्य ४ दिनाङ्के झिन्जियाङ्ग-नगरस्य प्रथमं बृहत्-परिमाणं यूएवी-वृष्टिवर्धन-सञ्चालन-परीक्षण-मिशनं हामी-नगरे सफलतया सम्पन्नम् । एतत् कार्यं हामीनगरस्य पूर्वतियानशानपर्वत इत्यादिषु प्रमुखक्षेत्रेषु ४५ दिवसीयं जलवर्धनं परिचालनपरीक्षणं करिष्यति, यत्र उच्चोच्चक्षेत्रेषु ड्रोन्-यानानां परिचालनक्षमतायाः प्रभावस्य च परीक्षणार्थं "परिचयः प्रसारणं च" इति पद्धतिः उपयुज्यते

अस्मिन् समये कृत्रिमजलवर्धकसञ्चालनपरीक्षां कर्तुं प्रयुक्तं प्रतिरूपं द्विपुच्छयुक्तं वृश्चिक ए यूएवी अस्ति यस्य धडस्य दीर्घता १० मीटर्, ३.१ मीटर् ऊर्ध्वता, तस्य पक्षाः २० मीटर् यावत् प्राप्तुं शक्नुवन्ति अस्य अधिकतमं २४ रजत-आयोडाइड्-युक्तानि सिगरेट्-दण्डानि २०० कार्टुजानि च वहितुं शक्नोति यदा पूर्णतया भारितम् अस्ति तदा अस्य अधिकतमं व्याप्तिः ६,५०० किलोमीटर्, अधिकतमं उड्डयनसमयः ३० घण्टाः, अधिकतमं छतम् १०,००० मीटर् च भवति -मौसम", "मध्यम-उच्च-उच्चता" तथा "दीर्घ सहनशक्ति" क्षमता।विशेषताः।


रॉकेट्, विमानविरोधी बन्दूकादिभिः परिचालनविधिभिः सह तुलने यूएवी-विमानेषु रात्रौ उड्डयनस्य क्षमता, अन्ध-अवरोहणस्य च क्षमता भवति, तेषु बृहत् अनुप्रयोगपरिधिः, दीर्घः परिचालनसमयः, जटिलमौसमस्य सामना कर्तुं प्रबलक्षमता च भवति

अस्मिन् प्रतिरूपे देशे सर्वत्र किलियनपर्वतेषु, किङ्घाई-तिब्बतपठारेषु अन्येषु स्थानेषु नियमितरूपेण कृत्रिमवृष्टि (हिम)-सञ्चालनस्य परीक्षणस्य च बहुविधं दौरं कृतम् अस्ति, जटिल-मौसम-भौगोलिक-स्थितीनां सीमां भङ्गं कृत्वा

हमी-नगरं देशस्य जल-अभावयुक्तेषु क्षेत्रेषु अन्यतमम् अस्ति । परवर्ती काले झिन्जियांग-मौसमविभागः झिन्जियाङ्ग-नगरे कृत्रिमवृष्टेः कार्यक्षमतां वर्धयितुं ड्रोन्-वृष्टि-वर्धक-रात्रौ उड्डयनं, अन्ध-अवरोहणं च इत्यादीन् प्रयोगान् अग्रे करिष्यति

(मुख्यालयस्य संवाददाता जियाङ्ग ज़ुएजियाओ तथा झोउ किन्यी)