समाचारं

गूगल पिक्सेल ९ न्यूनतम-डिजाइन-सहितं नूतनं मौसम-एप् प्रारम्भं करिष्यति, एनिमेशन-प्रभावं च रद्दं करिष्यति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा पिक्सेल ९ श्रृङ्खला अगस्तमासस्य १३ दिनाङ्के मेड् बाइ गूगल इत्यस्य आयोजने प्रक्षेपणस्य सज्जतां करोति तथा अनेकेषु प्रतिवेदनेषु आगामिनां मॉडल्-विवरणानि विनिर्देशाः च प्रकाशिताः, येन कल्पनायाः कृते अल्पं त्यक्तम् यदा वयं चिन्तितवन्तः यत् वयं बृहत्-प्रकाशनात् पूर्वं हार्डवेयर-विषये सर्वं जानीमः, तदा नूतनः लीकः अपि सूचयति यत् सॉफ्टवेयर-सुधाराः अपि सन्ति, तथा च टेक्-विशालकायः अग्रिम-पिक्सेल-रेखायाः कृते मौसम-अनुप्रयोगस्य योजनां कुर्वन् अस्ति Brings some interesting changes.




वामे चित्रं नूतनं संस्करणं, दक्षिणतः चित्रं च वर्तमानसंस्करणस्य तुलना अस्ति ।

गूगलः आगामि-पिक्सेल-९-इत्यस्य कृते पुनर्निर्मित-मौसम-एप्-निर्माणे कार्यं कुर्वन् अस्ति इति एण्ड्रॉयड्-अथॉरिटी-संस्थायाः सूचना अस्ति, यद्यपि गतवर्षे कम्पनीयाः प्रमुखं परिष्कारं कृतम् अस्ति । एप् वर्तमानस्य Pixel Weather app इत्यस्य भागः भविष्यति, परन्तु नूतनं डिजाइनं अन्ये च प्रमुखाः सुधाराः अपि सन्ति । मौसम एप् प्रथमं Pixel 9 कृते आरक्षितः भविष्यति, परन्तु पश्चात् अन्येषु Pixel उपकरणेषु विस्तारितः भविष्यति।

प्रथमदृष्ट्या कश्चन मन्यते यत् एतत् विद्यमानस्य मौसम-अनुप्रयोगस्य सदृशम् अस्ति, यतः विन्यासे बहु परिवर्तनं न जातम्, परन्तु अव्यवस्थितरूपम् अधुना गतः गूगलेन अस्मिन् समये न्यूनतमं डिजाइनं चितम्, एनिमेशनं नास्ति तथा च वयं कुत्रापि मण्डूकं (मौसममण्डूकं) न पश्यामः। नूतनमौसम-एप्-मध्ये भवतः रुचिनुसारं वस्तूनि कर्षयितुं परिवर्तयितुं च अनुकूलनविकल्पः भविष्यति । तापमानं बृहत्तरैः चिह्नैः प्रदर्शितं भविष्यति, तेषां दृश्यतायां सौन्दर्यशास्त्रे च सुधारः भविष्यति तथा च तापमानस्य मौसमस्य च अधिकं ध्यानं आनयिष्यति।


स्थानचयनपट्टिका अपि पुनः परिकल्पिता अस्ति, यत्र सूचना बृहत्तरेषु फन्ट्-रूपेण प्रदर्शिता अस्ति । एतेन भवतः आवश्यकसूचनाः सुलभाः भवन्ति, पूर्वसंस्करणात् दृश्यानि च अधिकं आकर्षकाणि भवन्ति । एनिमेशनस्य अभावेन समग्रतया अधिकं सूक्ष्मं दृश्यते, परन्तु तस्मात् किञ्चित् मजा अपि बहिः गृह्णाति ।

गूगलस्य एतत् नूतनं मौसम-अनुप्रयोगं प्रारम्भं कर्तुं चयनं सुन्दरं परिवर्तनं भविष्यति, तथा च वयं सम्भवतः मुख्यभाषणस्य समये तस्य विषये अधिकं पश्यामः।