समाचारं

स्टार वार्स्: आउटलाउस् सीजन पास रोडमैप घोषित, द्वौ कथापैक् समाविष्टौ

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्टार वार्स्: डेस्पेराडोस्" इत्यस्य विमोचनात् एकमासात् न्यूनः अवशिष्टः अस्ति, Ubisoft इत्यनेन अद्य (6 अगस्त) स्वस्य आधिकारिकजालस्थले अस्य क्रीडायाः सीजनपास् रोडमैपस्य घोषणा कृता, यत् गेमस्य विमोचनात् षड्मासानां अनन्तरं उपलब्धं भविष्यति इति अपेक्षा अस्ति सामग्रीः क्रमेण मासस्य अन्तः एव मुक्तः भविष्यति। विस्तरेण >>> नुदन्तु


ऋतुपास् इत्यनेन सह आगामिकथापैक् द्वौ समाविष्टौ स्तः, अथवा पृथक् क्रेतुं शक्यते । प्रक्षेपणसमये सीजन पासधारकाः केसेल् रनर चरित्रपैक् प्राप्नुयुः, यस्मिन् के वेस् तस्याः सहचरस्य निक्सस्य च वेषभूषाः सन्ति, "जब्बास् गैम्बिट्" इति शीर्षकेण अनन्यमिशनस्य प्रवेशः च भविष्यति


तेषु "जब्बायाः रणनीतिः" इति अतिरिक्तकथायाः कारणात् किञ्चित् नेटिजन्स् मन्यन्ते यत् "स्टार वार्स्" इत्यस्मिन् सर्वाधिकं प्रतिष्ठितखलनायकेषु अन्यतमः जब्बा इत्यस्य तालान् उद्घाटयितुं अतिरिक्तं धनं दातुं आवश्यकम् अस्ति परन्तु यूबिसॉफ्ट् इत्यनेन शीघ्रमेव एतत् स्पष्टीकृतं यत् जब्बा क्रीडायाः आधारसंस्करणे चतुर्णां गिरोहनेतृषु अन्यतमः अस्ति, मुख्यकथायां बहुधा दृश्यते इति यद्यपि एषा दुर्बोधता स्पष्टीकृता अस्ति तथापि प्रथमदिने विमोचनसामग्रीणां अतिरिक्तक्रयणस्य आवश्यकता आसीत् इति जनान् निराशां जनयति स्म


तदतिरिक्तं घोषणायाम् अतिरिक्तद्वयस्य नूतनकथापैक् इत्यस्य विषयवस्तुविवरणं कृतम् अस्ति । प्रथमं "Wild Card" (Fall 2024) अस्ति, यत् Kay Vess इत्यस्य अनुसरणं करोति यः उच्च-दाव-युक्ते Sabak-प्रतियोगितायां घुसपैठं कर्तुं नियुक्तः अस्ति, परन्तु Lando Calrissian इत्यनेन सह मार्गं पारं कृत्वा सा शीघ्रमेव आविष्करोति यत् एषः कोऽपि साधारणः क्रीडा नास्ति कथासमूहस्य प्रकाशनानन्तरं ये खिलाडयः सीजनपास् क्रीतवन्तः ते के वेस्, निक्स् इत्येतयोः अतिरिक्तवेषभूषाः प्राप्तुं शक्नुवन्ति, के वेस् इत्यस्य स्पीड् कारस्य अन्तरिक्षयानस्य च नूतनानि चर्मणि अपि प्राप्नुयुः


"ए पाइरेट्स् फॉर्च्यून" (वसन्त २०२५) इति अन्यः कथासमूहः के इत्यस्य दिग्गजः समुद्री डाकू होण्डो ओहनाका इत्यनेन सह मिलति, यः निर्दयेन समुद्री डाकू-समूहेन सह पुरातन-स्कोर-निराकरणस्य अवसरं अन्विष्यति

"स्टार वार्स्: डेस्पेराडोस्" इत्यस्य प्रदर्शनं अगस्तमासस्य ३० दिनाङ्के भविष्यति, यत् Xbox Series X|S, PS5 तथा PC प्लेटफॉर्म् इत्यत्र अवतरति ये खिलाडयः Gold Edition अथवा Ultimate Edition क्रीतवन्तः ते २७ अगस्त दिनाङ्के त्रयः दिवसाः पूर्वं क्रीडितुं आरभुं शक्नुवन्ति ।